Home » 2013 » April » 16

Daily Archives: April 16, 2013

कृत्रिमम् nNs

Today we will look at the form कृत्रिमम् nNs from श्रीमद्-वाल्मीकि-रामायणम् 6.3.20.

स्वयं प्रकृतिसम्पन्नो युयुत्सू राम रावणः । उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने ।। ६-३-१९ ।।
लङ्का पुनर्निरालम्बा देवदुर्गा भयावहा । नादेयं पार्वतं वान्यं कृत्रिमं च चतुर्विधम् ।। ६-३-२० ।।
स्थिता पारे समुद्रस्य दूरपारस्य राघव । नौपथश्चापि नास्त्यत्र निरुद्देशश्च सर्वतः ।। ६-३-२१ ।।
शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा । वाजिवारणसम्पूर्णा लङ्का परमदुर्जया ।। ६-३-२२ ।।
परिखाश्च शतघ्न्यश्च यन्त्राणि विविधानि च । शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः ।। ६-३-२३ ।।

Gita Press translation – The bellicose Rāvaṇa, O Rāma, is himself self-possessed, and remains active and alert in reviewing his forces (19). Laṅkā again, offers no base for invasion, is difficult to access (even) for gods and inspires terror (in the invader). It has a fourfold defense, consisting of (i) a river (which encircles it on all sides), (ii) a mountain (viz., the Trikūṭa mountain, on whose summit it stands), (iii) a belt of forests (surrounding it) and (iv) an artificial fortification (in the form of an enclosing wall and moats) (20). Standing as it does beyond a sea with a distant shore, it offers no passage for vessels either and the sea is undivided too on all sides, O scion of Raghu! (21) Built on a mountain peak, the aforesaid city of Laṅkā is difficult to access and vies with a celestial city, is packed with horses and elephants and is (therefore) most difficult to conquer (22). Moats and Śataghnīs too as well as engines of various kinds adorn Laṅkā, the city of the evil-minded Rāvaṇa (23).

कृत्या निर्वृत्तं कृत्रिमम्।

The प्रातिपदिकम् ‘कृत्रिम’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) कृ + क्त्रि । By 3-3-88 ड्वितः क्त्रिः – To denote the sense of the verbal root as having attained to a completed state, the affix ‘क्त्रि’ may be used following a verbal root which is marked with ‘डु’।
Note: In the धातु-पाठ: there are only nine verbal roots which are marked with ‘डु’। They are as follows – (i) √लभ् (डुलभँष् प्राप्तौ १. ११३०) (ii) √पच् (डुपचँष् पाके १. ११५१) (iii) √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) (iv) √भृ (डुभृञ् धारणपोषणयोः ३. ६) (v) √दा (डुदाञ् दाने ३. १०) (vi) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) (vii) √मि (डुमिञ् प्रक्षेपणे ५. ४) (viii) √कृ (डुकृञ् करणे ८. १०) and (ix) √क्री (डुक्रीञ् द्रव्यविनिमये ९. १).

(2) कृत्रि । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः and 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

‘कृत्रि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(3) कृत्रि टा + मप् । By 4-4-20 क्त्रेर्मम् नित्यम् – To denote the sense of ‘accomplished thereby’, the affix ‘मप्’ is necessarily used following a nominal stem which ends in the affix ‘क्त्रि’ (ref. 3-3-88 ड्वितः क्त्रिः) and used with the instrumental.

(4) कृत्रि टा + म । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: The affix ‘मप्’ has the तद्धित-सञ्ज्ञा by 4-1-76 तद्धिताः। Hence ‘कृत्रि टा + म’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(5) कृत्रिम । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्

(6) कृत्रिम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) कृत्रिम + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।

(8) कृत्रिमम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places is the गीता has the सूत्रम् 3-3-88 ड्वितः क्त्रिः been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3.

2. As shown above, the विग्रह-वाक्यम् for कृत्रिमम् is कृत्या निर्वृत्तम्। Shouldn’t it be कृत्र्या  निर्वृत्तम्? In reference to this the सिद्धान्तकौमुदी says – ‘४-४-२० क्त्रेर्मम् नित्यम्’ नित्यग्रहणात् क्त्रिर्मब्विषय:। अत एव क्त्र्यन्तेन न विग्रह:। Please explain.

3. What would be an alternate form for उत्थित:?

4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

5. Which सूत्रम् justifies the use of the affix ‘ड’ in deriving the प्रातिपदिकम् ‘परिखा’?

6. How would you say this in Sanskrit?
“Bees are not attracted by artificial flowers.” Use the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः to create a प्रातिपदिकम् for ‘bee’ (मधु पिबति)। Use (a passive form) of the verbal root √कृष् (कृषँ विलेखने १. ११४५) preceded by the उपसर्ग: ‘आङ्’ for ‘to attract.’

Easy questions:

1. Which सूत्रम् is used for the दीर्घादेश: (elongation) in the form पू: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पुर्’, प्रथमा-एकवचनम्)?

2. Where has the सुत्रम् 3-1-26 हेतुमति च been used in the verses?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics