Home » Example for the day » सारम् mAs

सारम् mAs

Today we will look at the form सारम् mAs from श्रीमद्भागवतम् 4.18.2.

सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारमादत्ते यथा मधुकरो बुधः ।। ४-१८-२ ।।
अस्मिल्ँलोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ।। ४-१८-३ ।।

श्रीधर-स्वामि-टीका
हे अभिभो प्रभो, यद्वा भो देव, अभि अभयं यथा भवत्येवं मन्युं सन्नियच्छश्रावितं विज्ञापितम् । न मद्वाक्येऽनादरः कर्तव्य इत्याह । बुधो हि सर्वतः सारमादत्ते ।। २ ।। मयि जीर्णाश्चौषधीरुपायेन गृहाणेति सर्वं सिध्यति नान्यथेत्याह – अस्मिन्निति त्रिभिः । पुंसां श्रेयसः पुरुषार्थस्य प्रसिद्धयेऽस्मिन् लोके कृष्यादयोऽमुष्मिंश्च लोकेऽग्निहोत्रादयो योगा उपाया दृष्टाः प्रयुक्ता अनुष्ठिताश्च ।। ३ ।।

Gita Press translation – O Lord! You possess power to do anything that You please; kindly control Your wrath and consider what I tell You (in humble submission.) Like the bee, a wise man takes the essence from everything (2). Sages who have realized the Truth have discovered and tested methods for the realization of human ends here as well as hereafter (3).

सरति कालान्तरमिति सारः।

The प्रातिपदिकम् ‘सार’ is derived from the verbal root √सृ (सृ गतौ १. १०८५).

(1) सृ + घञ् । By 3-3-17 सृ स्थिरे – To denote a stable agent, the affix घञ् may be used following the verbal root √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८).

Note: The affix ‘घञ्’ is used कर्तरि (to denote the agent) here as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent.

(2) सृ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) सर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) सार् + अ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= सार ।

‘सार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘सार’ is a masculine/neuter प्रातिपदिकम्। The विवक्षा is द्वितीया-एकवचनम्

(5) सार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा। Note: In the neuter, 7-1-24 अतोऽम् is used to prevent 7-1-23 स्वमोर्नपुंसकात्‌

(6) सारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 3-3-17 सृ स्थिरे (used in step 1), the तत्त्वबोधिनी says – सर्तेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणम्। Please explain.

2. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says – स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदम्। Please explain.

3. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in the form आदत्ते?

4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

5. Can you spot the affix ‘ट’ in the verses?

6. How would you say this in Sanskrit?
“Take the essence of what I say.”

Easy questions:

1. From which प्रातिपदिकम् is अमुष्मिन् (पुंलिङ्गे सप्तमी-एकवचनम्) derived?

2. Which सूत्रम् is used for the following operation – अस्मिन् + लोके = अस्मिल्ँलोके?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-3-17 सृ स्थिरे (used in step 1), the तत्त्वबोधिनी says – सर्तेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणम्। Please explain.
    Answer: The verbal root √सृ referred to in the सूत्रम् 3-3-17 सृ स्थिरे stands for both सृ गतौ १.१०८५ from the भ्वादिगणः and also सृ गतौ ३.१८ from the जुहोत्यादिगणः।

    2. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says – स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदम्। Please explain.
    Answer: As per 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्। The word स्थिरे in the सूत्रम् 3-3-17 ends in the seventh (locative) case. Hence as per 3-1-92 we could interpret ‘स्थिर’ as denoting a उपपदम्। But the तत्त्वबोधिनी clarifies that ‘स्थिर’ does not denote a उपपदम्। It is instead an adjective which qualifies the agent of the action. Why agent of the action? Because as per 3-4-67 कर्तरि कृत्‌, the affix घञ् (which comes as अनुवृत्ति: in to the सूत्रम् 3-3-17 सृ स्थिरे) is used to denote the agent of the action.

    3. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in the form आदत्ते?
    Answer: The use of a आत्मनेपदम् affix in the form आदत्ते is prescribed by the सूत्रम् 1-3-20 आङो दोऽनास्यविहरणे – When not used in the meaning of ‘to open the mouth’, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः ‘आङ्’, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)

    Please refer to the following post for derivation of the form आदत्ते – http://avg-sanskrit.org/2011/09/18/आदत्ते-3as-लँट्/

    4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used in the form तत्त्वदर्शिभिः (प्रातिपदिकम् ‘तत्त्वदर्शिन्’, पुंलिङ्गे तृतीया-बहुवचनम्)। Note: तत्त्वदर्शिभिः is an adjective to मुनिभिः in the verses.

    तत्त्वं पश्यति तच्छीलः = तत्त्वदर्शी।

    ‘तत्त्वदर्शिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे #१. ११४३).

    The (compound) प्रातिपदिकम् ‘तत्त्वदर्शिन्’ is derived as follows:

    तत्त्व + अम् + दृश् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘तत्त्व + अम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = तत्त्व + अम् + दृश् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = तत्त्व + अम् + दर्श् + इन् । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।

    We form a compound between ‘तत्त्व + अम्’ (which is the उपपदम्) and ‘दर्शिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. Hence ‘तत्त्व + अम्’ (which is the उपपदम्) gets the designation उपसर्जनम्‌ by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘तत्त्व + अम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘तत्त्व + अम् + दर्शिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = तत्त्वदर्शिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    5. Can you spot the affix ‘ट’ in the verses?
    Answer: The affix ‘ट’ is seen in the form मधुकरः (प्रातिपदिकम् ‘मधुकर’, प्रथमा-एकवचनम्)।

    मधु करोतीति मधुकरः।

    ‘कर’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).

    The (compound) प्रातिपदिकम् ‘मधुकर’ is derived as follows:
    मधु + ङस् + कृ + । By 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु – When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix ‘ट’ to express the meaning of a cause or habitual/natural action or amiability (going with the grain.) ‘मधु ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌। Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = मधु + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = मधु ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = मधु ङस् + कर ।

    We form a compound between ‘मधु ङस्’ (which is the उपपदम्) and ‘कर’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, ‘मधु ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘मधु ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    ‘मधु ङस् + कर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = मधु + कर = मधुकर । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    6. How would you say this in Sanskrit?
    “Take the essence of what I say.”
    Answer: मम वचनस्य/उक्तेः सारम् आदत्स्व = मम वचनस्य सारमादत्स्व or ममोक्तेः सारमादत्स्व।

    Easy questions:

    1. From which प्रातिपदिकम् is अमुष्मिन् (पुंलिङ्गे सप्तमी-एकवचनम्) derived?
    Answer: अमुष्मिन् is derived from the pronoun प्रातिपदिकम् ‘अदस्’।

    Please refer to the following post for derivation of the form अमुष्मिन् – http://avg-sanskrit.org/2011/03/06/अमुष्मिन्-mls/

    2. Which सूत्रम् is used for the following operation – अस्मिन् + लोके = अस्मिल्ँलोके?
    Answer: The सूत्रम् 8-4-60 तोर्लि is used to perform the सन्धिकार्यम् between अस्मिन् + लोके = अस्मिल्ँलोके।
    By 8-4-60 तोर्लि – When the letter ‘ल्’ follows, then in place of any of the five dental letters (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) there is a substitute which is परसवर्ण: (सवर्ण: with the following letter ‘ल्’)। This implies that ‘त्’, ‘थ्’, ‘द्’ or ‘ध्’ changes to ‘ल्’; but ‘न्’ changes to ‘ल्ँ’

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics