Home » Example for the day » अवभासते 3As-लँट्

अवभासते 3As-लँट्

Today we will look at the form अवभासते 3As-लँट् from श्रीमद्भागवतम् Sb4-21-42.

यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः ।
समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते ।। ४-२१-४२ ।।

Note: As per श्रीधर-स्वामी, “यद्” has been used as an अव्ययम् in this verse. It stands for “ये” (पुंलिङ्गे प्रथमा-बहुवचनम्)।

Translation “Equipped with reverence, austerity, commendable conduct, chariness of speech, self-control and concentration of mind, the Brāhmaṇas ever retain in their memory, with a view to discovering the Truth, the pure and eternal Veda, in which (the whole of) this universe appears (clearly) as in a mirror.”

भासते is derived from the धातुः √भास् (भासृँ दीप्तौ १. ७११ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √भास् has one इत् letter – the ऋकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √भास्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So भास्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) भास् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भास् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भास् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) भास् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) भास् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) भासते ।

Note: “अव” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
अव + भासते = अवभासते।

Questions:

1. By which सूत्रम् does सना (used in सनातनम्) get the अव्यय-सञ्ज्ञा?

2. The word अर्थदृष्टये is चतुर्थी-एकवचनम् of the (compound) स्त्रीलिङ्ग-प्रातिपदिकम् “अर्थदृष्टि”। What is an alternate form for अर्थदृष्टये?

3. Which सूत्रम् was used to replace the टा-प्रत्यय: (तृतीया-एकवचनम्) by “ना” in the form समाधिना?

4. Where has 8-2-7 नलोपः प्रातिपदिकान्तस्य been used?

5. How would you say this in Sanskrit?
“Let the children play until the Sun shines.” Use √भास् (भासृँ दीप्तौ १. ७११) for “to shine” and √क्रीड् (क्रीडृँ विहारे १. ४०५) for “to play.” Use यावत्/तावत्।

6. How would you say this in Sanskrit?
“There is no fear for one who always speaks the truth.” Use √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) for “to speak” and √वृत् (वृतुँ वर्तने १. ८६२) for “is” (“to exist.”) Use the appropriate forms of the pronouns “यत्”/”तत्”।

Easy questions:

1. Please do पदच्छेद: of यत्रेदमादर्श इवावभासते and mention the relevant सूत्राणि।

2. Which सूत्रम् was used to replace the भिस्-प्रत्यय: by “ऐस्” in the form श्रद्धातपोमङ्गलमौनसंयमैः?


1 Comment

  1. 1. By which सूत्रम् does सना (used in सनातनम्) get the अव्यय-सञ्ज्ञा?

    Answer: सना belongs to स्वरादि-गणः and gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् |

    2. The word अर्थदृष्टये is चतुर्थी-एकवचनम् of the (compound) स्त्रीलिङ्ग-प्रातिपदिकम् “अर्थदृष्टि”। What is an alternate form for अर्थदृष्टये?

    Answer: When a ङित्-प्रत्यय: (a प्रत्यय: with a ङकार: as an इत्) follows, “अर्थदृष्टि” gets the नदी-सञ्ज्ञा optionally by 1-4-6 ङिति ह्रस्वश्च। The form अर्थदृष्टये used in the verse is in the case where “अर्थदृष्टि” does not have the नदी-सञ्ज्ञा। In the case where “अर्थदृष्टि” has the नदी-सञ्ज्ञा, the form will be अर्थदृष्ट्यै। Steps are as follows:

    अर्थदृष्टि + ङे (4-1-2 स्वौजसमौट्छष्टा…)
    = अर्थदृष्टि + आट् ङे (7-3-112 आण्नद्याः, 1-1-46 आद्यन्तौ टकितौ)
    = अर्थदृष्टि + आ ए (1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः )
    = अर्थदृष्टि + ऐ (6-1-90 आटश्च)
    = अर्थदृष्ट्यै (6-1-77 इको यणचि)।

    3. Which सूत्रम् was used to replace the टा-प्रत्यय: (तृतीया-एकवचनम्) by “ना” in the form समाधिना?

    Answer: 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. ‘आङ्’ is an ancient name for the (instrumental singular) affix ‘टा’।
    “समाधि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

    4. Where has 8-2-7 नलोपः प्रातिपदिकान्तस्य been used?

    Answer: ब्रह्म (नपुंसकलिङ्ग-प्रातिपदिकम् “ब्रह्मन्”, द्वितीया-एकवचनम्)।
    ब्रह्मन् + अम् By 4-1-2 स्वौजसमौट्छष्टा…
    = ब्रह्मन् By 7-1-23 स्वमोर्नपुंसकात्‌। Now ब्रह्मन् has the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्।
    = ब्रह्म By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

    5. How would you say this in Sanskrit?
    “Let the children play until the Sun shines.” Use √भास् (भासृँ दीप्तौ १. ७११) for “to shine” and √क्रीड् (क्रीडृँ विहारे १. ४०५) for “to play.” Use यावत्/तावत्।

    Answer: यावत् सूर्यः भासते तावत् बालकाः क्रीडन्तु = यावत्सूर्यो भासते तावद् बालकाः क्रीडन्तु।

    6. How would you say this in Sanskrit?
    “There is no fear for one who always speaks the truth.” Use √भाष् (भाषँ व्यक्तायां वाचि १. ६९६) for “to speak” and √वृत् (वृतुँ वर्तने १. ८६२) for “is” (“to exist.”) Use the appropriate forms of the pronouns “यत्”/”तत्”।

    Answer: यः सर्वदा सत्यम् भाषते तस्य भयम् न वर्तते = यः सर्वदा सत्यं भाषते तस्य भयं न वर्तते।

    Easy questions:

    1. Please do पदच्छेद: of यत्रेदमादर्श इवावभासते and mention the relevant सूत्राणि।

    Answer: यत्र + इदम् = यत्रेदम् by 6-1-87 आद्गुणः।
    आदर्शस् + इव
    = आदर्शरुँ + इव 8-2-66 ससजुषो रु:
    = आदर्शय् + इव 8-3-17 भोभगोअघोअपूर्वस्य योऽशि
    = आदर्श इव 8-3-19 लोपः शाकल्यस्य। After this 6-1-87 आद्गुणः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।
    इव + अवभासते = इवावभासते by 6-1-101 अकः सवर्णे दीर्घः।

    2. Which सूत्रम् was used to replace the भिस्-प्रत्यय: by “ऐस्” in the form श्रद्धातपोमङ्गलमौनसंयमैः?

    Answer: 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।

Leave a comment

Your email address will not be published.

Recent Posts

Topics