Home » 2010 » November » 01

Daily Archives: November 1, 2010

द्वौ mNd

नमः सर्वेभ्यः

Today we will look at the form द्वौ from the भगवद्गीता Bg15-16
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || 15-16||

द्वि gets सर्वनामसंज्ञा as it is listed in 1-1-27 सर्वादीनि सर्वनामानि. It also gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. By definition, this प्रातिपदिकम् is always declined in द्विवचनम् only. The विवक्षा here is प्रथमा-द्विवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “द्वि”

(1) द्वि + औ

(2) द् व् अ + औ । 7-2-102 त्यदादीनामः replaces the इकारः of “द्वि” with अकारः when विभक्तिः follows

(3) द्वौ 6-1-88 वृद्धिरेचि gives औ as एकादेशः to अ and औ.

Questions:

1. Why did 6-1-102 प्रथमयोः पूर्वसवर्णः not apply after step 2?

2. Besides the number “द्वि” which other number is in the सर्वादि-गण:? (1-1-27 सर्वादीनि सर्वनामानि)

3. Where is the सूत्रम् 8-3-19 लोपः शाकल्यस्य used in this verse?

4. Please do पदच्छेद: of क्षरश्चाक्षर एव

5. The वृत्ति: of the सूत्रम् 7-2-102 त्यदादीनामः says “एषामकारो विभक्तौ।” From where does the अनुवृत्ति: of “विभक्तौ” come?

6. The list of त्यदादि-शब्दा: starts with the term “त्यद्” . Where does the list end? Does it go to the end of the सर्वादि-गण:?

7. 6-1-88 वृद्धिरेचि is an अपवाद: for which सूत्रम्?

8. Out of the following four rules, which one is not in the “एकः पूर्वपरयोः” अधिकार: ?
a) 6-1-77 इको यणचि b) 6-1-88 वृद्धिरेचि c) 6-1-97 अतो गुणे d) 6-1-101 अकः सवर्णे दीर्घः

9. Which सूत्रम् defines वृद्धि: ?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics