Home » Example for the day » क्रमते 3As-लँट्

क्रमते 3As-लँट्

Today we will look at the form क्रमते 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 7.35.26.

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥
नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा । यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥

Gita Press translation – That (very) moment he espied the rising sun having the hue of a heap of Japā (China rose) flowers and in his eager desire to get at it, thinking it to be a fruit, he sprang towards the sun (23). With his face turned towards the sun, the babe, which looked like the rising sun incarnate, continued to shoot up in mid heavens with intent to catch hold of the rising sun (24). While the yonder Hanūmān in his childlike simplicity was shooting up in this manner, the gods, Dānavas and Yakṣas felt extremely astonished (25). (They said to themselves:-) ‘Neither the wind-god nor Garuḍa (the king of birds, the mount of Lord Viṣṇu,) nor even the mind moves so swiftly as does this son of the wind-god course through the high skies (26).

क्रमते is derived from √क्रम् (क्रमुँ पादविक्षेपे १. ५४५).

In the धातु-पाठः, “क्रमुँ” has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √क्रम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:।
But as per 1-3-43 अनुपसर्गाद्वा – When not preceded by a उपसर्गः, the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) takes a आत्मनेपदम् affix optionally. See question 2.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) क्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) क्रम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) क्रम् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) क्रमते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

Questions:

1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in a तिङन्तं पदम् in the गीता?

2. What would be the final form in this example if a परस्मैपदम् affix were to be used?

3. What would be an alternate final form (in place of क्रमते) in this example?

4. Why doesn’t the सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः apply in the form अभूत्?

5. In how many places has the affix “णल्” been used in the verses?

6. How would you say this in Sanskrit?
“A wise man never treads on the wrong path.” Use the masculine प्रातिपदिकम् “उत्पथ” for “wrong path.”

Easy Questions:

1. Where has the प्रातिपदिकम् “इदम्” been used in the verses?

2. Which verbal root has been used in the form प्लवते?


1 Comment

  1. 1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in a तिङन्तं पदम् in the गीता?
    Answer: The verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) has been used in उत्क्रामति in the following verse:
    शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
    गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌ ॥ 15-8 ॥

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    क्रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = क्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्रामति । By 7-3-76 क्रमः परस्मैपदेषु, the vowel (अकार:) of the धातुः √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is made दीर्घः (elongated) when followed by a शित्-प्रत्ययः which itself is followed by a परस्मैपद-प्रत्यय:।

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + क्रामति = उत्क्रामति । By 8-4-55 खरि च।

    2. What would be the final form in this example if a परस्मैपदम् affix were to be used?
    Answer: The final form in this example if a परस्मैपदम् affix were to be used would be क्रामति। See answer to question 1 for detailed derivation. Note: If the affix श्यन् were to be used (by 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः) instead of शप् the final form would be क्राम्यति।

    3. What would be an alternate final form (in place of क्रमते) in this example?
    Answer: The alternate form for क्रमते would be क्रम्यते।

    The derivation of क्रम्यते is as follows:
    क्रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-43 अनुपसर्गाद् वा।
    = क्रम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = क्रम् + श्यन् + ते । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः – The श्यन्-प्रत्यय: is optionally placed after the following verbal roots√भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    (In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.)
    = क्रम्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    4. Why doesn’t the सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः apply in the form अभूत्?
    Answer: The form अभूत् is derived from √भू (भू सत्तायाम् १. १). The सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः does not apply in the form अभूत् because of the निषेध-सूत्रम् 7-3-88 भूसुवोस्तिङि – “भू” and “सू” do not take the गुण: substitution when followed by a “तिङ्”-प्रत्यय: (ref. 3-4-78) which has the designation सार्वधातुकम्।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लुँङ् । By 3-2-110 लुङ्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भू + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply. 7-3-88 भूसुवोस्तिङि stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. In how many places has the affix “णल्” been used in the verses?
    Answer: The affix “णल्” has been used in the form ददर्श derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३) and in उत्पपात derived from √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९).

    The विवक्षा in ददर्श is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दृश् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
    = दृश् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = दृश् दृश् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-10 before applying 7-3-86.
    = दर्श् दृश् + अ । By 7-4-66 उरत्‌, 1-1-51 उरण् रपरः।
    = द दृश् + अ । By 7-4-60 हलादिः शेषः।
    = द दर्श् + अ । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = ददर्श ।

    The विवक्षा in पपात is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पत् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = पत् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
    = पत् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पत् पत् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = प पत् + अ । By 7-4-60 हलादिः शेषः।
    = पपात । By 7-2-116 अत उपधायाः।

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + पपात = उत्पपात । By 8-4-55 खरि च।

    6. How would you say this in Sanskrit?
    “A wise man never treads on the wrong path.” Use the masculine प्रातिपदिकम् “उत्पथ” for “wrong path.”
    Answer: बुधः न कदा अपि उत्पथे क्रमते = बुधो न कदाप्युत्पथे क्रमते।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “इदम्” been used in the verses?
    Answer: The प्रातिपदिकम् “इदम्” has been used in the form अयम् (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे प्रथमा-एकवचनम्)।

    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इद म् + सुँ । By 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः।
    = अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि।
    = अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अयम् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    2. Which verbal root has been used in the form प्लवते?
    Answer: The verbal root √प्लु (प्लुङ् गतौ १. १११२) has been used in the form प्लवते।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    प्लु + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्लु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्लु + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = प्लु + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = प्लु + शप् + ते । By 3-1-68 कर्तरि शप्‌।
    = प्लु + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = प्लो + अ + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = प्लवते । By 6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics