Home » Example for the day » ऐक्षत 3As-लँङ्

ऐक्षत 3As-लँङ्

Today we will look at the form ऐक्षत 3As-लँङ् from श्रीमद्भागवतम् Sb8-22-13.

तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् ।
प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं सुभगं समैक्षत ।। ८-२२-१३ ।।

Gita Press translation “Indrasena (Bali) observed Prahrāda (his own grand-father) – tall and handsome, though dark as collyrium, clad in yellow, with eyes as big as (a pair of lotuses) and pretty long arms, and shining brightly with (his native) glory.”

ऐक्षत is derived from the धातुः √ईक्ष् (ईक्षँ दर्शने, भ्वादि-गणः, धातु-पाठः #१. ६९४)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √ईक्ष् has one इत् letter – the अकार: following the षकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √ईक्ष् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √ईक्ष् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “त”।

(1) ईक्ष् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) ईक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ईक्ष् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) ईक्ष् + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) ईक्ष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) आट् ईक्षत । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.

(7) आ ईक्षत । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) ऐक्षत । वृद्धिः by 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

Note: “सम्” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
सम् + ऐक्षत = समैक्षत।

Questions:

1. Where has √ईक्ष् been used in Chapter Six of the गीता?

2. Can you spot a इयँङ्-आदेश: in the verse?

3. Which two अधिकार-सूत्रे exert their influence on 6-1-90 आटश्च?

4. Can you recall two other सूत्रे (besides 6-4-72 आडजादीनाम्) wherein पाणिनि: prescribes the आट्-आगम:?

5. How would you say this in Sanskrit?
“Behold the beauty of nature.” Use √ईक्ष् for “to behold”, use the masculine प्रातिपदिकम् “निसर्ग” for “nature” and the neuter प्रातिपदिकम् “सौन्दर्य” for “beauty.”

6. How would you say this in Sanskrit?
“Seeing (having seen) the rising moon, we all rejoiced.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the adjective प्रातिपदिकम् “उद्यत्” for “rising” and √मुद् (मुदँ हर्षे १. १६) for “to rejoice.”
Note: The प्रातिपदिकम् “उद्यत्” ends in the शतृँ-प्रत्यय:।

Easy questions:

1. Where has 7-2-102 त्यदादीनामः been used in the verse?

2. In the absence of 6-1-90 आटश्च, which सूत्रम् would have applied in step 8 to give which undesired form?


1 Comment

  1. 1. Where has √ईक्ष् been used in Chapter Six of the गीता?

    Answer: सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
    ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 6-29 ॥
    ईक्षते – लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    2. Can you spot a इयँङ्-आदेश: in the verse?

    Answer: श्रिया (स्त्रीलिङ्ग-प्रातिपदिकम् “श्री”, तृतीया-एकवचनम्)
    श्री + टा । By 4-1-2 स्वौजसमौट्…।
    = श्री + आ । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    =श्र् इयँङ् + आ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु:, or (3) If the अङ्गम् is the word “भ्रू”।
    6-4-77 applies here because the ending ईकार: of “श्री” belongs to a धातु:। As per 1-1-53 ङिच्च, only the ending ईकार: is replaced by “इयँङ्”।
    = श्रिया । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Which two अधिकार-सूत्रे exert their influence on 6-1-90 आटश्च?

    Answer: 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः।

    4. Can you recall two other सूत्रे (besides 6-4-72 आडजादीनाम्) wherein पाणिनि: prescribes the आट्-आगम:?

    Answer: 3-4-92 आडुत्तमस्य पिच्च and 7-3-112 आण्नद्याः।

    5. How would you say this in Sanskrit?
    “Behold the beauty of nature.” Use √ईक्ष् for “to behold”, use the masculine प्रातिपदिकम् “निसर्ग” for “nature” and the neuter प्रातिपदिकम् “सौन्दर्य” for “beauty.”

    Answer: निसर्गस्य सौन्दर्यम् ईक्षस्व = निसर्गस्य सौन्दर्यमीक्षस्व।

    6. How would you say this in Sanskrit?
    “Seeing (having seen) the rising moon, we all rejoiced.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, use the adjective प्रातिपदिकम् “उद्यत्” for “rising” and √मुद् (मुदँ हर्षे १. १६) for “to rejoice.”
    Note: The प्रातिपदिकम् “उद्यत्” ends in the शतृँ-प्रत्यय:।

    Answer: उद्यन्तम् सोमम् दृष्ट्वा वयम् सर्वे अमोदामहि = उद्यन्तं सोमं दृष्ट्वा वयं सर्वेऽमोदामहि।

    Easy questions:

    1. Where has 7-2-102 त्यदादीनामः been used in the verse?

    Answer: This सूत्रम् has been used in form तम् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे द्वितीया-एकवचनम्)।
    तद् + अम् (4-1-2 स्वौजसमौट्छस्टा…)
    = त अ + अम् (7-2-102 त्यदादीनाम:)
    = त + अम् (6-1-97 अतो गुणे )
    = तम् (6-1-107 अमि पूर्व:)।

    2. In the absence of 6-1-90 आटश्च, which सूत्रम् would have applied in step 8 to give which undesired form?

    Answer: 6-1-87 आद्गुणः would have applied to give the undesired form एक्षत

Leave a comment

Your email address will not be published.

Recent Posts

Topics