Home » 2012 » December » 20

Daily Archives: December 20, 2012

ऊषिवान् mNs

Today we will look at the form ऊषिवान् mNs from श्रीमद्भागवतम् 1.6.8.

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ।। १-६-७ ।।
अहं च तद्ब्रह्मकुले ऊषिवांस्तदवेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ।। १-६-८ ।।

श्रीधर-स्वामि-टीका
किंकरीत्यस्यार्थं प्रपञ्चयति – सेति । अस्वतन्त्रा सा । अतो न कल्पा न समर्था आसीत्दारुमयी योषेत्यतिपारवश्ये दृष्टान्तः ।। ७ ।। तदेवं सा स्नेहं चक्रेऽहं च दिगादिष्वनभिज्ञोऽतस्तत्रैव न्यवसमित्याह । अहं च तस्मिन्ब्रह्मकुले तस्या मातुः स्नेहानुबन्धस्यावेक्षया । कदा विरमेदिति प्रतीक्षयेत्यर्थः । ऊषिवान्वासं कृतवान् । पञ्चहायनः पञ्चवर्षः ।

Gita Press translation – Much as she liked to supply my wants and to provide against my future, she failed to do so, dependent as she was. The world is indeed subject to the control of its Ruler (God) even as a puppet is controlled by the wire-puller (7). Out of regard for her I continued in that locality of the Brāhmaṇas. Being only five years of age, I had no idea then of the four quarters or even of space and time (8).

The प्रातिपदिकम् ‘ऊषिवस्’ is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

(1) वस् + लिँट् । By 3-2-105 छन्दसि लिट्

(2) वस् + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-108 भाषायां सदवसश्रुवः the ‘क्वसुँ’-आदेशः may also be used in the classical language (भाषायम्) following the verbal root √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √वस् (वसँ निवासे १. ११६०) or √श्रु (श्रु श्रवणे १. १०९२).

(3) वस् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(4) उ अ स् + वस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: 6-1-15 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

(5) उस् + वस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) उस् उस् + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) उ उस् + वस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ऊस् + वस् । By 6-1-101 अकः सवर्णे दीर्घः

(9) ऊस् + इट् वस् । Here are the steps in deciding the augment ‘इट्’ in this case –
Step 1. The augment ‘इट्’ is prescribed by 7-2-35 आर्धधातुकस्येड् वलादेः
Step 2. The augment ‘इट्’ is stopped by 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ as well as 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।
Step 3. Since ‘क्वसुँ’ came in place of ‘लिँट्’, the augment ‘इट्’ is reinstated by the following सूत्रम् which is specific to लिँट् affixes – 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि – A लिँट् affix is prohibited from taking the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). When following any other verbal root – even if it is अनिट् – a लिँट् affix takes the augment ‘इट्’।
Step 4. Finally we have to remember the following सूत्रम् which limits the cases in which ‘वसुँ’ may take the augment ‘इट्’ – 7-2-67 वस्वेकाजाद्घसाम् – The affix ‘वसुँ’ takes the augment ‘इट्’ only when preceded by one of the following verbal roots (and no other) –
(i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १ by 2-4-40.)
In the present case, the augment ‘इट्’ is allowed because ‘ऊस्’ contains only one vowel even after reduplication.
As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘इट्’ joins at the beginning of the affix ‘वस्’।

(10) ऊस् + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ऊष् + इ वस् । By 8-3-60 शासिवसिघसीनां च – A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute “घसॢँ” which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the “इण्”-प्रत्याहार: or a letter of the क-वर्ग:।

“ऊषिवस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(12) ऊषिवस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य

(13) ऊषिवस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(14) ऊषिव नुँम् स् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: 7-1-70 applies here because ‘ऊषिवस्’ contains the affix ‘क्वसुँ’ which has a उकार: as a इत्।

(15) ऊषिवन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) ऊषिवान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.

(17) ऊषिवान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘ऊषिवान्स्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(18) ऊषिवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “ऊषिवान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. In how many places in the गीता has ‘क्वसुँ’ been used?

2. Which कृत् affix is used to form the प्रातिपदिकम् ‘ईश’ used in the verses?

3. In which प्रातिपदिकम् in the verses  has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used?

4. Which सूत्रम् justifies the use of परस्मैपदम् in the form विरमेत् used in the commentary?

5. Can you spot the affix ‘क्तवतुँ’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Rāma dwelt in the forest for fourteen years.” Use द्वितीया विभक्ति: with “fourteen years.”

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

2. Can you spot the augment ‘अट्’ in the commentary?

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics