Home » Example for the day » ईयते 3Ps-लँट्

ईयते 3Ps-लँट्

Today we will look at the form ईयते 3Ps-लँट् from श्रीमद्भागवतम् Sb3-32-26.

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान्।
दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ।। ३-३२-२६ ।।

Gita Press translation “The Lord is nothing but absolute Consciousness and is the same as the Transcendental Reality (Brahma), the Supreme Spirit, the Ruler of all and the Highest Person.Though One, He appears in diverse forms as the seer, the object seen, the means of sight and so on.”

ईयते is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) इ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) इ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) इ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) इयते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) ईयते । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा। See question 3.

Questions:

1. Can you spot two places where the यक्-प्रत्यय: has been used in the last ten verses of Chapter Three of the गीता?

2. Commenting on the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the काशिका says- असार्वधातुके इति किम्? चिनुयात्। Please explain.

3. Why doesn’t the यक्-प्रत्यय: (prescribed by 3-1-67 सार्वधातुके यक्) get the कृत्-सञ्ज्ञा?

4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

5. How would you say this in Sanskrit?
“It appears that you have not read the Geeta.” Paraphrase this to “It appears that the Geeta has not been read by you.” Use √पठ् (पठँ व्यक्तायां वाचि १. ३८१) for “to read ” and use √इ (इण् गतौ २. ४०) in the passive with the उपसर्ग: “प्रति” for “to appear.” Use the अव्ययम् “इति” (end-quote) to convey the meaning of “that.”

6. How would you say this in Sanskrit?
“There is no happiness for one who does not follow Dharma.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “is” (“to exist”) and use √चर् (चरँ गत्यर्थ: १. ६४०) with the उपसर्ग: “अनु” for “to follow.” Use the appropriate forms of the pronouns “यत्”/”तत्”।

Easy questions:

1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verse?

2. Can you spot a “असुँङ्”-आदेश: in the verse?


1 Comment

  1. 1. Can you spot two places where the यक्-प्रत्यय: has been used in the last ten verses of Chapter Three of the गीता?

    Answer: धूमेनाव्रियते वह्निर्यथादर्शो मलेन च।
    यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्‌ ॥ 3-38 ॥
    आव्रियते – धातुः √वृ (वृञ् वरणे ५. ८), आङ्-उपसर्गः, लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
    एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्‌ ॥ 3-40 ॥
    उच्यते – धातुः √वच् (वचँ परिभाषणे २. ५८), लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    2. Commenting on the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the काशिका says- असार्वधातुके इति किम्? चिनुयात्। Please explain.

    Answer: The form चिनुयात् is from धातुः √चि (चिञ् चयने ५. ५), विधि-लिँङ्, प्रथम-पुरुष-एकवचनम्।
    In the form चिनुयात्, the उकार: does not take the दीर्घादेश: (by 7-4-25) because – even though all the other conditions are satisfied – the प्रत्यय: “यात्” has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। If पाणिनि: had not specified “असार्वधातुके” in the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, then the उकार: in this case would have been elongated resulting in an undesirable form. So this is the reason for having the condition “असार्वधातुके”।

    3. Why doesn’t the यक्-प्रत्यय: (prescribed by 3-1-67 सार्वधातुके यक्) get the कृत्-सञ्ज्ञा?

    Answer: According to 3-1-93 कृदतिङ् in the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्। But 3-1-67 सार्वधातुके यक् (which comes before 3-1-91) doesn’t belong to 3-1-91 धातोः अधिकारः, so यक्-प्रत्यय: doesn’t get the कृत्-सञ्ज्ञा।

    4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

    Answer: In the सन्धि-कार्यम् between परमात्मा and ईश्वरः (= परमात्मेश्वरः)। The ending नकार: of the प्रातिपदिकम् “परमात्मन्” was elided by 8-2-7 नलोपः प्रातिपदिकान्तस्य। As per 8-2-1 पूर्वत्रासिद्धम्, this नकारलोप: should be असिद्ध: (as if it has not taken place) in the view of any सूत्रम् prior to 8-2-7. But 8-2-2 limits the authority of 8-2-1 in the case of नकारलोप:। So now the नकारलोप: is असिद्ध: only when it comes to performing one of the operations mentioned in 8-2-2. Since 6-1-87 आद्गुणः is a सन्धि-कार्यम् which is not one of the operations listed in 8-2-2, the नकारलोप: becomes सिद्ध: in the eyes of 6-1-87. Hence the गुणादेश: can be done to give the desired form.

    5. How would you say this in Sanskrit?
    “It appears that you have not read the Geeta.” Paraphrase this to “It appears that the Geeta has not been read by you.” Use √पठ् (पठँ व्यक्तायां वाचि १. ३८१) for “to read ” and use √इ (इण् गतौ २. ४०) in the passive with the उपसर्ग: “प्रति” for “to appear.” Use the अव्ययम् “इति” (end-quote) to convey the meaning of “that.”

    Answer: गीता त्वया न पठिता इति प्रतीयते। = गीता त्वया न पठितेति प्रतीयते।

    6. How would you say this in Sanskrit?
    “There is no happiness for one who does not follow Dharma.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “is” (“to exist”) and use √चर् (चरँ गत्यर्थ: १. ६४०) with the उपसर्ग: “अनु” for “to follow.” Use the appropriate forms of the pronouns “यत्”/”तत्”।

    Answer: यः धर्मम् न अनुचरति तस्य सुखम् न वर्तते। = यो धर्मं नानुचरति तस्य सुखं न वर्तते।

    Easy questions:

    1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verse?

    Answer: 6-4-14 has been used in form “भगवान्” – प्रातिपदिकम् “भगवत्” पुंलिङ्गे प्रथमा-एकवचनम्। The प्रातिपदिकम् “भगवत्” ends in the “वतुँप्”-प्रत्यय:।
    भगवत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा….
    = भगवात् + स्। 6-4-14 अत्वसन्तस्य च अधातोः, 1-3-2 उपदेशेऽजनुनासिक इत्
    = भगवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel of the अङ्गम् “भगवात्”।
    = भगवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भगवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, भगवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भगवान्। By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भगवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Can you spot a “असुँङ्”-आदेश: in the verse?

    Answer: पुमान् – पुंलिङ्ग-प्रातिपदिकम् “पुम्स्” प्रथमा-एकवचनम्। The प्रातिपदिकम् “पुम्स्” is formed using the उणादि-प्रत्यय: “डुम्सुँन्”।
    पुम्स् + सुँ 4-1-2 स्वौजसमौट्छष्टा….।
    = पुम् असुँङ् + स् 1-3-2 उपदेशेऽजनुनासिक इत्, 7-1-89 पुंसोऽसुङ् – when the intention is to add a सर्वनामस्थानम् affix, “पुम्स्” gets the असुँङ् replacement. As per 1-1-53 ङिच्च only the ending सकार: of “पुम्स्” gets replaced.
    = पुमस् + स् 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्।
    = पुमन्स् + स् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्।
    = पुमान्स् + स् 6-4-10 सान्तमहतः संयोगस्य।
    = पुमान्स् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    = पुमान् 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics