Home » Example for the day » चिकीर्षुः mNs

चिकीर्षुः mNs

Today we will look at the form चिकीर्षुः mNs from श्रीमद्भागवतम् 3.2.24.

मन्येऽसुरान्भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् । ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम् ॥ ३-२-२४ ॥
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ ३-२-२५ ॥

श्रीधर-स्वामि-टीका
ननु भागवतानेव भगवाननुगृह्णातीति प्रसिद्धम्, सत्यम्, असुरानप्यहं भागवतानेव मन्ये, यतो भागवता इव तेऽपि भगवद्ध्यानाभिनिवेशेन भगवन्तमपरोक्षं पश्यन्तीत्याह । संरम्भः क्रोधावेशस्तेन मार्गेणाभिनिविष्टं चित्तं येषां तान् । अत एव ये संग्रामे तार्क्ष्यः कश्यपस्तस्य पुत्रं गरुडमंसे स्कन्धे सुनाभायुधश्चक्रायुधोऽरिर्यस्य तमचक्षतापश्यन् । तस्मात्तेष्वप्यनुग्रहो युक्त एवेत्यर्थः । वक्ष्यति च ‘तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत्’ इति ॥ २४ ॥ इदानीं तस्यान्तर्धानप्रकारं वक्तुमादित आरभ्य तच्चरितं संक्षेपतः कथयति । वसुदेवस्य भार्यायां जातः । भोजेन्द्रः कंसस्तस्य बन्धनागारे । अस्याः पृथिव्याः शं सुखं स्वयं चिकीर्षुःअजेन ब्रह्मणा च याचितः सन् ॥ २५ ॥

Translation – I consider even those demons as devotees of the Lord, who had fixed their mind on the Lord of the three worlds through anger (born of animosity), and who beheld on the battle-field Garuḍa (son of the sage Kaśyapa) swooping on them, with Lord Viṣṇu (the Wielder of the discus Sudarśana) mounted on his back (24). Desirous of doing good to this earth the Lord was born of Vasudeva and Devakī in the prison-house of Kaṁsa (the chief of the Bhojas) in response to the prayer of Brahmā (the unborn) (25).

The सन्नन्त-धातुः “चिकीर्ष” is derived from √कृ (डुकृञ् करणे ८. १०).

(1) कृ + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) कृ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) कॄ + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च)।

Note: The affix “स” is a कित् here by 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

(4) किर् + स । By 7-1-100 ॠत इद्धातोः – The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(5) किर् स् किर् स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) चिर् स् किर् स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) चि किर् स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) चि कीर् स । By 8-2-77 हलि च – The penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant.)

(9) चिकीर्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“चिकीर्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “चिकीर्षु” from the सन्नन्त-धातुः “चिकीर्ष”।

(10) चिकीर्ष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(11) चिकीर्ष् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= चिकीर्षु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “चिकीर्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “चिकीर्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(12) चिकीर्षु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) चिकीर्षु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(14) चिकीर्षुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-168 सनाशंसभिक्ष उः been used in the first fifteen verses of Chapter 4?

2. Can you recall another सूत्रम् (besides 3-2-168) by which पाणिनिः prescribes an affix “उ”?

3. The सूत्रम् 3-2-168 सनाशंसभिक्ष उः is contained in the अधिकारः of “तच्छीलतद्धर्मतत्साधुकारिषु”। From which सूत्रम् in the अष्टाध्यायी does पाणिनिः begin this अधिकारः?

4. Commenting on the सूत्रम् 3-1-93 कृदतिङ् (referred to in this example) the काशिका says अतिङिति किम्? चीयात्। Please explain. Hint: Consider the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।

5. Where has the सूत्रम् 6-1-97 अतो गुणे been used in a तिङन्तं पदम् in the verses?

6. How would you say this in Sanskrit?

“I don’t want to do anything improper.” Use the adjective प्रातिपदिकम् “अन्याय्य” for “improper.”

Easy Questions:

1. Where has the सूत्रम् 7-3-112 आण्नद्याः been used in the verses?

2. Which सूत्रम् is used for the augment “स्याट्” in the form अस्याः?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-168 सनाशंसभिक्ष उः been used in the first fifteen verses of Chapter 4?
    Answer: The सूत्रम् 3-2-168 सनाशंसभिक्ष उः has been used in the form मुमुक्षुभिः derived from the सन्नन्त-धातुः “मुमुक्ष” in the following verse:
    एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः
    कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्‌ ॥ 4-15 ॥

    The सन्नन्त-धातुः “मुमुक्ष” is derived from √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६).

    मुच् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = मुच् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: As per 1-2-10 हलन्ताच्च, the affix सन् is considered to be a कित् here. Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = मुच्स् मुच्स । By 6-1-9 सन्यङोः।
    = मु मुच्स । By 7-4-60 हलादिः शेषः।
    = मु मुक्स । By 8-2-30 चोः कुः।
    = मुमुक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “मुमुक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “मुमुक्षु” from the सन्नन्त-धातुः “मुमुक्ष”।

    मुमुक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मुमुक्ष् + उ । By 6-4-48 अतो लोपः।
    = मुमुक्षु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “मुमुक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “मुमुक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    The विवक्षा is पुंलिङ्गे तृतीया-बहुवचनम्।
    मुमुक्षु + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “भिस्” from getting the इत्-सञ्ज्ञा।
    = मुमुक्षुभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you recall another सूत्रम् (besides 3-2-168) by which पाणिनिः prescribes an affix “उ”?
    Answer: पाणिनिः prescribes an affix “उ” in the सूत्रम् 3-1-79 तनादिकृञ्भ्य उः also – When a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। Note: Other सू्त्राणि such as 6-4-110 अत उत्‌ सार्वधातुके also prescribe “उ” but as a substitute and not as an affix.

    3. The सूत्रम् 3-2-168 सनाशंसभिक्ष उः is contained in the अधिकारः of “तच्छीलतद्धर्मतत्साधुकारिषु”। From which सूत्रम् in the अष्टाध्यायी does पाणिनिः begin this अधिकारः?
    Answer: The अधिकारः of “तच्छीलतद्धर्मतत्साधुकारिषु” begins from 3-2-134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु and goes up to 3-2-178 अन्येभ्योऽपि दृश्यते।

    4. Commenting on the सूत्रम् 3-1-93 कृदतिङ् (referred to in this example) the काशिका says अतिङिति किम्? चीयात्। Please explain. Hint: Consider the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः।
    Answer: The form चीयात् is derived from the verbal root √चि (चिञ् चयने ५. ५).

    The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    चि + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ।
    = चि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = चि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चि + त् । By 3-4-100 इतश्च। Note: As per 3-4-116 लिङाशिषि, the affix ‘त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ does not apply.
    = चि + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    Note: By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चि + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = ची + यास् त् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा
    Note: As per the सूत्रम् 3-1-93 कृदतिङ् – In the धात्वधिकारः starting with 3-1-91 धातोः, all the affixes other than the तिङ् affixes get the designation कृत्। The affix “यास् त्” is a तिङ् affix and hence cannot get कृत्-सञ्ज्ञा by 3-1-93. This allows 7-4-25 to apply here.
    Note: As per 3-4-116 लिङाशिषि, the affix ‘यास् त्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply.
    = चीयात् । By 8-2-29 स्कोः संयोगाद्योरन्ते च।

    5. Where has the सूत्रम् 6-1-97 अतो गुणे been used in a तिङन्तं पदम् in the verses?
    Answer: The सूत्रम् 6-1-97 अतो गुणे has been used in the form मन्ये derived from √मन् (मनँ ज्ञाने ४. ७३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    मन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = मन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = मन् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन् ।
    = मन् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन्ये । By 6-1-97 अतो गुणे – In the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

    6. How would you say this in Sanskrit?
    “I don’t want to do anything improper.” Use the adjective प्रातिपदिकम् “अन्याय्य” for “improper.”
    Answer: न किम् चित् अन्याय्यम् चिकीर्षामि/चिकीर्षे = न किञ्चिदन्याय्यं चिकीर्षामि/चिकीर्षे।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-112 आण्नद्याः been used in the verses?
    Answer: The सूत्रम् 7-3-112 आण्नद्याः has been used in the form देवक्याम् (स्त्रीलिङ्ग-प्रातिपदिकम् “देवकी”, सप्तमी-एकवचनम्।)

    देवकी + ङि । By 4-1-2 स्वौजसमौट्…। “देवकी” gets the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = देवकी + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = देवकी + आट् आम् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “आट्” joins at the beginning of the प्रत्यय: “आम्”। Note: 7-3-112 आण्नद्याः applies here because as per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the affix “आम्” (which came in place of “ङि”) is ङित्। 7-3-112 आण्नद्याः overrules7-1-54 ह्रस्वनद्यापो नुट् because it is a later rule in the अष्टाध्यायी।
    = देवकी + आम् । By 6-1-90 आटश्च।
    = देवक्याम् । By 6-1-77 इको यणचि।

    2. Which सूत्रम् is used for the augment “स्याट्” in the form अस्याः?
    Answer: The सूत्रम् 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च has been used for the augment “स्याट्” in the form अस्याः (सर्वनाम-प्रातिपदिकम् “इदम्”, स्त्रीलिङ्गे षष्ठी-एकवचनम्)।

    इदम् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = इद अ + ङस् । By 7-2-102 त्यदादीनामः।
    = इद + ङस् । By 6-1-97 अतो गुणे।
    = इद टाप् + ङस् । By 4-1-4 अजाद्यतष्टाप्।
    = इद आ + ङस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = इदा + ङस् । By 6-1-101 अकः सवर्णे दीर्घः।
    = इदा + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = इद + स्याट् अस् । By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च – The “ङित्” affixes that follow a सर्वनाम-शब्द: that ends in an “आप्” affix, get the “स्याट्” augment and the (अङ्गम् ending in) “आप्” is shortened. As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “स्याट्” joins at the beginning of the प्रत्यय: “अस्”।
    = इद + स्या अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इद + स्यास् । By 6-1-101 अकः सवर्णे दीर्घः।
    = अस्यास् । By 7-2-113 हलि लोपः।
    = अस्याः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics