Home » Example for the day » मौनम् nNs

मौनम् nNs

Today we will look at the formation of मौनम् used in श्रीमद्भागवतम् SB 3-31-33

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ।।

Gita Press translation “by whose company truthfulness, purity, compassion, control over the tongue, wisdom, prosperity, modesty, fair name, forbearance, control of mind and the senses and good fortune are blotted out of existence.”

मौन gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्.The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् मौन

(1) मौन + सुँ ।

(2) मौन + अम् । 7-1-24 अतोऽम् replaces सुँ with अम्

(3) मौनम् । 6-1-107 अमि पूर्वः gives पूर्वरूपम् as एकादेशः

Questions:

1. What is the पदच्छेदः in भगश्चेति ? Please mention the relevant rules.

2. मौनम् could also be द्वितीया-एकवचनम्. What hints does this verse provide to help us determine the विभक्तिः ?

3. Where is the सूत्रम् 8-3-35 शर्परे विसर्जनीयः used in this verse? Where is 6-1-114 हशि च used?

4. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: but unlike the नदी-शब्द: there is no सुँलोप: in the प्रथमा-एकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?

5. Where does मौनम् come in the गीता?

6. In the absence of 7-1-24 अतोऽम् which सूत्रम् would have applied in step 2 to give which (undesired) form?

7. In the absence of 6-1-107 अमि पूर्वः which सूत्रम् would have applied in step 3 to give which (undesired) form?

8. Which word in the verse translates to “good fortune”?

9. In the वृत्ति: for the सूत्रम् 7-1-24 अतोऽम् , the term “अत:” is interpreted as “अदन्तात् अङ्गात्” . Please explain the basis for this interpretation.


2 Comments

  1. Namaste,

    1 What is the पदच्छेदः in भगश्चेति ? Please mention the relevant rules.

    पदच्छेदः – भगः, च , इति
    भगस् + च
    = भगर् + च ( 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः )
    = भगः + च (8-3-15 खरवसानयोर्विसर्जनीयः)
    = भगस् + च (8-3-34 विसर्जनीयस्य सः)
    = भगश्च (8-4-40 स्तोः श्चुना श्चुः)

    भगश्च + इति = भगश्चेति (6-1-87 आद्गुणः)

    2. मौनम् could also be द्वितीया-एकवचनम्. What hints does this verse provide to help us determine the विभक्तिः ?

    मौनम् has the same role (agent of the verb याति) in the sentence as सत्यम् , शौचम्, दया, मौनम् , बुद्धिः, श्रीः, ह्रीः, यशः , क्षमा , शमः, दमः and भगः। Other than the neuter forms (which could be in प्रथमा or द्वितीया) सत्यम् , शौचम् , मौनम् and यश: all the other सुबन्त-पदानि are unambiguously in प्रथमा-विभक्तिः। Thus मौनम् should also be प्रथमा-एकवचनम् and not द्वितीया-एकवचनम्.

    3. Where is the सूत्रम् 8-3-35 शर्परे विसर्जनीयः used in this verse? Where is 6-1-114 हशि च used?

    8-3-35 शर्परे विसर्जनीयः is used between ‘यशः क्षमा’
    The सन्धि-कार्यम् is as follows
    यशस् + क्षमा = यशर् + क्षमा ( 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः )
    = यशः + क्षमा (8-3-15 खरवसानयोर्विसर्जनीयः)
    = यशः क्षमा (8-3-35 शर्परे विसर्जनीयः)

    6-1-114 हशि च is used between शमो दमः and दमो भगः
    The सन्धि-कार्यम् between शमः and दमः is as follows
    शमस् + दमः = शमर् + दमः ( 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः )
    = शम उ + दमः (6-1-114 हशि च)
    = शमो दमः (6-1-87 आद्गुणः)

    Similarly between दमः and भगः.

    4. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: and decline like नदी-शब्द: except that there is no सुँलोप: in the प्रथमैकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?

    श्रीः (nominative singular F) and ह्रीः (nominative singular F)

    5. Where does मौनम् come in the गीता?
    Gita chapter 17 verse 16 मौनम् आत्म-विनिग्रहः ; chapter 10 verse 38 मौनं चैवास्मि

    6. In the absence of 7-1-24 अतोऽम् which सूत्रम् would have applied in step 2 to give which (undesired) form?

    7-1-23 स्वमोर्नपुंसकात्‌ (लुक् स्यात् ) would have been applied in step 2 and would have given the undesired result मौन

    7 In the absence of 6-1-107 अमि पूर्वः which सूत्रम् would have applied in step 3 to give which (undesired) form?

    6-1-102 प्रथमयोः पूर्वसवर्णः would applied in step 3 giving the undesired result मौनाम्

    8. भगः translates to “good fortune.”

    9.The अतः in अतोऽम् , is पञ्चमी-विभक्ति: of अत् (by 1-1-70 तपरस्तत्कालस्य , we know अत् is ह्रस्व-अकार:) .
    The reference here is about the अङ्गम् which is an अत् (अतोऽम् is in अङ्गस्य-अधिकारः ).
    By 1-1-72 येन विधिस्तदन्तस्य, it implies that the अङ्गम् which ends in अत् , i.e the अदन्तम् (अत्- अन्तम्) – अङ्गम् । To indicate that अदन्त-अङ्गम् precedes, by 1-1-67 तस्मादित्युत्तरस्य (that which is in पञ्चमी-विभक्ति: precedes) we arrive at अदन्तात् अङ्गात् .

  2. Namaste Satishji:

    1. What is the पदच्छेदः in भगश्चेति ? Please mention the relevant rules.
    The beginning is भगस् + चेति
    8-2-66 ससजुषो रुः makes it भग रुँ + चेति
    1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः makes it भग र् + चेति
    8-3-15 खरवसानयोर्विसर्जनीयः makes it भगः + चेति
    8-3-34 विसर्जनीयस्य सः makes it back to भगस् + चेति
    8-4-40 स्तोः श्चुना श्चुः makes it भगश्चेति
    For चेति
    चेति = च + इति
    6-1-87 आद्गुणः makes it चेति
    —————————–

    3. Where is the सूत्रम् 8-3-35 शर्परे विसर्जनीयः used in this verse? Where is 6-1-114 हशि च used?
    8-3-35 शर्परे विसर्जनीयः is used in this place -> यशः क्षमा
    6-1-114 हशि च is used in two places -> शमो दमः ( शमस् + दमः ) and दमो भगः ( दमस् + भगः)
    —————————–

    4. There are nine स्त्रीलिङ्ग-प्रातिपदिकानि which end in ईकार: and decline like नदी-शब्द: except that there is no सुँलोप: in the प्रथमैकवचनम् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् does not apply.) Two of those nine words are in this verse. Which are they?
    The two are श्रीः and ह्रीः
    ———————————-
    5. Where does मौनम् come in the गीता?
    मौनम् comes in Chapter 10, Sloka 38 ( विभूतियोगः )
    दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
    मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ।।
    ————————–
    6. In the absence of 7-1-24 अतोऽम् which सूत्रम् would have applied in step 2 to give which (undesired) form?
    7-1-23 स्वमोर्नपुंसकात्‌ would have applied and the सुँ would have taken a लुक् elision. Then the form would have been मौन which is undesired.
    —————————–

    8. Which word in the verse translates to “good fortune”?
    भगः

    Namaste
    Lalitha

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics