Home » Example for the day » पित्रा mIs

पित्रा mIs

Today we will look at the form पित्रा from श्रीमद्वाल्मीकि-रामायणम्

सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। १-१-२८ ।।

Gita Press translation “Sita also accompanied Sri Rama as Rohini (the spouse of the moon-god also a constellation of that name,) follows the moon-god. Nay, he was followed afar by the citizens (of Ayodhya) as well as by his (aged) father, Dasaratha.”

पितृ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “पितृ”.

(1) पितृ + टा ।

(2) पित् ऋ + आ । The टकार: gets इत्-सञ्ज्ञा by 1-3-7 चुटू and 1-3-9 तस्य लोपः causes it to disappear.

(3) पित्रा (पित् र् + आ) । By 6-1-77 इको यणचि

Questions:

1. Please do पदच्छेद: of सीताप्यनुगता।

2. Which word in the verse translates to “by the citizens”?

3. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?

4. The declension of पितृ-शब्द: is exactly like that of मातृ-शब्द: except in one place. Which one is different? Which सूत्रम् causes the difference?

5. The सूत्रम् 6-1-77 इको यणचि is part of which अधिकार:?

6. Where is the प्रातिपदिकम् “पितृ” used in the first chapter of the गीता ?

7. The word पित्रा is in समानाधिकरणम् with another word in the verse. (समानाधिकरणम् means that the two words have the same (समानम्) locus (अधिकरणम्) . They refer to the same item so they will generally have the same gender/number/case). Which is that other word in this verse?

8. What does “तस्य” refer to in the सूत्रम् 1-3-9 तस्य लोपः ?


2 Comments

  1. 1.Please do पदच्छेद: of सीताप्यनुगता .

    सीता + अपि = सीतापि ( 6-1-101 अकः सवर्णे दीर्घः)
    सीतापि + अनुगता = सीताप्यनुगता (6-1-77 इको यणचि)

    2. Which word in the verse translates to “by the citizens”?
    पौरैः

    3. Where is the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः used in this verse?
    The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः is used in दशरथेन. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् दशरथ.
    दशरथ + टा (7-1-12 टाङसिङसामिनात्स्याः) -> दशरथ + इन (6-1-84 आद्गुणः) -> दशरथेन

    4. The declension of पितृ-शब्द: is exactly like that of मातृ-शब्द: except in one place. Which one is different? Which सूत्रम् causes the difference?
    In द्वितीया-बहुवचनम् , the words differ. पितृ declines as पितॄन् , मातृ declines as मातॄ: .
    6-1-103 तस्माच्छसो नः पुंसि (पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥ – In the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्) makes the difference since पितृ is masculine while मातृ is feminine.

    5. The सूत्रम् 6-1-77 इको यणचि is part of which अधिकार:?

    The सूत्रम् 6-1-77 इको यणचि is part of “संहितायाम्” अधिकारः (from 6-1-72 संहितायाम् through 6-1-158 अनुदात्तं पदमेकवर्जम्‌)

    6. Where is the प्रातिपदिकम् “पितृ” used in the first chapter of the गीता ?

    तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्‌ |
    आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा || 1-26||

    आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
    मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा || 1-34||

    संकरो नरकायैव कुलघ्नानां कुलस्य च।
    पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥1-42॥

    7. The word पित्रा is in समानाधिकरणम् with another word in the verse. (समानाधिकरणम् means that the two words have the same (समानम्) locus (अधिकरणम्) . They refer to the same item so they will generally have the same gender/number/case). Which is that other word in this verse?
    दशरथेन.

    8. What does “तस्य” refer to in the सूत्रम् 1-3-9 तस्य लोपः ?

    काशिका-वृत्तिः – तस्य इत्संज्ञकस्य लोपो भवति। That which gets the इत्-सञ्ज्ञा (इत्-सञ्ज्ञा is defined by सूत्राणि 1-3-2 to 1-3-8), shall disappear.

    Satishji, Thanks a lot!

  2. नमस्ते महोदय

    Answers:
    1. पदच्छेद: of सीताप्यनुगता
    सीता + अपि = सीतापि – 6-1-101 अकः सवर्णे दीर्घः
    अपि + अनुगता= अप्यनुगता – 6-1-77 इको यणचि

    2 Which word in the verse translates to “by the citizens”?
    पौरैः ( तृतीया-बहुवचनम्)

    3. The सूत्रम् 6-1-77 इको यणचि is part of which अधिकार:?
    The सूत्रम् 6-1-77 इको यणचि is part of “6-1-72 संहितायाम्” अधिकारः

    7. The word पित्रा is in समानाधिकरणम् with another word in the verse. Which is that other word in this verse?

    दशरथेन – तृतीया-एकवचनम्

    – कल्याणी

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics