Home » Example for the day » निरभिदत् 3As-लुँङ्

निरभिदत् 3As-लुँङ्

Today we will look at the form निरभिदत् 3As-लुँङ् from श्रीमद्भागवतम् 11.9.8.

सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान्द्वौ द्वौ पाण्योरशेषयत् ।। ११-९-७ ।।
उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः । तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ।। ११-९-८ ।।

श्रीधर-स्वामि-टीका
सा महती बुद्धिमती । तत्स्वयं शाल्यवहननम् । जुगुप्सितं दरिद्रताद्योतकम् । एकैकशः क्रमेणैकमेकं बभञ्ज स्वकरादपसारितवती ।। ७ ।। निरभिदत् पृथक्कृतवती ।। ८ ।।

Gita Press translation – The (wise) girl, feeling much ashamed of doing the humiliating task herself, broke the bangles one by one, and retained only two each on her wrists (7). Even the two bangles produced sound as she pounded (the paddy,) she again broke one each (so that) the remaining one each did not produce any sound (8).

अभिदत् is derived from the धातुः √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “भिदिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भिद् takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√भिद् takes परस्मैपद-प्रत्ययाः। In short, √भिद् is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भिद् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भिद् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भिद् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) भिद् + अङ् + त् । By 3-1-57 इरितो वा – When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)

Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) भिद् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) अट् भिद् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभिदत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
निर्/निस् + अभिदत्
= निर् + अभिदत् । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
= निरभिदत् ।

Questions:

1. Where has a इरित् धातुः (like “भिदिँर्” used in the present example) been used in a तिङन्तं पदम् for the first time in the गीता?

2. What would be the alternate final form in this example?

3. Commenting on the सूत्रम् 3-1-57 इरितो वा, the काशिका says “परस्मैपदेषु इत्येव, अभित्त।” Please explain.

4. Where else (besides in निरभिदत्) has लुँङ् been used in the verses?

5. In the verses can you spot the affix णिच् in a तङन्तं पदम्?

6. How would you say this in Sanskrit?
“Do not disclose this secret.” Use the neuter प्रातिपदिकम् “रहस्य” for “secret” and the verbal root √भिद् (भिदिँर् विदारणे ७. २) with the उपसर्गः “निर्/निस्” for “to disclose”.

Easy Questions:

1. Which सूत्रम् is used to replace the affix “ङसिँ” (पञ्चमी-एकवचनम्) by स्मात् in the form एकस्मात्?

2. In the verses can you spot two pronouns that are used only in the dual number (द्विवचनम्)?


1 Comment

  1. 1. Where has a इरित् धातुः (like “भिदिँर्” used in the present example) been used in a तिङन्तं पदम् for the first time in the गीता?
    Answer: In verse 3 of Chapter 1, a इरित् धातुः has been used for the first time in the form पश्य derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्‌ ।
    व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 1-3 ॥

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    दृश् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् is prescribed after a verbal root when used in the sense of command/request.
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = दृश् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पश्य + अ + हि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः।
    = पश्य + हि । By 6-1-97 अतो गुणे।
    = पश्य । By 6-4-105 अतो हेः।

    2. What would be the alternate final form in this example?
    Answer: The alternate final form in this example would be निरभैत्सीत्। This is the form when the optional substitution “अङ्” (in place of “च्लि”) by 3-1-57 इरितो वा is not done.

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    भिद् + लुँङ् । By 3-2-110 लुङ्।
    = भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भिद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भिद् + त् । By 3-4-100 इतश्च।
    = भिद् + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भिद् + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = भिद् + स् + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = भिद् + स् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते, 1-1-46 आद्यन्तौ टकितौ।
    = भिद् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भैद् + स् + ईत् । By 7-2-3 वदव्रजहलन्तस्याचः – A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.
    = अट् भैद् + स् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ भैद् + स् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अभैत्सीत् । By 8-4-55 खरि च।

    “निर्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    निर् + अभैत्सीत् = निरभैत्सीत् ।

    3. Commenting on the सूत्रम् 3-1-57 इरितो वा, the काशिका says “परस्मैपदेषु इत्येव, अभित्त।” Please explain.
    Answer: The अनुवृत्तिः of परस्मैपदेषु comes down from 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु into the सूत्रम् 3-1-57 इरितो वा। 3-1-57 only applies when a परस्मैपदम् affix follows the affix “च्लि”। For example, in the form अभित्त, 3-1-57 does not apply because the आत्मनेपदम् affix “त” follows “च्लि”।

    The form अभित्त is derived from √भिद् (भिदिँर् विदारणे ७. २).
    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    भिद् + लुँङ् । By 3-2-110 लुङ्।
    = भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भिद् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = भिद् + च्लि + त । By 3-1-43 च्लि लुङि। Note: As explained above, 3-1-57 does not apply here, since the आत्मनेपदम् affix “त” follows “च्लि”।
    = भिद् + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = भिद् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: As per 1-2-11 लिङ्सिचावात्मनेपदेषु the affix “स्” (सिँच्) is a कित् here. Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the penultimate letter of the अङ्गम् “भिद्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = अट् भिद् + स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ भिद् + स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अ भिद् + त । By 8-2-26 झलो झलि – The सकारः (of the affix “सिँच्”) is elided if it is preceded and followed by a झल् letter.
    = अभित्त । By 8-4-55 खरि च।

    4. Where else (besides in निरभिदत्) has लुँङ् been used in the verses?
    Answer: लुँङ् has also been used in the form अभूत् derived from √भू (भू सत्तायाम् १. १).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लुँङ् । By 3-2-110 लुङ्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भू + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    = अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. In the verses can you spot the affix णिच् in a तङन्तं पदम्?
    Answer: The affix णिच् has been used in the form अशेषयत् derived from √शिष् (शिषँ असर्वोपयोगे १०. ३४९).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    शिष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = शिष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शेषि । By 7-3-86 पुगन्तलघूपधस्य च। “शेषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    शेषि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = शेषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शेषि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शेषि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शेषि + त् । By 3-4-100 इतश्‍च।
    = शेषि + शप् + त् । By 3-1-68 कर्तरि शप्।
    = शेषि + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शेषे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शेषय + त् । By 6-1-78 एचोऽयवायावः।
    = अट् शेषय + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अशेषयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “Do not disclose this secret.” Use the neuter प्रातिपदिकम् “रहस्य” for “secret” and the verbal root √भिद् (भिदिँर् विदारणे ७. २) with the उपसर्गः “निर्/निस्” for “to disclose”.
    Answer: इदम् रहस्यम् मा निर्भिदः/निर्भैत्सीः = इदं रहस्यं मा निर्भिदः/निर्भैत्सीः।

    Easy Questions:

    1. Which सूत्रम् is used to replace the affix “ङसिँ” (पञ्चमी-एकवचनम्) by स्मात् in the form एकस्मात्?
    Answer: The सूत्रम् 7-1-15 ङसिङ्योः स्मात्स्मिनौ is used to replace the affix “ङसिँ” (पञ्चमी-एकवचनम्) by स्मात् in the form एकस्मात् (सर्वनाम-प्रातिपदिकम् “एक”, पुंलिङ्गे पञ्चमी-एकवचनम्)

    एक + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टा.. ।
    = एक + ङसिँ । By 7-2-102 त्यदादीनामः, the ending letter (see 1-1-52 अलोऽन्त्यस्य) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix. Note: In this case the ending अकारः of “एक” is replaced by अकारः itself.
    = एक + स्मात् । By 7-1-15 ङसिङ्योः स्मात्स्मिनौ – Following a pronoun ending in “अ”, the affixes “ङसिँ” (पञ्चमी-एकवचनम्) and “ङि” (सप्तमी-एकवचनम्) are replaced respectively by “स्मात्” and “स्मिन्”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “ङसिँ” is replaced by “स्मात्”।
    = एकस्मात् ।

    2. In the verses can you spot two pronouns that are used only in the dual number (द्विवचनम्)?
    Answer: The two pronouns that are used only in the dual number are “द्वि” (used in द्वौ, पुंलिङ्गे द्वितीया-द्विवचनम्) and “उभ” (used in उभयोः, पुंलिङ्गे षष्ठी-द्विवचनम्।)

    द्वि + औट् । By 4-1-2 स्वौजसमौट्छष्टा.. ।
    = द्वि + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्व् अ + औ । By 7-2-102 त्यदादीनामः, the ending letter (see 1-1-52 अलोऽन्त्यस्य) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix.
    = द्वौ । By 6-1-88 वृद्धिरेचि। Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।

    उभ + ओस् । By 4-1-2 स्वौजसमौट्छष्टा.. । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ओस्” from getting the इत्-सञ्ज्ञा।
    = उभे + ओस् । By 7-3-104 ओसि च – The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”।
    = उभयोस् । By 6-1-78 एचोऽयवायावः।
    = उभयोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics