Home » 2013 » April » 12

Daily Archives: April 12, 2013

वधः mNs

Today we will look at the form वधः mNs from श्रीमद्भागवतम् 7.2.20.

हिरण्यकशिपुरुवाच
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् । रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ।। ७-२-२० ।।
भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ।। ७-२-२१ ।।
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ।। ७-२-२२ ।।

श्रीधर-स्वामि-टीका
हे वधूरिति भ्रातुर्भार्यां संबोधयति ।। २० ।। भवतु नाम तस्य श्लाघ्यो वधस्तथाप्यस्माकं तावद्बन्धुर्गत एवेति चेत्तत्राह – भूतानामिति । दैवेन प्राचीनकर्मणा एकत्र नीतानां संयोजितानां पुनश्च स्वैः स्वैः कर्मभिरुन्नीतानां वियोजितानाम् ।। २१ ।। एवं लौकिकदृष्ट्या शोकं निवार्य तत्त्वदृष्ट्या वारयति – नित्य इति । आत्मा नित्यो मृत्युशून्यः । अव्ययोऽपक्षयशून्यः । शुद्धो निर्मलः । सर्वगतः सर्ववित्सर्वज्ञश्च । सर्वत्र हेतुः – परो देहादिव्यतिरिक्तः । अतो मृत इति मलिन इति वियुक्त इत्यज्ञ इति च मत्वा शोको न कार्य इत्यर्थः । कथं तर्हि तस्य संसारस्तत्राह – धत्त इति । आत्मनो मायया स्वाविद्यया लिङ्गं मूर्तीर्धत्तेगुणानुच्चावचान्देहान्सुखदुःखादीन्वा विशेषेण सृजन्स्वीकुर्वन् । लिङ्गशरीरोपाधिः संसार इत्यर्थः ।। २२ ।।

Gita Press translation – Hiraṇyakaśipu said: Mother, O mother, sister-in-law and sons! You ought not to lament the hero (Hiraṇyākṣa). The death of the brave in front of their enemy is praiseworthy and (as such) coveted (by them) (20). The dwelling together in this world of created beings (first) collected at one place (under one roof) and (then) separated by Providence on account of their (past) actions, is (just) like the gathering of men in a shed (on the roadside) containing a reservoir of water (for the wayfarers), O virtuous mother! (21) The soul is eternal (deathless) free from decay, taintless, omnipresent, all-knowing and transcendent. It assumes bodies (of various kinds,) procuring the (numerous) objects of senses by its own Māyā (ignorance) (22).

हननं वध: ।

The प्रातिपदिकम् ‘वध’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).

(1) वध + अप् । By 3-3-76 हनश्च वधः – To denote the sense of the verbal root as having attained to a completed state, the affix अप् may be used following the verbal root √हन् (हनँ हिंसागत्योः २. २) when it is not in conjunction with a उपसर्ग: and simultaneously the verbal root takes the substitution ‘वध’ with a उदात्त: accent on its final vowel. As per 1-1-55 अनेकाल्शित्सर्वस्य the entire term ‘हन्’ is replaced by ‘वध’।

The mention of ‘च’ in the सूत्रम् indicates that the affix ‘घञ्’ may also be used here optionally. See question 1.

(2) वध + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) वध् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed. Note: The affix अप् has the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= वध । ‘वध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is प्रथमा-एकवचनम्

(4) वध + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वध + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) वधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What would be the optional final form in this example in the case where the affix घञ् is used (instead of अप्)?

2. Commenting on the सूत्रम् 3-3-76 हनश्च वधः (used in step 1) the काशिका says – अनुपसर्गस्येत्येव – प्रघातः। Please explain.

3. Can you spot the affix ‘ड’ in the verses?

4. Which सूत्रम् prescribes the ईकारादेश: in the form ईप्सितः?

5. Where has the सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् been used in the verses?

6. How would you say this in Sanskrit?
“All the gods desired to see the execution of Rāvaṇa.”

Easy questions:

1. Which सूत्रम् prescribes the ह्रस्वादेश: – shortening of the (ending) vowel – in the form (हे) अम्ब?

2. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics