Home » Example for the day » ऋषयः mNp

ऋषयः mNp

Today we will look at the form ऋषय: from श्रीमद्वाल्मीकि-रामायणम्

ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् ।। १-१-४४।। – First half

Gita Press translation “All the seers(dwelling in the forest) called (on him) with a request to make short work of the demons and ogres (haunting the forest).”

ऋषि gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-बहुवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “ऋषि”.

(1) ऋषि + जस् ।

(2) ऋषि + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः.

(3) ऋषे + अस् । 7-3-109 जसि च , when the affix जस् follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel. (‘इ’ is substituted by ‘ए’)

(4) ऋषय् + अस् । 6-1-78 एचोऽयवायावः ।

(5) ऋषयः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Which entire सूत्रम् comes as अनुवृत्ति: into 7-3-109 जसि च ?

2. Please do पदच्छेद: of ऋषयोऽभ्यागमन् and mention the relevant rules.

3. Where does the word ऋषय: come in the गीता ?

4. As per the सूत्रम् 1-1-2 अदेङ् गुणः , the three letters अकार:, एकार: and ओकार: get the गुण-सञ्ज्ञा . Which सूत्रम् helped us in choosing the एकार: (and not अकार: or ओकार:) as the proper substitute for the इकार: in step 3?

5. In step 4, why doesn’t the ending यकार: of the अय्-आदेश: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and be subject to लोप: by 1-3-9 तस्य लोपः)?

6. Where is the सूत्रम् 7-1-17 जसः शी used in this verse?

7. Which (compound) word in the verse translates to “of the demons and ogres”?

8. Under the सूत्रम् 7-3-109 जसि च , the काशिका gives the following examples – अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः। Please give the प्रातिपदिकम् in each one of these.


1 Comment

  1. 1. Which entire सूत्रम् comes as अनुवृत्ति: into 7-3-109 जसि च ?
    The entire सूत्रम् 7-3-108 ह्रस्वस्य गुणः comes as अनुवृत्ति: into 7-3-109 जसि च.

    2. Please do पदच्छेद: of ऋषयोऽभ्यागमन् and mention the relevant rules.
    पदच्छेदः – ऋषयः, अभ्यागमन्
    ऋषयस् + अभ्यागमन् (8-2-66 ससजुषो रुः) -> ऋषयरुँ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः ) -> ऋषय र् (6-1-113 अतो रोरप्लुतादप्लुते) -> ऋषय उ (6-1-87 आद्गुणः) -> ऋषयो + अभ्यागमन् (6-1-109 एङः पदान्तादति ) -> ऋषयोऽभ्यागमन्
    अभि + आगमन् (6-1-77 इको यणचि) -> अभ्यागमन्

    3. Where does the word ऋषय: come in the गीता ?
    आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
    असितो देवलो व्यासः चैव ब्रवीषि मे || 10.13||

    लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः |
    छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || 5-25||

    4. As per the सूत्रम् 1-1-2 अदेङ् गुणः , the three letters अकार:, एकार: and ओकार: get the गुण-सञ्ज्ञा . Which सूत्रम् helped us in choosing the एकार: (and not अकार: or ओकार:) as the proper substitute for the इकार: in step 3?
    1-1-50 स्थानेऽन्तरतमः – When a substitute is to be chosen among many candidates, then we should choose the one which is the closest match for the item being replaced. The first criteria used to determine the closest choice is the स्थानम् (place of pronunciation.) If this criteria doesn’t give us a unique choice then only other criteria are considered. (काशिका – स्थानत: एव आन्तर्यम् बलीय:) In our case, the इकार: has तालु (palate) as the place of pronunciation – (इचुयशानां तालु।) also एदैतोः कण्ठ-तालु।
    Among the letters which have गुण-सञ्ज्ञा, the only one which has a तालु component is the एकार: . Hence that comes as the closest substitute for the इकार: .

    5. In step 4, why doesn’t the ending यकार: of the अय्-आदेश: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and be subject to लोप: by 1-3-9 तस्य लोपः)?
    It is true that by the सूत्रम् 1-3-3 हलन्त्यम् the ending यकार: of the अय्-आदेश: should get the इत्-सञ्ज्ञा . But it is also true that every इत् should have a प्रयोजनम् (फलम्) – some purpose. If no purpose is served then there is no point in having that इत् . In our case, having the ending यकार: of the अय्-आदेश: as an इत् will not have any consequence. It would be useless. So therefore it does not get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and is not subject to लोप: by 1-3-9 तस्य लोपः . (“फलाभावाद् इत्-सञ्ज्ञा न भवति” इति नागेश:)
    Similarly the ending यकार: of आय्-आदेश: and the ending वकार: of the अव्/आव्-आदेश: also does not get the इत्-सञ्ज्ञा .

    6. Where is the सूत्रम् 7-1-17 जसः शी used in this verse?
    The सूत्रम् 7-1-17 जसः शी is used in the word “सर्वे” –
    सर्व + जस् ( 7-1-17 जसः शी )-> सर्व + शी (1-3-8 लशक्वतद्धिते) -> सर्व + ई (6-1-87 आद्गुणः) -> सर्वे .

    7. Which (compound) word in the verse translates to “of the demons and ogres”?
    The word that translates to “of the demons and ogres” is असुररक्षसाम्.

    8. Under the सूत्रम् 7-3-109 जसि च , the काशिका gives the following examples – अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः। Please give the प्रातिपदिकम् in each one of these.
    The प्रातिपदिकम् in each one of these is अग्नि, वायु, पटु, धेनु, बुद्धि respectively.

    Satishji, Thank you very much.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics