Home » 2013 » April » 03

Daily Archives: April 3, 2013

जपः mNs

Today we will look at the form जपः mNs from श्रीमद्भागवतम् 11.19.34.

श्रीभगवानुवाच
अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ।। ११-१९-३३ ।।
शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम् । तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ।। ११-१९-३४ ।।
एते यमाः सनियमा उभयोर्द्वादश स्मृताः । पुंसामुपासितास्तात यथाकामं दुहन्ति हि ।। ११-१९-३५ ।।

श्रीधर-स्वामि-टीका
यमनियमानाह – अहिंसेति त्रिभिः । अस्तेयं मनसापि परस्वाग्रहणम् । आस्तिक्यं धर्मे विश्वासः ।। ३३ ।। शौचं बाह्यमाभ्यन्तरं चेति द्वयम् । अतो द्वादश नियमाः । श्रद्धा धर्मादरः ।। ३४ ।। उभयोः श्लोकयोर्ये स्मृतास्ते यमा नियमाश्च । यद्वा, उभयोः प्रवृत्तनिवृत्तयोः । मुमुक्षोर्यमा मुख्याः सकामस्य नियमा मुख्याः स्मृता इत्यर्थः । अत्र हेतुमाह – हि यस्मादुपासिताः सेविताः सन्तः पुंसां प्रवृत्तानां निवृत्तानां च यथाकामं कामानुसारेण मोक्षमभ्युदयं च दुहन्तीति ।। ३५ ।।

Gita Press translation – The glorious Lord replied: Harmlessness, uttering only that which is wholesome, agreeable and true, non-thieving, absence of attachment, modesty, non-accumulation of possessions, faith, chastity, silence, firmness (of resolve), forgiveness and fearlessness, bodily cleanliness and mental purity, muttering the Gāyatrī and other sacred texts, austerity, pouring oblations into the sacred fire, reverence (for true religion), hospitality and offering worship to Me; visiting sacred places, working for the benefit of others, contentment and service to the preceptor – these have been declared to be the twelve Yamas and the twelve Niyamas divided in two (separate) verses. Carried into practice they positively yield fruit (in the shape of final beatitude or worldly prosperity) according to the desire of men, O dear one! (33-35)

जपनं जप:।

The प्रातिपदिकम् ‘जप’ is derived from the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३).

(1) जप् + अप् । By the 3-3-61 व्यधजपोरनुपसर्गे – The affix अप् is used following the verbal root √व्यध् (व्यधँ ताडने ४. ७८) or √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) जप् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= जप । ‘जप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is प्रथमा-एकवचनम्

(3) जप + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) जप + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) जपः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘जप’ been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-61 व्यधजपोरनुपसर्गे the सिद्धान्तकौमुदी says – उपसर्गे तु – उपजाप: । Please explain.

3. Besides 3-3-61 व्यधजपोरनुपसर्गे, can you recall two other सूत्रे (which we have studied) in which पाणिनि: specifically mentions the verbal root √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३)?

4. In the verses can you spot two words in which the निष्ठा affix ‘क्त’ has been used?

5. Which सूत्रम् prescribes the affix अप् used to derive the प्रातिपदिकम् ‘आदर’ (used as part of the compound धर्मादर: in the commentary)?

6. How would you say this in Sanskrit?
“The muttering of the Gāyatrī is to be done at the time of the sunrise (rise of the sun.)” Use the affix अच् (prescribed by the सूत्रम् 3-3-56 एरच्) with the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘उद्’ to create a प्रातिपदिकम् meaning ‘rise.’ Use a कृत्य-प्रत्यय: with the verbal root √कृ (डुकृञ् करणे ८. १०) to create a प्रातिपदिकम् meaning ‘to be done.’

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् which is used only in the plural (no singular or dual)? Can you spot one which is used only in the dual (no singular or plural)?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics