Home » Example for the day » रणे mLs

रणे mLs

Today we will look at the form रणे mLs from श्रीमद्-वाल्मीकि-रामायणम् 3.37.25.

स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः ।
मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। ३-३७-२३ ।।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः । हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि ।। ३-३७-२४ ।।
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना । इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचराधिप ।। ३-३७-२५ ।।

Gita Press translation – Taking counsel with all your most virtuous ministers headed by Vibhīṣaṇa, and making up your mind, nay, weighing carefully the preponderance and otherwise of the merits and demerits (of the proposition) and judging aright your own strength as well as that of Rāma (a scion of Raghu), and ascertaining what is conducive to your good, you ought to do the proper thing (23-24). I, for my part, do not deem fit your encounter on a field of battle with Rāma (the prince of Kosala). Listen once more, O suzerain lord of ogres, to my following most useful, appropriate and reasonable submission (25).

रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रण: (संग्राम:)।

The प्रातिपदिकम् ‘रण’ is derived from the verbal root √रण् (रणँ शब्दार्थः १. ५१३).

(1) रण् + अप् । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् – The two verbal roots √वश् (वशँ कान्तौ २. ७५) and √रण् (रणँ शब्दार्थः १. ५१३) should be listed (included) among those verbal roots (given in 3-3-58 ग्रहवृदृनिश्चिगमश्च) which take the affix अप्।

See question 2.

(2) रण् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= रण । ‘रण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘रण’ is a masculine/neuter प्रातिपदिकम्।

The विवक्षा is सप्तमी-एकवचनम्

(3) रण + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(4) रण + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(5) रणे । By 6-1-87 आद्गुणः

Questions:

1. Where has रणे been used in Chapter Eleven of the गीता?

2. In the absence of the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् which affix would have applied (instead of अप्) in step 1?

3. In the verses can you spot two words derived using the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च?

4. Which कृत् affix is used to derive the प्रातिपदिकम् ‘अधिप’ (used as part of the compound निशाचराधिप in the verses)?

5. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् used in the verses?

6. How would you say this in Sanskrit?
Śūrpaṇakhā said to Rāvaṇa – ‘You are not capable of killing Rāma in a combat.’ Use the affix ‘क्त’ with the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) preceded by the उपसर्ग: ‘परि’ to create a प्रातिपदिकम् meaning ‘capable.’ Use the affix ‘तुमुँन्’ with the verbal root √हन् (हनँ हिंसागत्योः २. २) to express the meaning ‘of killing (to kill.)’

Easy questions:

1. Which सूत्रम् prescribes the लुक् elision of the affix ‘हि’ in the form शृणु?

2. Can you spot the affix श्यन् in the verses?


1 Comment

  1. 1. Where has रणे been used in Chapter Eleven of the गीता?
    Answer: रणे has been used in the following verse in Chapter Eleven of the गीता –
    द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ |
    मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ || 11-34||

    2. In the absence of the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् which affix would have applied (instead of अप्) in step 1?
    Answer: In the absence of this वार्तिकम् the affix ‘घञ्’ prescribed by 3-3-19 अकर्तरि च कारके संज्ञायाम् would have applied giving an undesirable form.

    3. In the verses can you spot two words derived using the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च?
    Answer: The सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च is used in the forms निश्चयम् (पुंलिङ्ग-प्रातिपदिकम् ‘निश्चय’, द्वितीया-एकवचनम्) and समागमम् (पुंलिङ्ग-प्रातिपदिकम् ‘समागम’, द्वितीया-एकवचनम्)।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘निश्चय’ – http://avg-sanskrit.org/2013/03/29/निश्चयम्-mas/

    समागमनं समागम:।
    The प्रातिपदिकम् ‘समागम’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) preceded by the उपसर्गौ ‘सम्’ and ‘आङ्’।
    सम् आङ् गम् + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
    (i) √ग्रह् (ग्रहँ उपादाने ९.७१)
    (ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
    (iii) √दृ (दृङ् आदरे ६. १४७)
    (iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
    (v) √गम् (गमॢँ गतौ १. ११३७)
    Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम् and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56 एरच्।
    = सम् आ गम् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = समागम । ‘समागम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which कृत् affix is used to derive the प्रातिपदिकम् ‘अधिप’ (used as part of the compound निशाचराधिप in the verses)?
    Answer: The affix ‘क’ is used to derive the प्रातिपदिकम् ‘अधिप’ derived from verbal root √पा (पा रक्षणे २. ५१).

    अधिपातीति अधिपः।

    The (compound) प्रातिपदिकम् ‘अधिप’ is derived as follows:
    अधि पा + । By 3-1-136 आतश्चोपसर्गे – The affix ‘क’ may be used after a verbal root ending in the letter ‘आ’, when in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)।
    = अधि पा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अधि प् + अ । By 6-4-64 आतो लोप इटि च।
    = अधि + प ।

    Now we form a compound between ‘अधि’ (which is the उपपदम् as per 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) and ‘प’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।
    In the compound, ‘अधि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘अधि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् is in the nominative case.

    ‘अधिप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् used in the verses?
    Answer: The affix ‘तुमुँन्’ in the form कर्तुम् is justified by the सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । Here the verbal root √कृ (डुकृञ् करणे ८. १०) occurs in conjunction with the verbal root √अर्ह् (अर्हँ पूजायाम् १. ८४१) used in अर्हसि। This allows 3-4-65 to apply.

    The प्रातिपदिकम् ‘कर्तुम्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०) as follows –

    कृ + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
    (i) √शक् (शकॢँ शक्तौ ५. १७)
    (ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
    (iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
    (iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (v) √घट् (घटँ चेष्टायाम् १. ८६७)
    (vi) √रभ् (रभँ राभस्ये १. ११२९)
    (vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
    (viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
    (ix) √सह् (षहँ मर्षणे १. ९८८)
    (x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
    (xi) √अस् (असँ भुवि २. ६०)
    = कृ + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = कर् + तुम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कर्तुम् । ‘कर्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    6. How would you say this in Sanskrit?
    Śūrpaṇakhā said to Rāvaṇa – ‘You are not capable of killing Rāma in a combat.’ Use the affix ‘क्त’ with the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) preceded by the उपसर्ग: ‘परि’ to create a प्रातिपदिकम् meaning ‘capable.’ Use the affix ‘तुमुँन्’ with the verbal root √हन् (हनँ हिंसागत्योः २. २) to express the meaning ‘of killing (to kill.)’
    Answer: रामम् रणे हन्तुम् पर्याप्तः न असि इति शूर्पणखा रावणम् उवाच = रामं रणे हन्तुं पर्याप्तो नासीति शूर्पणखा रावणमुवाच।

    Easy questions:

    1. Which सूत्रम् prescribes the लुक् elision of the affix ‘हि’ in the form शृणु?
    Answer: The सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ prescribes the लुक् elision of the affix ‘हि’ in the form शृणु derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२).
    Please see the answer to question 4 in the following comment for the derivation of शृणु – http://avg-sanskrit.org/2012/07/06/जिगीषसि-2as-लँट्/#comment-3968

    2. Can you spot the affix श्यन् in the verses?
    Answer: The affix श्यन् is used in the form मन्ये।

    The derivation of the form मन्ये is in the answer to question 5 in the following comment –
    http://avg-sanskrit.org/2012/06/27/चिकीर्षुः-mns/#comment-3885

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics