Home » 2010 » November » 13

Daily Archives: November 13, 2010

गौः fNs

Today we will look at the form गौः from श्रीमद्भागवतम् SB 10-1-18

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः ।
उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत । १०-१-१८।

Gita Press translation “Appearing as a disconsolate cow, its face wet with tears and piteously bellowing, she sought the presence of Brahma (the supreme ruler) and told him of her distress.”

‘गो ‘ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “गो”.

(1) गो + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। ‘सुँ’ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य . By 7-1-90 गोतो णित्‌ – The सर्वनामस्थानम् affixes following the letter ‘ओ’ behave as if they have the letter ‘ण्’ as an indicatory letter.

(2) गौ + सुँ । By 7-2-115 अचो ञ्णिति , the ending vowel of the अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an इत्

(3) गौ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(4) गौः । Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः.

Questions:

1. Under the सूत्रम् 7-1-90 गोतो णित्‌ there is a वार्त्तिकम् which says “ओतो णिद् इति वाच्यम्” – what does this mean?

2. There is another वार्त्तिकम् on the सूत्रम् 7-1-90 गोतो णित् which says “विहितविशेषणं च” – what does this mean?

3. Where is the सूत्रम् 6-1-110 ङसिङसोश्च used in this verse?

4. If पाणिनि: had not mentioned “अच:” in the सूत्रम् 7-2-115 अचो ञ्णिति , then how would it change the interpretation of this rule?

5. There is one सर्वनाम-शब्द: in the verse. Which one is that?

6. Which word in the verse translates to “piteously”?

7. From where does the अनुवृत्ति: of सर्वनाम-स्थानम् come into the सूत्रम् 1-1-43 सुडनपुंसकस्य ?

8. Where does the प्रातिपदिकम् “गो” come in Chapter 15 of the गीता ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics