Home » 2012 » December » 31

Daily Archives: December 31, 2012

विद्वान् mNs

Today we will look at the form विद्वान् mNs from श्रीमद्भागवतम् 11.28.30.

करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ।। ११-२८-३० ।।
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत्किमपीहमानमात्मानमात्मस्थमतिर्न वेद ।। ११-२८-३१ ।।

श्रीधर-स्वामि-टीका
ननु विदुषामपि सर्वथा कर्म दुष्परिहरमिति पुनः संसारः स्यादत आह – करोतीति । विदुषोऽन्योऽसौ जन्तुर्देह एव भोजनादिकर्म करोति क्रियते विक्रियते तेन कर्मणा पुष्ट्याद्यपि प्राप्नोतीत्यर्थः । केनापि संस्कारादिना चोदित आनिपातान्मरणपर्यन्तं करोतिविद्वांस्तु प्रकृतौ देहे स्थितोऽपि कर्मणि न विक्रियते, निरहंकारित्वात् । हर्षविषादादिभिः संसारं न प्राप्नोति ।। ३० ।। किंच, आस्तां तावद्दैहिककर्मभिर्विकारशङ्का, यतो देहमप्यसौ न पश्यतीत्याह – तिष्ठन्तमिति । उक्षन्तं मूत्रयन्तम् । स्वभावप्राप्तमन्यदपि दर्शनस्पर्शनादि ईहमानं कुर्वन्तमात्मानं देहम् ।। ३१ ।।

Gita Press translation – Impelled by some agency (the Inner Controller or force of destiny etc.,) the ignorant man performs actions till his death and is subjected to joy and sorrow (undergoes transmigration thereby.) The enlightened soul (however) is not so subjected, though seated in a body (a product of Matter), his thirst (for the pleasures of sense) having ceased due to his enjoying the bliss of Self-Realization (and hence does not undergo transmigration through performing actions all his life) (30). He whose mind is fixed on the Self is not aware of the body whether it is standing or sitting, walking or lying down, answering the calls of nature or masticating food or pursuing any other natural activity (31).

The प्रातिपदिकम् ‘विद्वस्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)

The अकार: at the end of ‘विदँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a उदात्त-स्वरः। Therefore as per the default 1-3-78 शेषात् कर्तरि परस्मैपदम्, √विद् takes परस्मैपद-प्रत्ययाः।

(1) विद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विद् + शतृँ । 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example न विक्रियते)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √विद् (विदँ ज्ञाने २. ५९) is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

Note: ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। Since ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्) it behaves ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्।

(4) विद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) विद् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) विद् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) विद् + वसुँ । By 7-1-36 विदेः शतुर्वसुः – When following a अङ्गम् consisting of the verbal root √विद् (विदँ ज्ञाने २. ५९), the affix ‘शतृँ’ is optionally replaced by a ‘वसुँ’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘शतृँ’ is replaced by ‘वसुँ’। See question 2.
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, ‘वसुँ’ also has the सार्वधातुक-सञ्ज्ञा and behaves ङिद्वत्। Since ‘वसुँ’ has the सार्वधातुक-सञ्ज्ञा there is no question of applying 7-2-35 आर्धधातुकस्येड् वलादेः (which requires a आर्धधातुक-प्रत्यय:)। And ‘वसुँ’ being ङिद्वत् allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

(8) विद् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= विद्वस् ।

‘विद्वस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(9) विद्वस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply in step 11 and 6-4-10 to apply in step 13.

(10) विद्वस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) विद्व नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः

(12) विद्व न् स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) विद्वा न् स् + स् । By 6-4-10 सान्तमहतः संयोगस्य

(14) विद्वा न् स् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(15) विद्वान् । By 8-2-23 संयोगान्तस्य लोपः with the help of 8-2-24 रात्‌ सस्य। Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has the word विद्वान् been used in the गीता?

2. What would be the final form in this example in the case where the optional ‘वसुँ’ substitution (by 7-1-36 विदेः शतुर्वसुः) is not done?

3. Commenting on the सूत्रम् 7-1-36 विदेः शतुर्वसुः, the तत्त्वबोधिनी says – स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामर्थ्याच्च ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न प्रवर्तते। Please explain.

4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

5. Which सूत्रम् is used for the इकारादेश: in the form स्थित:?

6. How would you say this in Sanskrit?
“O wise one! (Please) teach me grammar.” Use द्वितीया विभक्ति: with ‘me’ as well as ‘grammar.’ Use a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to teach.’ Remember to use 6-1-48 क्रीङ्जीनां णौ and 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ।

Easy questions:

1. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?

2. Can you spot the affix ‘उ’ in the verses?

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics