Home » Example for the day » पक्वानाम् nGp

पक्वानाम् nGp

Today we will look at the form पक्वानाम् nGp from श्रीमद्-वाल्मीकि-रामायणम् 2.105.17.

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। २-१०५-१७ ।।
यथाऽऽगारं दृढस्थूणं जीर्णं भूत्वावसीदति । तथावसीदन्ति नरा जरामृत्युवशंगताः ।। २-१०५-१८ ।।

Gita Press translation – As no fear from any quarter other than a fall awaits ripe fruits, so no fear from any quarter other than death awaits a man come into the world (17). (Even) as a house (though) supported by stout pillars collapses on getting old, so men fallen into the clutches of old age and death breathe their last (18).

The प्रातिपदिकम् “पक्व” is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१).

(1) पच् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: ‘पक्व’ has been used in this verse in a special type of usage called a कर्मकर्तरि प्रयोग: where the object (in this case फलानि) is turned into a subject and the verb (in this case √पच्) which is transitive is turned in to intransitive as a result.

(2) पच् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। See question 2.

(3) पक् + त । By 8-2-30 चोः कुः – The consonants of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”) get the consonants of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(4) पक् + व । By 8-2-52 पचो वः – A वकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √पच् (डुपचँष् पाके १. ११५१).

“पक्व” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे षष्ठी-बहुवचनम्।

(5) पक्व + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

(6) पक्व + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the ‘नुँट्’-आगम: joins at the beginning of “आम्”।

(7) पक्व + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) पक्वानाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”।

Questions:

1. Where has the verbal root √पच् (डुपचँष् पाके १. ११५१) been used in Chapter Fifteen of the गीता?

2. Among the monosyllabic verbal roots which end in a चकार:, which others (besides √पच्) are अनुदात्तोपदेशा: in the धातुपाठ:?

3. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

4. Which सूत्रम् prescribes the substitution ‘सीद’ in the forms अवसीदति and अवसीदन्ति?

5. How would you say this in Sanskrit?
“Even though I’m not old my hair is grey (cooked.)”

Advanced question:

1. The प्रातिपदिकम् ‘जात’ is derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४). In the ‘अङ्गस्य’ अधिकार:, can you find a सूत्रम् which prescribes the आकारादेश: in ‘जात’? Hint: पाणिनि: specifically mentions the verbal root √जन् in the सूत्रम्।

Easy questions:

1. Which सूत्रम् is used for the substitute ‘स्य’ in the form नरस्य and जातस्य?

2. From which सूत्रम् does the अनुवृत्ति: of ‘दीर्घ:’ come in to the सूत्रम् 6-4-3 नामि (used in step 8)?


1 Comment

  1. 1. Where has the verbal root √पच् (डुपचँष् पाके १. ११५१) been used in Chapter Fifteen of the गीता?
    Answer: The verbal root √पच् (डुपचँष् पाके १. ११५१) has been used in the form पचामि in the following verse:
    अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
    प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌ || 15-14||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    पच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पच् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पच् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = पच् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पचामि । By 7-3-101 अतो दीर्घो यञि।

    2. Among the monosyllabic verbal roots which end in a चकार:, which others (besides √पच्) are अनुदात्तोपदेशा: in the धातुपाठ:?
    Answer: Besides √पच् (डुपचँष् पाके १. ११५१) the following verbal roots ending in a चकार: are अनुदात्तोपदेशा: in the धातुपाठ: – √मुच् (मुचॢँ मोक्षणे ६. १६६), √रिच् (रिचिँर् विरेचने ७. ४), √वच् (वचँ परिभाषणे २. ५८ as well as the substitute “वच्” which comes in place of “ब्रू” by 2-4-53 ब्रुवो वचिः), √विच् (विचिँर् पृथग्भावे ७. ५) and √सिच् (षिचँ क्षरणे ६. १७०).
    चान्तेषु पच्-मुच्-रिच्-वच्-विच्-सिच: षट् ।

    3. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः has been used in the प्रातिपदिकम् ‘जीर्ण’ in the form जीर्णम्।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘जीर्ण’ –
    http://avg-sanskrit.org/2012/11/27/जीर्णः-mns/

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    जीर्ण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    जीर्ण + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = जीर्णम् । By 6-1-107 अमि पूर्वः।

    4. Which सूत्रम् prescribes the substitution ‘सीद’ in the forms अवसीदति and अवसीदन्ति?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः is used for the सीदादेश: in the forms अवसीदति and अवसीदन्ति derived from √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०).

    Please refer to the answer to question 4 in the following comment for the derivation of सीदति
    http://avg-sanskrit.org/2012/03/05/भावयिष्यन्ति-3ap-लृँट्/#comment-3380

    The विवक्षा in सीदन्ति is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।
    सद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = सद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सद् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = सद् + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = सीद + शप् + झि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = सीद + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = सीद + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = सीदन्ति । By 6-1-97 अतो गुणे। (applied twice)

    “अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अव + सीदति = अवसीदति ।
    अव + सीदन्ति = अवसीदन्ति ।

    5. How would you say this in Sanskrit?
    “Even though I’m not old my hair is grey (cooked.)”
    Answer: यद्यपि वृद्धः/वृद्धा न अस्मि तथापि मम/मे केशाः पक्वाः = यद्यपि वृद्धो/वृद्धा नास्मि तथापि मम/मे केशाः पक्वाः ।

    Advanced question:

    1. The प्रातिपदिकम् ‘जात’ is derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४). In the ‘अङ्गस्य’ अधिकार:, can you find a सूत्रम् which prescribes the आकारादेश: in ‘जात’? Hint: पाणिनि: specifically mentions the verbal root √जन् in the सूत्रम्।
    Answer: The सूत्रम् 6-4-42 जनसनखनां सञ्झलोः prescribes the आकारादेश: in ‘जात’।

    जन् + क्त । By 3-2-102 निष्ठा। Note: Since the verbal root √जन् is intransitive, the affix ‘क्त’ is used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = जन् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: By 7-2-14 श्वीदितो निष्ठायाम् – When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has the letter ‘ई’ as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्। Since the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) has the letter ‘ई’ as a इत्, the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज आ + त । By 6-4-42 जनसनखनां सञ्झलोः – The letter ‘आ’ is substituted for the final letter of √जन् (जनीँ प्रादुर्भावे ४. ४४, जनँ जनने ३. २५), √सन् (षणँ सम्भक्तौ १. ५३५, षणुँ दाने ८. २) or √खन् (खनुँ अवदारणे १. १०२०) when followed by an affix which begins with a झल् letter as long as that affix is either (i) the affix सन् or (ii) any affix which is कित् (has the letter ‘क्’ as a इत्) or ङित् (has the letter ‘ङ्’ as a इत्)।
    = जात । By 6-1-101 अकः सवर्णे दीर्घः।

    “जात” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

    Easy questions:

    1. Which सूत्रम् is used for the substitute ‘स्य’ in the form नरस्य and जातस्य?
    Answer: The सूत्रम् 7-1-12 टाङसिँङसामिनात्स्या: is used for the substitute ‘स्य’ in the form नरस्य (प्रातिपदिकम् ‘नर’, षष्ठी-एकवचनम्) and जातस्य (प्रातिपदिकम् ‘जात’, षष्ठी-एकवचनम्)।

    नर + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = नर + स्य । By 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix “ङस्” is replaced by “स्य”।
    = नरस्य ।

    Similarly in जातस्य।

    2. From which सूत्रम् does the अनुवृत्ति: of ‘दीर्घ:’ come in to the सूत्रम् 6-4-3 नामि (used in step 8)?
    Answer: The अनुवृत्ति: of ‘दीर्घ:’ comes in to the सूत्रम् 6-4-3 नामि from the सूत्रम् 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics