Home » 2012 » December » 12

Daily Archives: December 12, 2012

स्थितः mNs

Today we will look at the form स्थितः mNs from श्रीमद्भागवतम् 3.27.12.

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ।। ३-२७-१२ ।।
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः । स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ।। ३-२७-१३ ।।
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया । लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ।। ३-२७-१४ ।।

श्रीधर-स्वामि-टीका
अहंकारोपहितेन शुद्धब्रह्मप्रतिपत्तिं सदृष्टान्तमाह – यथेति । जले स्थित आभासः सूर्यप्रतिबिम्बो यदा गृहान्तर्वर्तिभित्तौ स्फुरति तदा गृहकोणस्थितैः पुरुषैर्भित्त्यादौ स्थले स्थितेन स्वाभासेन सूर्यप्रतिबिम्बेन यथा प्रथमं जलस्थ आभासोऽवदृश्यते लक्ष्यते, गगनस्थस्य गृहमध्ये प्रतिबिम्बायोगात् । चार्थे तथाशब्दः । यथा चेत्यर्थः । यथाजलस्थेन दिवि स्थितः सूर्यो लक्ष्यते ।। १२ ।। एवं भूतेन्द्रियमनोमयैः देहेन्द्रियमनोभिरवच्छिन्नैः स्वाभासैरात्मप्रतिबिम्बैस्त्रिवृत्त्रिगुणोऽहंकारः सतो ब्रह्मण आभासो यस्मिंस्तेन रूपेण लक्षितः । अहंकारस्थाभासं विना विषयाभासानुत्पत्तेः । अनेन चाहंकारेण सदाभासवता सत्यदृक् परमार्थज्ञप्तिरूप आत्मा लक्षित इत्यर्थः ।। १३ ।। इदानीं सुषुप्तिसाक्षित्वेन शुद्धात्मप्रतिपत्तिमनुभवतो दर्शयति त्रिभिः । भूतादिष्वसत्यसत्तुल्येऽव्याकृते निद्रया लीनेषु सत्सु यस्तत्र तदा विनिद्रो निरहंक्रियस्तमात्मानं प्रतिपद्यत इति तृतीयेनान्वयः ।। १४ ।।

Gita Press translation – Just as a reflection of the sun in water (existing in a pot in a corner of some house) is discovered (by the inmates of the house) with the help of a reflection of that reflection on a wall of the house, and the sun in the heavens can be seen with the help of its own reflection in water, even so the threefold (Sāttvika, Rājasika and Tāmasika) ego (which reflects the Spirit) is revealed through its reflections on the body, the Indriyas and the mind and through the ego, which contains a reflection of the Spirit, is seen God, who is possessed of true wisdom, is absolutely free from egotism and keeps awake even when the subtle elements (in the shape of sound etc.), the Indriyas, the mind and the intellect etc., get merged in the Unmanifest (Primordial Matter) on account of sleep (during the state of deep slumber) (12-14).

The प्रातिपदिकम् “स्थित” is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकारादेश: for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) स्था + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) स्थि + त । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

“स्थित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) स्थित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) स्थित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) स्थितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति been used for the last time in the गीता?

2. In the absence of 7-4-40 द्यतिस्यतिमास्थामित्ति किति, which सूत्रम् would have applied in step 3? Hint: That सूत्रम् would have prescribed a ईकारादेश:।

3. Where has the सूत्रम् 3-2-4 सुपि स्थः been used in the verses?

4. Which सूत्रम् prescribes the नकारादेश: in the form लीनेषु?

5. How would you say this in Sanskrit?
“Worship the Lord situated in your heart.”

6. How would you say this in Sanskrit?
“Sītā was seen by Śrī Hanumān who was situated on the branch of a tree.”

Easy questions:

1. Can you spot the affix ‘श’ in the commentary?

2. How would you say this in Sanskrit?
“There is no other way.” Use the masculine प्रातिपदिकम् ‘पथिन्’ for ‘way.’

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics