Home » Example for the day » यमान् mAp

यमान् mAp

Today we will look at the form यमान् mAp from श्रीमद्भागवतम् 11.10.5.

यमानभीक्ष्णं सेवेत नियमान्मत्परः क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ।। ११-१०-५ ।।
अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ।। ११-१०-६ ।।
जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीनः समं पश्यन्सर्वेष्वर्थमिवात्मनः ।। ११-१०-७ ।।

श्रीधर-स्वामि-टीका
किंच यमानहिंसादीनभीक्ष्णमादरेण सेवेत। शौचादींस्तु नियमान्क्वचिद्यदा शक्तिस्तदा आत्मज्ञानाविरोधेन । यमान्द्वादशे, नियमांश्चैकोनविंशेऽध्याये वक्ष्यति । किंच यमेष्वप्यादरं परित्यज्य गुरुमुपासीतेत्याह – मदभिज्ञमिति । मदात्मकं मद्रूपम् ।। ५ ।। गुरुसेवकस्य धर्मानाह – अमानीति । दक्षोऽनलसः । निर्ममो जायादिषु ममताशून्यः । गुरौ तु दृढसौहृदःअसत्वरोऽव्यग्रः । अमोघवाग् व्यर्थालापरहितः । एतान्येव शिष्यस्य लक्षणानि ज्ञेयानि ।। ६ ।। ननु स्वजायादिषु कथं निर्ममः स्यात्तत्राह – जायेति । औदासीन्यहेतुं विवेकं दर्शयति – आत्मनोऽर्थं प्रयोजनं सर्वत्र सममिव पश्यन्निति । अयं भावः – सर्वदेहेष्वात्मन एकत्वाज्जायादिदेहेऽस्मिंश्च स्वदेहे आत्मनोऽर्थः सुखादिः सम एव । केन विशेषेणैतेष्वेव ममत्वाभिनिवेश इत्येवमुदासीनः सन् प्रपद्येतेति ।। ७ ।।

Gita Press translation – My votary should devoutly practice austerities and at times observe sacred vows (too); and he should wait upon his preceptor of tranquil mind who has realized Me as identical with Myself (5). He should be free from pride, jealousy, sloth and attachment; he should be firmly devoted to his preceptor and cool, and a seeker after Self-Knowledge, he should not be fault-finding and one indulging in useless talk (6). He should not feel attached to his wife, children, home, lands, relations and wealth etc., and should find his purpose equally in all (7).

‘यच्छत्यनेन’ इति यम:।

The प्रातिपदिकम् ‘यम’ is derived from the verbal root √यम् (यमँ उपरमे १. ११३९).

(1) यम् + अप् । By the 3-3-63 यमः समुपनिविषु च – The affix अप् is optionally used following the verbal root √यम् (यमँ उपरमे १. ११३९) – provided the verbal root is either preceded by the उपसर्ग: ‘सम्’, ‘उप’, ‘नि’ or ‘वि’ or not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

See question 2.

(2) यम् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= यम । ‘यम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is द्वितीया-बहुवचनम्

(3) यम + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) यम + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(5) यमास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(6) यमान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. Where has the सूत्रम् 3-3-63 यमः समुपनिविषु च (used in step 1) been used in Chapter Seven of the गीता?

2. What would be the alternate final form in this example (in the case where the affix घञ् is used)?

3. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘वाच्’ (used as part of the compound अमोघवाक्)?

4. Can you spot the affix क्यप् in the commentary?

5. Where has the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे been used in the commentary?

6. How would you say this in Sanskrit?
“Who made this rule?” Paraphrase to “By whom was this rule made?” Use the affix अप् with the verbal root √यम् (यमँ उपरमे १. ११३९) preceded by the उपसर्ग: ‘नि’ to create a प्रातिपदिकम् meaning ‘rule.’

Easy questions:

1. In the verses can you spot two words which contain the augment सीयुट्?

2. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?


1 Comment

  1. 1. Where has the सूत्रम् 3-3-63 यमः समुपनिविषु च (used in step 1) been used in Chapter Seven of the गीता?
    Answer: The सूत्रम् 3-3-63 यमः समुपनिविषु च has been used in the form नियमम् (पुंलिङ्ग-प्रातिपदिकम् ‘नियम’, द्वितीया-एकवचनम्)
    कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
    तं तं नियममास्थाय प्रकृत्या नियताः स्वया || 7-20||

    ‘नियच्छत्यनेन’ इति नियम:।

    The प्रातिपदिकम् ‘नियम’ is derived from the verbal root √यम् (यमँ उपरमे १. ११३९) preceded by the उपसर्गः ‘नि’।

    नि यम् + अप् । By 3-3-63 यमः समुपनिविषु च – The affix अप् is optionally used following the verbal root √यम् (यमँ उपरमे १. ११३९) – provided the verbal root is either preceded by the उपसर्ग: ‘सम्’, ‘उप’, ‘नि’ or ‘वि’ or not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।
    = नि यम् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = नियम । ‘नियम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    2. What would be the alternate final form in this example (in the case where the affix घञ् is used)?
    Answer: If the affix ‘घञ्’ were to be used the final form would be यामान्।

    यम् + घञ् । By 3-3-19 अकर्तरि च कारके संज्ञायाम्।
    = यम् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = याम् + अ । By 7-2-116 अत उपधायाः।
    = याम । ‘याम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘वाच्’ (used as part of the compound अमोघवाक्)?
    Answer: The वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च is used to derive the प्रातिपदिकम् ‘वाच्’।

    वक्ति तच्छीला = वाक् । (करणस्य कर्तृत्वविवक्षायां क्विप्।)

    The प्रातिपदिकम् ‘वाच्’ is derived from the verbal root √वच् (वचँ परिभाषणे २. ५८) as follows –

    वच् + क्विँप् । By the वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below. Simultaneously there is an elongation of the (vowel contained in) the verbal root and there is an absence of संप्रसारणम् (if applicable.)
    (i) √वच् (वचँ परिभाषणे २. ५८)
    (ii) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
    (iii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘आयत’
    (iv) √प्रु (प्रुङ् गतौ १. ११११) when preceded by ‘कट’
    (v) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
    (vi) √श्रि (श्रिञ् सेवायाम् १. १०४४)
    = वच् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = वच् । By 6-1-67 वेरपृक्तस्य, 1-2-41 अपृक्त एकाल्प्रत्ययः।
    = वाच् । The elongation of the vowel is done by the same वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च। The सम्‍प्रसारणम् (the letter ‘उ’ in place of the letter ‘व्’) which would have been done by 6-1-15 वचिस्वपियजादीनां किति is stopped by this same वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च।। Now ‘वाच्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

    4. Can you spot the affix क्यप् in the commentary?
    Answer: The affix ‘क्यप्’ is used in the form शिष्यस्य (प्रातिपदिकम् ‘शिष्य’, पुंलिङ्गे षष्ठी-एकवचनम्)।

    Please see the following post for derivation of the प्रातिपदिकम् ‘शिष्य’ – http://avg-sanskrit.org/2012/09/11/शिष्यम्-mas/

    5. Where has the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे been used in the commentary?
    Answer: The सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे has been used in the form भावः (पुंलिङ्ग-प्रातिपदिकम् ‘भाव’, प्रथमा-एकवचनम्)।

    Please refer to the answer to question 1 in the following comment for derivation of the प्रातिपदिकम् ‘भाव’ – http://avg-sanskrit.org/2013/03/27/परिभवः-mns/#comment-19226

    6. How would you say this in Sanskrit?
    “Who made this rule?” Paraphrase to “By whom was this rule made?” Use the affix अप् with the verbal root √यम् (यमँ उपरमे १. ११३९) preceded by the उपसर्ग: ‘नि’ to create a प्रातिपदिकम् meaning ‘rule.’
    Answer: केन अयम् नियमः कृतः = केनायं नियमः कृतः?

    Easy questions:

    1. In the verses can you spot two words which contain the augment सीयुट्?
    Answer: The augment सीयुट् is used in the forms सेवेत and उपासीत।

    सेवेत is derived from the verbal root √सेव् (षेवृँ सेवने १. ५७४). Note: As per 6-1-64 धात्वादेः षः सः, the letter ‘स्’ is substituted in place of the initial letter ‘ष्’ of the verbal root ‘षेवृँ’।
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    सेव् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = सेव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सेव् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = सेव् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the ‘सीयुट्’ augment at the beginning of the affix ‘त’।
    = सेव् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट् augment, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थ:।
    = सेव् + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌।
    = सेव् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सेव् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = सेव् + अ + ईत । By 6-1-66 लोपो व्योर्वलि।
    = सेवेत । By 6-1-87 आद्गुणः।

    उपासीत is derived from the verbal root √आस् (आसँ उपवेशने २. ११) preceded by the उपसर्गः ‘उप’।
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = आस् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the ‘सीयुट्’ augment at the beginning of the affix ‘त’।
    = आस् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट् augment, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थ:।
    = आस् + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
    = आस् + सीय् त । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आस् + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = आसीत । By 6-1-66 लोपो व्योर्वलि।

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + आसीत = उपासीत । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?
    Answer: The सूत्रम् 3-1-26 हेतुमति च has been used in the form दर्शयति derived from the verbal root √दृश् (दृशिर् प्रेक्षणे #१. ११४३).

    Please see answer to question 5 in the following comment for derivation of the form दर्शयति – http://avg-sanskrit.org/2012/03/16/विस्तरिष्यते-3ps-लृँट्/#comment-3495

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics