Home » 2010 » November » 19

Daily Archives: November 19, 2010

मातरि fLs

Today we will look at the form मातरि from श्रीमद्वाल्मीकि-रामायणम्

कौसल्यायां महातेजा यथा मातरि वर्तते |
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति || २-४१-४||

Gita Press translation “Where goes the high-souled Śrī Rāma, who is endowed with exceptional glory and who behaved with us (in the same way) as he did with his own mother, Kausalyā ? ”

‘मातृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is सप्तमी-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मातृ‘.

(1) मातृ + ङि

(2) मातर् + ङि । ‘अर्’ comes in as a आदेशः for ऋ by 7-3-110 ऋतो ङिसर्वनामस्थानयोः and 1-1-51 उरण् रपरः

(3) मातरि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः.

Questions:

1. Why didn’t 6-1-77 इको यणचि apply after step 1?

2. Which word in the verse translates to “where”?

3. Does “मातृ” get the घि-सञ्ज्ञा?

4. Where is the सूत्रम् 7-2-102 त्यदादीनामः used in this verse?

5. What is the purpose of having the ङकार: as an इत् in the ङि-प्रत्यय:?

6. Who is the author of the सिद्धान्त-कौमुदी?
a) वरदराज: b) पाणिनि: c) भट्टोजि-दीक्षित: d) पतञ्जलि: e) नागेशभट्ट:

Easy questions:

1. From where does the अनुवृत्ति: of “गुण:” come into 7-3-110 ऋतो ङिसर्वनामस्थानयोः ?

2. Where is the सूत्रम् 6-1-109 एङः पदान्तादति used in this verse?

3. Which are the two rules which define the सर्वनामस्थान-सञ्ज्ञा?

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics