Home » Example for the day » विघ्नः mNs

विघ्नः mNs

Today we will look at the form विघ्नः mNs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.37.

अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५-५८-३७ ।।
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा । तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५-५८-३८ ।।
प्रहस्य च महानादमुक्तोऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५-५८-३९ ।।
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५-५८-४० ।।

Gita Press translation – Then the thought came to me: ‘How I wonder has such an obstacle appeared in my journey, although no concrete form is to be discerned here?’ (37) While I was brooding thus, my eye presently fell downward. There I espied a terrible ogress lying on water (38). Heartily laughing on seeing me motionless, yet undaunted, that dreadful woman accosted me with a loud cry in the following inauspicious words :- (39) ‘Whither are you bound, O gigantic monkey? You are my coveted food, hungry as I am. (Pray) gratify my person, which has remained without sustenance for a long period.’ (40)

विहन्यन्तेऽस्मिन्निति विघ्न:।

The प्रातिपदिकम् ‘विघ्न’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) with the उपसर्ग: ‘वि’

(1) वि हन् + क । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् – The affix ‘क’ is prescribed (after verbal roots) in the same sense as the affix ‘घञ्’।
Note: In the महाभाष्यम् this वार्तिकम् is stated as घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् – The affix ‘क’ is prescribed in the same sense as the affix ‘घञ्’, but only after the verbal roots √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √स्ना (ष्णा शौचे २. ४७), √पा (पा पाने १. १०७४), √व्यध् (व्यधँ ताडने ४. ७८), √हन् (हनँ हिंसागत्योः #२. २) and √युध् (युधँ सम्प्रहारे ४. ६९). In the सिद्धान्तकौमुदी this वार्तिकम् has been stated more generally as घञर्थे कविधानम्।

See question 2.

(2) वि हन् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वि ह् न् + अ । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि – The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the अङ्-प्रत्ययः।

(4) वि घ् न् + अ = विघ्न । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The letter ‘ह्’ of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with the letter ‘ञ्’ or ‘ण्’ as an इत् , or when followed (immediately) by the letter ‘न्’।

‘विघ्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘विघ्न’ is a masculine प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) विघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) विघ्न + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) विघ्नः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last fifteen verses of Chapter Ten of the गीता can you spot a प्रातिपदिकम् derived using the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्?

2. Commenting on the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् (used in step 1) the पदमञ्जरी says – भाव: कर्तृवर्जितं च कारकं घञर्थ:। Please explain.

3. What would be an alternate form for अद्राक्षम्?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. How would you say this in Sanskrit?
“If you want to overcome obstacles, worship the Lord of obstacles – Śrī Gaṇeśa.” Use the affix तुमुँन् will the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अभि’ for ‘to overcome.’

Advanced Question:

1. Derive the compound प्रातिपदिकम् ‘सलिलेशय’ (feminine ‘सलिलेशया’) using the following सूत्रम् (which we have not studied previously) –
3-2-15 अधिकरणे शेतेः which means – The affix अच् may be used after the verbal root √शी (शीङ् स्वप्ने २. २६) when in composition with a पदम् which denotes the locus (of the action.) Note: The अनुवृत्ति: of अच् comes down from 3-2-9 हरतेरनुद्यमनेऽच् in to 3-2-15.
Remember to use 6-3-14 तत्पुरुषे कृति बहुलम्।

Easy questions:

1. Can you spot the affix यक् in the verses?

2. Which term used in the verses has the नदी-सञ्ज्ञा? (Reference 1-4-3 यू स्त्र्याख्यौ नदी)।


1 Comment

  1. 1. In the last fifteen verses of Chapter Ten of the गीता can you spot a प्रातिपदिकम् derived using the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्?
    Answer: The नपुंसकलिङ्ग-प्रातिपदिकम् ‘आयुध’ used in the form आयुधानाम् (षष्ठी-बहुवचनम्) is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) preceded by the उपसर्ग: ‘आङ्’ using the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्।
    आयुधानामहं वज्रं धेनूनामस्मि कामधुक्‌ |
    प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || 10-28||

    ‘आयुध्यन्तेऽनेन’ = आयुधम्।

    आङ् युध् + क । By वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् – The affix ‘क’ is prescribed (after verbal roots) in the same sense as the affix ‘घञ्’।
    = आ युध् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आयुध । Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्‍तलघूपधस्‍य च। ‘आयुध’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Commenting on the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् (used in step 1) the पदमञ्जरी says – भाव: कर्तृवर्जितं च कारकं घञर्थ:। Please explain.
    Answer: The affix ‘क’ is prescribed in the same sense as that of the affix घञ्। And we know that the affix घञ् is used either in the sense of भाव: (3-3-18 भावे) or in the sense of any कारकम् that is कर्तृवर्जितम् – other than the agent of the action (3-3-19 अकर्तरि च कारके संज्ञायाम्।) Thus the affix ‘क’ is also used in the above two senses.

    3. What would be an alternate form for अद्राक्षम्?
    Answer: The alternate form for अद्राक्षम् is अदर्शम्।

    Please refer to the following post for derivation of the form अद्राक्षम् – http://avg-sanskrit.org/2012/05/24/अद्राक्षम्-1as-लुँङ्/

    Please see answer to question 3 in the following comment for derivation of the form अदर्शम् – http://avg-sanskrit.org/2012/05/24/अद्राक्षम्-1as-लुँङ्/#comment-3759

    4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form शोचतः (प्रातिपदिकम् ‘शोचत्’, पुंलिङ्गे षष्ठी-एकवचनम्)।

    The प्रातिपदिकम् ‘शोचत्’ is derived from the verbal root √शुच् (शुचँ शोके १. २१०).
    शुच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुच् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √शुच् is devoid of any indications for bringing in a आत्मनेपदम् affix, it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √शुच् takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = शुच् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शुच् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = शुच् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शोच् + अ + अत् । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोचत् । By 6-1-97 अतो गुणे।

    ‘शोचत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. How would you say this in Sanskrit?
    “If you want to overcome obstacles, worship the Lord of obstacles – Śrī Gaṇeśa.” Use the affix तुमुँन् will the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अभि’ for ‘to overcome.’
    विघ्नान् अभिभवितुम् इच्छसि चेत् विघ्नानाम् ईशम् श्रीगणेशम् भज/भजस्व = विघ्नानभिभवितुमिच्छसि चेद्विघ्नानामीशं श्रीगणेशं भज/भजस्व।

    Advanced Question:

    1. Derive the compound प्रातिपदिकम् ‘सलिलेशय’ (feminine ‘सलिलेशया’) using the following सूत्रम् (which we have not studied previously) –
    3-2-15 अधिकरणे शेतेः which means – The affix अच् may be used after the verbal root √शी (शीङ् स्वप्ने २. २६) when in composition with a पदम् which denotes the locus (of the action.) Note: The अनुवृत्ति: of अच् comes down from 3-2-9 हरतेरनुद्यमनेऽच् in to 3-2-15.
    Remember to use 6-3-14 तत्पुरुषे कृति बहुलम्।
    Answer: ‘सलिले शेते’ = शलिलेशया।
    सलिल + ङि + शी + अच् । By 3-2-15 अधिकरणे शेतेः।
    = सलिल + ङि + शी + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सलिल + ङि + शे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = सलिल + ङि + शय । By 6-1-78 एचोऽयवायावः।
    We form a compound between ‘सलिल + ङि’ (which is the उपपदम्) and ‘शय’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।
    In the compound, ‘सलिल + ङि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘सलिल + ङि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    ‘सलिल + ङि + शय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: By the सूत्रम् 6-3-14 तत्पुरुषे कृति बहुलम् – In a तत्पुरुष: compound, a seventh case affix does not take the लुक् elision variously, when followed by a उत्तरपदम् (latter member of the compound) when ends in a कृत् affix. 6-3-14 तत्पुरुषे कृति बहुलम् prevents 2-4-71 सुपो धातुप्रातिपदिकयोः from applying here.
    = सलिल + इ + शय । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = सलिलेशय । By 6-1-87 आद्गुणः।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘सलिलेशया’ is derived as follows:
    सलिलेशय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = सलिलेशय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सलिलेशया । By 6-1-101 अकः सवर्णे दीर्घः।

    Easy questions:

    1. Can you spot the affix यक् in the verses?
    Answer: The affix यक् has been used in the form दृश्यते।

    Please refer to the following post for derivation of the form दृश्यते – http://avg-sanskrit.org/2011/08/08/दृश्यते-3ps-लँट्/

    2. Which term used in the verses has the नदी-सञ्ज्ञा? (Reference 1-4-3 यू स्त्र्याख्यौ नदी)।
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘राक्षसी’ used in the form राक्षसीम् (द्वितीया-एकवचनम्) has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long ‘ई’ or long ‘ऊ’ gets the सञ्ज्ञा ‘नदी’ if it is used exclusively in the feminine gender.

    राक्षसी + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = राक्षसीम् । By 6-1-107 अमि पूर्वः।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics