Home » 2012 » March » 22

Daily Archives: March 22, 2012

भूयासुः 3Ap-आशीर्लिँङ्

Please Note: By popular demand, going forward the posts will be published only on weekdays.

Today we will look at the form भूयासुः 3Ap-आशीर्लिँङ् from श्रीमद्भागवतम् 6.4.44.

प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ।। ६-४-४४ ।।
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्येता भूतानां भूतिहेतवः ।। ६-४-४५ ।।

श्रीधर-स्वामि-टीका
यद्यतस्ते तपोऽस्य विश्वस्योद्बृंहणं वृद्धिकरमतस्तेऽहं प्रीतः । मत्तपसो लोकसमृद्ध्यर्थत्वे त्वत्प्रीतेः किं कारणं तत्राह – ममेति । भूतानां विभूतयः समृद्धयो भूयासुरिति यदेष एव मम कामः । अतो मत्कामपूरणादेवाहं प्रीतोऽस्मीत्यर्थः ।। ४४ ।। भूतिविस्तारप्रयत्नश्च तवोचित एवेत्याह – ब्रह्मेति । भवन्तः प्रजापतयः भूतेरुद्भवस्य हेतवः ।। ४५ ।।

Translation “I am pleased with you, O lord of created beings, inasmuch as your asceticism is conducive to the growth of this creation; (for) it is My wish (too) that all created beings should be prosperous.(44) Brahmā (the creator), Lord Śiva (the source of the universe), yourselves (the lord of created beings), the Manus (the progenitors of mankind, presiding over different Manvantaras or periods covering seventy-one and odd revolution of the four Yugas), and the chief of the gods (the guardians of the spheres, Indra and others) – indeed these are My glorious manifestation making for the prosperity of (all) created beings.(45)”

भूयासुः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भू + जुस् । By 3-4-108 झेर्जुस्, the affix “झि” of लिङ् is replaced by “जुस्”।

(5) भू + उस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जुस्” from getting the इत्-सञ्ज्ञा।

(6) भू + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(7) भू + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास् उस्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास् उस्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(8) भूयासुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-4-108 झेर्जुस् (used in step 4 of the example) been used in Chapter One of the गीता?

2. 3-4-108 झेर्जुस् (used in step 4 of the example) is a अपवाद: for which सूत्रम्?

3. What would have been the final form in this example if instead of लिँङ्, लोँट् were to be used आशिषि?

4. The word आह used in the commentary is derived from which verbal root?

5. In the commentary, can you spot a word in which the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“May (I wish) all my sons become endowed with knowledge.” Use the adjective प्रातिपदिकम् “ज्ञानिन्” for “endowed with knowledge.”

Easy questions:

1. In the verses, can you spot three words in which 7-3-109 जसि च has been used?

2. In the verses, can you spot a word in which नकार-लोप: (elision of the letter “न्”) has taken place?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics