Home » Example for the day » जिगीषसि 2As-लँट्

जिगीषसि 2As-लँट्

Today we will look at the form जिगीषसि 2As-लँट् from श्रीमद्भागवतम् 8.11.4.

नटवन्मूढ मायाभिर्मायेशान्नो जिगीषसि । जित्वा बालान्निबद्धाक्षान्नटो हरति तद्धनम् ॥ ८-११-४ ॥
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः ॥ ८-११-५ ॥

श्रीधर-स्वामि-टीका
निबद्धान्यक्षीणि येषां तान्बालाञ्जित्वा नटः कपटवृत्तिर्यथा तेषां धनं हरति तथा हे मूढ, मायेशानस्माञ्जेतुमिच्छसि ॥ ४ ॥ मत्प्रभावं शृण्वित्याह – आरुरुक्षन्त्यारोढुमिच्छन्ति । ये चोत्सिसृप्सन्त्युल्लङ्घयितुमिच्छन्ति । मोक्षमिच्छन्तीत्यर्थः । अधो विधुनोमि पातयामि ॥ ५ ॥

Gita Press translation – Conquering fools whose eyes have been enchanted, a conjurer takes away their money. (Even so,) though no better than a conjurer, O fool, you seek to overpower us, lords of Māyā, by means of incantations! (4) Those foolish robbers who seek to ascend to heaven, nay, rise (even) beyond heaven (to still higher regions) by means of spells, I cast still lower down than their former abode (5).

जिगीषसि is a desiderative form derived from the धातुः √जि (जि जये १. ६४२, जि अभिभवे १. १०९६).

जि + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= जि + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= जी + स । By 6-4-16 अज्झनगमां सनि – When the affix सन् beginning with a झल् letter follows, there is an elongation of a verbal root which ends in a vowel, as well as of the verbal root √हन् (हनँ हिंसागत्योः २. २) and √गम् (“गम्”-आदेशः which comes in place of √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) by 2-4-48 इङश्च).

By 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

= जीस् जीस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= जी जीस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= जि जीस । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= जि गीस । By 7-3-57 सन्लिटोर्जेः – The जकार: of the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) takes a कवर्गादेश: (गकार:) when it follows a अभ्यास: which has been caused by the affix सन् or लिँट्।

= जि गीष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिगीष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, √जि has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √जि takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिगीष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि, मध्यम-पुरुषः, एकवचनम्।

(1) जिगीष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिगीष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिगीष + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) जिगीष + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जिगीष + शप् + सि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जिगीष + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) जिगीषसि । By 6-1-97 अतो गुणे

Questions:

1. Where has the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) been used for the first time in a तिङ्न्तं पदम् in the गीता?

2. From which verbal root is the form आरुरुक्षन्ति derived?

3. Which सूत्रम् is used for the इकारादेशः in the form उत्सिसृप्सन्ति?

4. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the commentary?

5. How would you say this in Sanskrit?
“I want to conquer my ego.”

6. How would you say this in Sanskrit?
“We want to ascend the peak of Mt. Kailasa.” Use a verbal root from the verse for “to ascend.”

Easy Questions:

1. The form अक्षीणि is प्रथमा-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अक्षि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?

2. Why doesn’t this सूत्रम् (answer to question 1) apply in the form अक्षीणि?


1 Comment

  1. 1. Where has the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) been used for the first time in a तिङ्न्तं पदम् in the गीता?
    Answer: The verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) has been used for the first time in the form जयेम derived from √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२).
    न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 2-6 ॥

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    जि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = जि + म । By 3-4-99 नित्यं डितः, 1-1-52 अलोऽन्त्यस्य।
    = जि + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = जि + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थः)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = जि + शप् + यास् म । By 3-1-68 कर्तरि शप्।
    = जि + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = जे + अ + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जय + यास् म । By 6-1-78 एचोऽयवायावः।
    = जय इय् म । By 7-2-80 अतो येयः।
    = जय इम । By 6-1-66 लोपो व्योर्वलि।
    = जयेम । 6-1-87 आद्गुणः।

    2. From which verbal root is the form आरुरुक्षन्ति derived?
    Answer: The form आरुरुक्षन्ति is a desiderative form derived from the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५).

    The derivation of the सन्नन्त-धातुः “रुरुक्ष” is as follows:
    रुह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = रुह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = रुह्स् रुह्स । By 6-1-9 सन्यङोः।
    = रु रुह्स । By 7-4-60 हलादिः शेषः।
    = रु रुढ्स । By 8-2-31 हो ढः।
    = रु रुक्स । । By 8-2-41 षढोः कः सि।
    = रुरुक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “रुरुक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    रुरुक्ष + लँट् । By 3-2-123 वर्तमाने लट्।
    = रुरुक्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुरुक्ष + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रुरुक्ष + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = रुरुक्ष + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = रुरुक्ष + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = रुरुक्षन्ति । By 6-1-97 अतो गुणे। (applied twice)

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + रुरुक्षन्ति = आरुरुक्षन्ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Which सूत्रम् is used for the इकारादेशः in the form उत्सिसृप्सन्ति?
    Answer: The सूत्रम् 7-4-79 सन्यतः is used for the इकारादेशः in the form उत्सिसृप्सन्ति, a desiderative form derived from the verbal root √सृप् (सृपॢँ गतौ १. ११३८).

    The derivation of the सन्नन्त-धातुः “सिसृप्स” is as follows:
    सृप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = सृप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: The affix “स” is a कित् here by 1-2-10 हलन्ताच्च। Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = सृप्स् सृप्स । By 6-1-9 सन्यङोः।
    = सर् प्स् सृप्स । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = स सृप्स । By 7-4-60 हलादिः शेषः।
    = सि सृप्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।
    “सिसृप्स” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    सिसृप्स + लँट् । By 3-2-123 वर्तमाने लट्।
    = सिसृप्स + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सिसृप्स + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-62 पूर्ववत् सनः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सिसृप्स + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = सिसृप्स + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = सिसृप्स + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = सिसृप्सन्ति । By 6-1-97 अतो गुणे। (applied twice)

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + सिसृप्सन्ति = उत्सिसृप्सन्ति । By 8-4-55 खरि च।

    4. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the commentary?
    Answer: The सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the form शृणु derived from the धातुः √श्रु (श्रु श्रवणे १. १०९२).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    श्रु + लोँट् । By 3-3-162 लोट् च।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्रु + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + हि । By 3-4-87 सेर्ह्यपिच्च, 1-1-55 अनेकाल्शित्सर्वस्य।
    = शृ + श्नु + हि । By 3-1-74 श्रुवः शृ च।
    = शृ + नु + हि । अनुबन्ध -लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: The सार्वधातुकम् affix “नु” is अपित् (does not have the letter ‘प्’ as a इत्)। And the सार्वधातुकम् affix “हि” is declared to be अपित् by 3-4-87. Hence both are ङिद्वत् (behave as if they have the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
    = शृनु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ – The हि-प्रत्ययः (of लोँट्) is elided if it follows a उकारः of an affix and the उकार: is not preceded by a conjunct consonant.
    = शृणु । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः is prescribed in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः।)

    5. How would you say this in Sanskrit?
    “I want to conquer my ego.”
    Answer: मम अहङ्कारम् जिगीषामि = ममाहङ्कारं जिगीषामि।

    6. How would you say this in Sanskrit?
    “We want to ascend the peak of Mt. Kailasa.” Use a verbal root from the verse for “to ascend.”
    Answer: कैलासस्य (पर्वतस्य) शिखरम् आरुरुक्षामः = कैलासस्य (पर्वतस्य) शिखरमारुरुक्षामः।

    Easy Questions:

    1. The form अक्षीणि is प्रथमा-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अक्षि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?
    Answer: पाणिनिः specifically mentions the प्रातिपदिकम् “अक्षि” in the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः – When a case affix – starting from the instrumental singular affix टा – beginning with a vowel (अच्), follows, the bases “अस्थि”, “दधि”, “सक्थि” and “अक्षि” get the अनँङ् replacement, which has the उदात्तः accent.

    2. Why doesn’t this सूत्रम् (answer to question 1) apply in the form अक्षीणि?
    Answer: The form अक्षीणि is प्रथमा-बहुवचनम्। The सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः only applies from instrumental singular affix टा (तृतीया-एकवचनम्) onwards. Hence it does not apply in अक्षीणि।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics