Home » 2010 » November » 24

Daily Archives: November 24, 2010

दारुण: n-Ab-s

Today we will look at the form दारुणः from श्रीमद्भागवतम् SB 11-10-8

विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् |
यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ।। ११-१०-८ ।।

Gita Press translation “As a burning fire, that shows things, is different from the piece of wood that is burnt and illumined, so is the self-manifest soul, the witness of all, distinct from the subtle and gross bodies.”

‘दारु’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is पञ्चमी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दारु’.

(1) दारु + ङसिँ ।

(2) दारु + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

(3) दारु नुँम् + अस् । By 7-1-73 इकोऽचि विभक्तौ , when a case affix that begins with a vowel follows, the इक् (इ, उ, ऋ, ऌ) ending neuter bases get the नुँम् augment.

(4) दारु न् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः.

(5) दारुन: । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

(6) दारुण: । The letter न् is replaced by ण् by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.

Questions:

1. Which word in the verse gives us the hint that दारुणः is पञ्चमी-एकवचनम् and not षष्ठी-एकवचनम् ?

2. Why didn’t the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः apply in the word अन्य: ?

3. Can you spot a ऋकारान्त-प्रातिपदिकम् in this verse?

4. In the ङसिँ-प्रत्यय: , the ending इकार: and the beginning ङकार: get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-8 लशक्वतद्धिते respectively. They are both dropped by 1-3-9 तस्य लोपः , after which only अस् remains. At this point do we use 1-3-4 न विभक्तौ तुस्माः to prevent the ending सकार: from getting the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् ?

5. Which other प्रातिपदिकम् (besides “दारु”) used in the verse has the घि-सञ्ज्ञा ?

6. In the absence of 7-1-73 इकोऽचि विभक्तौ which rule would have applied to give which (undesired) form?

7. Which word in the verse translates to “that shows things”?

8. In the व्यख्यानम् on the सूत्रम् 7-1-73 इकोऽचि विभक्तौ the काशिका says “इकः इति किम्? कुण्डे। पीठे।” What does this mean?

Easy questions:

1. Which सूत्रम् was used to get आत्मा + ईक्षिता = आत्मेक्षिता ?

2. Can you think of another सूत्रम् (besides 7-1-73 इकोऽचि विभक्तौ) which mentions the इक्-प्रत्याहार: ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics