Home » Example for the day » अन्वगमत् 3As-लुँङ्

अन्वगमत् 3As-लुँङ्

Today we will look at the form अन्वगमत् 3As-लुँङ् from श्रीमद्भागवम् 10.54.18.

एवं प्रबोधितो मित्रैश्चैद्योऽगात्सानुगः पुरम् । हतशेषाः पुनस्तेऽपि ययुः स्वं स्वं पुरं नृपाः ।। १०-५४-१७ ।।
रुक्मी तु राक्षसोद्वाहं कृष्णद्विडसहन्स्वसुः । पृष्ठतोऽन्वगमत्कृष्णमक्षौहिण्या वृतो बली ।। १०-५४-१८ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Thus admonished by friends, Śiśupāla (the ruler of Cedi) returned to his capital along with his (surviving) followers. Those (other) kings too, such as were surviving, (accompanied Śiśupāla to Cedi and) then returned each to his own capital (17). Surrounded by an army (consisting of one Akṣauhiṇī) the mighty Rukmī, for his part, who hated Śrī Kṛṣṇa and did not brook his sister’s being married (by Him) after the manner of the Rākṣasas, followed (close) upon the heels of Śrī Kṛṣṇa (18).

अगमत् is derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७)

In the धातु-पाठः, “गमॢँ” has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) गम् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) गम् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) गम् + अङ् + त् । By 3-1-55 पुषादिद्‍युताद्‍यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्‍युत् (द्‍युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

(8) गम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) अट् गम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अगमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अनु + अगमत् = अन्वगमत् । By 6-1-77 इको यणचि

Questions:

1. Where has √गम् (गमॢँ गतौ १. ११३७) been used in a तिङन्तं पदम् for the last time in the गीता?

2. How do we know that in the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, the verbal root √पुष् does not refer to पुषँ धारणे १०. २८०? The तत्त्वबोधिनी gives the answer as follows – “नापि चुरादिः । णिचा व्यवधानेन ततोऽनन्तरस्य च्लेरसंभवात्।” Please explain.

3. In the verses in which तिङन्तं पदम् has the verbal root √इ (इण् गतौ २. ४०) been used?

4. Can you recall three सूत्राणि (which we have studied) in which पाणिनिः specifically mentions the verbal root √गम् (गमॢँ गतौ १. ११३७)?

5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the verses?

6. How would you say this in Sanskrit?
“The dog followed the master like a shadow.” Use the प्रातिपदिकम् “स्वामिन्” for “master”.

Easy Questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. In the verses can you spot a term which has the नदी-सञ्ज्ञा?


1 Comment

  1. 1. Where has √गम् (गमॢँ गतौ १. ११३७) been used in a तिङन्तं पदम् for the last time in the गीता?
    Answer: √गम् (गमॢँ गतौ १. ११३७) has been used in the form गच्छ in verse 62 of Chapter 18.
    तमेव शरणं गच्छ सर्वभावेन भारत ।
    तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्‌ ।। 18-62 ।।

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    गम् + लोँट् । By 3-3-162 लोट् च।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गम् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = गम् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = गम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + हि । By 7-3-77 इषुगमियमां छः।
    = गतुँक् छ् + अ हि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गत् छ । By 6-4-105 अतो हेः।
    = गच्छ । By 8-4-40 स्तोः श्चुना श्चुः।

    2. How do we know that in the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, the verbal root √पुष् does not refer to पुषँ धारणे १०. २८०? The तत्त्वबोधिनी gives the answer as follows – “नापि चुरादिः । णिचा व्यवधानेन ततोऽनन्तरस्य च्लेरसंभवात्।” Please explain.
    Answer: The verbal root √पुष् occurs in more than one गणः in the धातु-पाठः। The one that is used in the सूत्रम् 3-1-55 is √पुष् (पुषँ पुष्टौ ४. ७९). How do we know that 3-1-55 does not refer to the verbal root √पुष् (पुषँ धारणे १०. २८०) in the चुरादि-गणः? Recall that to the verbal roots that belong to the चुरादि-गणः the affix “णिच्” is added by 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।  Hence it is not possible for “च्लि” to immediately follow a verbal root of the चुरादि-गणः because the affix “णिच्” would intervene. This is what is meant by “णिचा व्यवधानेन ततोऽनन्तरस्य च्लेरसंभवात्।” This explains why the सूत्रम् 3-1-55 does not refer to the verbal root √पुष् (पुषँ धारणे १०. २८०).

    3. In the verses in which तिङन्तं पदम् has the verbal root √इ (इण् गतौ २. ४०) been used?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in the form अगात्

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गा + लुँङ् । By 3-2-110 लुङ्। By 2-4-45 इणो गा लुङि – When the intention is to add the affix “लुँङ्”, there is a substitution of “गा” in the place of √इ (इण् गतौ २. ४०).
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + त् । By 3-4-100 इतश्‍च।
    = गा + च्लि + त् । By 3-1-43 च्लि लुङि।
    = गा + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = गा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    = अट् गा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Can you recall three सूत्राणि (which we have studied) in which पाणिनिः specifically mentions the verbal root √गम् (गमॢँ गतौ १. ११३७)?
    Answer: पाणिनिः specifically mentions the verbal root √गम् (गमॢँ गतौ १. ११३७) in the following सूत्राणि –

    i) 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
    ii) 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि – The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः।
    iii) 7-2-58 गमेरिट् परस्मैपदेषु – When not followed by a आत्मनेपद-प्रत्यय:, a आर्धधातुक-प्रत्यय: which begins with a सकार: gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७).

    5. Where has the सूत्रम् 6-4-64 आतो लोप इटि च been used in the verses?
    Answer: The सूत्रम् 6-4-64 आतो लोप इटि च has been used in the form ययुः derived from √या (या प्रापणे २. ४४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    या + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = या या + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = य या + उस् । By 7-4-59 ह्रस्वः।
    = य य् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
    (i) a “इट्”-आगम: or
    (ii) a ककार: or ङकार: as an इत्।

    Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the “उस्”-प्रत्यय: is कित्। This allows 6-4-64 to apply.
    Note: 6-1-96 उस्यपदान्तात् would also work here. But it will not work in other forms in the conjugation table. For example, in प्रथम-पुरुषः, द्विवचनम् (ययतु:), 6-1-96 will not work. Hence it’s good to use 6-4-64 आतो लोप इटि च consistently.
    = ययुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “The dog followed the master like a shadow.” Use the प्रातिपदिकम् “स्वामिन्” for “master”.
    Answer: छाया इव कुक्कुरः/श्वा स्वामिनम् अन्वगमत् = छायेव कुक्कुरः/श्वा स्वामिनमन्वगमत्।

    Easy Questions:
    1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?
    Answer: The सूत्रम् 6-1-111 ऋत उत्‌ has been used in the form स्वसु: (स्त्रीलिङ्ग-प्रातिपदिकम् “स्वसृ”, षष्ठी-एकवचनम्)।
    Note: 4-1-5 ऋन्नेभ्यो ङीप्‌ would have applied to “स्वसृ” but it is stopped by the निषेध-सूत्रम् 4-1-10 न षट्स्वस्रादिभ्यः – “स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा। याता मातेति सप्तैते स्वस्रादय उदाहृताः॥” The feminine affixes do not come after words that have the “षट्” designation and “स्वसृ” etc.

    स्वसृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = स्वस् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ङस्” from getting the इत्-सञ्ज्ञा ।
    = स्वस् उर् + स् । By 6-1-111 ऋत उत्‌ – The short उकारः shall be a single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = स्वस् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = स्वसु: । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verses can you spot a term which has the नदी-सञ्ज्ञा?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “अक्षौहिणी” in the form अक्षौहिण्या (तृतीया-एकवचनम्) has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.

    अक्षौहिणी + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अक्षौहिणी + आ । By अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अक्षौहिण्या । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics