Home » 2012 » March » 19

Daily Archives: March 19, 2012

भूयासम् 1As-आशीर्लिँङ्

Please Note: By popular demand, going forward the posts will be published only on weekdays.

Today we will look at the form भूयासम् 1As-आशीर्लिँङ् from श्रीमद्भागवतम् 10.51.53.

करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षया ददत् ।
पुनश्च भूयासमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते ।। १०-५१-५३ ।।
भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः ।
सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ।। १०-५१-५४ ।।

Note: Instead of भूयासम्, some texts have भूयेयम् (which is a आर्ष-प्रयोग:)।

श्रीधर-स्वामि-टीका
किंच तत्रातितृष्णाकुलस्य न भोगक्षणः कश्चिदस्तीत्याह – करोतीति । तपस्यधःशयनब्रह्मचर्यादौ सुनिष्ठितः । पुनश्च स्वराडिन्द्रः स्यामिति । यद्वा जन्मान्तरेष्वेवमेव चक्रवर्ती स्यामिति ।। ५३ ।।
तदेवमष्टभिः श्लोकैरीशबहिर्मुखानां संसारं प्रपञ्च्य भक्त्या तन्निवृत्तिक्रममाह – भवापवर्ग इति । भो अच्युत, भ्रमतः संसरतो जनस्य यदा त्वदनुग्रहेण भवस्य बन्धस्यापवर्गोऽन्तो भवेत्प्राप्तकालः स्यात्तदा सतां सङ्गमो भवेत्यदासत्सङ्गमो भवेत्तदा सर्वसङ्गनिवृत्त्या कार्यकारणानियन्तरि त्वयि भक्तिर्भवति ततो मुच्यत इत्यर्थः ।। ५४ ।।

Translation “Devoted heart and soul to austerities with all enjoyments ceased, and making gifts in the hope of (securing) such enjoyments (hereafter), he performs (virtuous) actions (in his present life) longing ‘may I be born again as Indra (or as a universal monarch even in the life to come).’ He (however) whose thirst (for enjoyment) is (thus) fully developed is never able to enjoy (any) happiness (whatsoever).(53) When the end of (the cycle of) birth and death in the case of a soul undergoing transmigration is in sight, then (alone) his meeting with some saints takes place, O immortal Lord! (And) when there is fellowship with a saint, then alone is engendered (a feeling of) devotion to You, the Refuge of saints and the Ruler of the high and the low.”

भूयासम् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) भू + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(5) भू + यासुट् अम् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(6) भूयासम् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यासम्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

Questions:

1. लिँङ् (आशिषि) has been used in only one word in the गीता। Which one is it?

2. Can you spot a “उ”-प्रत्यय: in the verses?

3. Which सूत्रम् is used for the अकारलोप: in the form स्यात् used in the commentary?

4. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the commentary?

5. The word जायते used in the verses is derived from which धातु:?

6. How would you say this in Sanskrit?
“May (I wish) I become proficient in grammar.” Use the adjective प्रातिपदिकम् “कुशल” for “proficient.”

Easy questions:

1. What would be an alternate form for the word अष्टभि: used in the commentary?

2. Can you spot a “शि”-आदेश: in the verses?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics