Home » 2010 » November » 27

Daily Archives: November 27, 2010

परिज्ञानाय nDs

Today we will look at the form परिज्ञानाय from श्रीमद्भागवतम् SB 6-18-21

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह |
परिज्ञानाय भगवंस्तन्नो व्याख्यातुमर्हसि ।। ०६-१८-२१ ।।

Gita Press translation “Even these seers, O (holy) Brāhmaṇa, are keen to know this truth along with me. Therefore, be pleased, O worshipful sage, to explain this to us.”

‘परिज्ञान’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is चतुर्थी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘परिज्ञान’.

(1) परिज्ञान + ङे ।

(2) परिज्ञान + य । By 7-1-13 ङेर्यः , following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य.

(3) परिज्ञानाय । By 7-3-102 सुपि च , the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:.

Questions:

1. Please do पदच्छेद: of “भगवंस्तन्नो” and mention the relevant rules.

2. Which word in the verse translates to “seers”?

3. What is the प्रातिपदिकम् and which विभक्ति: is used in the term “ङे:” (in the सूत्रम् 7-1-13 ङेर्यः)?

4. We have studied another सूत्रम् which contained the term “ङे:” . Which one is that? What was the प्रातिपदिकम् there?

5. Where is the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् used in this verse?

6. Which entire सूत्रम् comes as अनुवृत्ति: into the सूत्रम् 7-3-102 सुपि च ?

7. Within the first ten verses of Chapter 4 in the गीता , there is one (famous) verse where the सूत्रम् 7-1-13 ङेर्यः is used. Which one is it?

8. Why didn’t the ending नकार: of the पदम् “ब्रह्मन्” drop by the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य ?

9. What would you say this in Sanskrit?
“Salutations (use नम:) to पाणिनि: (use चतुर्थी)”

Advanced question:

1. In the व्याख्यानम् on the सूत्रम् 7-1-13 ङेर्यः the काशिका says – “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति।” What does this mean?

Easy questions:

1. Please list the letters in the यञ्-प्रत्याहार:|

2. Consider the form “ऋषय:” – this is the प्रथमा-बहुवचनम् of the प्रातिपदिकम् “ऋषि” . The steps are as follows:

a) ऋ्षि + जस् – 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
b) ऋ्षि + अस् – 1-3-4 न विभक्तौ तुस्माः , 1-3-7 चुटू , 1-3-9 तस्य लोप:
c) ऋषे + अस् – 7-3-109 जसि च
d) ऋषय् + अस् – ?
e) ऋषय: – 8-2-66 ससजुषो रुः , 8-3-15 खरवसानयोर्विसर्जनीयः

Which rule was used in step d) to replace “ए” with “अय्” ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics