Home » Example for the day » विवक्षोः mGs

विवक्षोः mGs

Today we will look at the form विवक्षोः mGs from श्रीमद्भागवतम् 2.10.19.

मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ २-१०-१८ ॥
विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले वै तस्य सुचिरं निरोधः समजायत ॥ २-१०-१९ ॥

श्रीधर-स्वामि-टीका
ताल्वधिष्ठानम्, जिह्वेन्द्रियम्, नानारसो विषयः, वरुणश्च देवता ज्ञातव्या । एवं सर्वत्राधिष्ठानमिन्द्रियं देवता विषय इत्येतच्चतुष्टयमनुक्तमप्यूह्यम् ॥ १८ ॥ विवक्षोर्वक्तुमिच्छोः मुखत एव । वह्निर्देवता, वागिन्द्रियम्, व्याहृतं भाषणम् । तयोरितीन्द्रियदेवताधीनत्वं कर्मणो दर्शयति ॥ १९ ॥

Translation – From the mouth came out the palate, in which the sense of taste was produced; and thence were evolved the different kinds of tastes, which are experienced by the sense of taste (as well as the deity presiding over the same) (18). From the mouth of the Cosmic Being who felt inclined to speak, there emanated the god of fire (the deity presiding over the organ of speech), the organ of speech itself and the act of speaking, which depends both on the organ of speech and the deity presiding over the same. Till then the Cosmic Being remained under water controlling His breath for a pretty long time (19).

“विवक्ष” is a सन्नन्त-धातुः derived from the verbal root √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८). See question 2.

The अकारः at the end of “वचँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) वच् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) वच् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।

(3) वच्स् वच्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(4) व वच्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(5) वि वच्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(6) वि वक्स । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”) get the consonants of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(7) विवक्ष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“विवक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “विवक्षु” from the सन्नन्त-धातुः “विवक्ष”।

(8) विवक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(9) विवक्ष् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= विवक्षु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “विवक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “विवक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे षष्ठी-एकवचनम्।

(10) विवक्षु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। “विवक्षु” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

(11) विवक्षु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।

(12) विवक्षो + अस् । By 7-3-111 घेर्ङिति, when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place for the ending letter (in this case उकारः) of the अङ्गम्।

(13) विवक्षोस् । By 6-1-110 ङसिङसोश्च – In place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix “ङसिँ” or “ङस्”, there is a single substitute of the former (एङ् letter.)

(14) विवक्षोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. From which two other verbal roots (besides √वच् (वचँ परिभाषणे २. ५८)) can the सन्नन्त-धातुः “विवक्ष” be derived?

2. From which two verbal roots can the form जज्ञे be derived?

3. From which सूत्रम् does the अनुवृत्ति: of सन् come in to the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा?

4. Can you spot an augment अट् in the verses?

5. How would you say this in Sanskrit?
“I want to say that which may please you.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “you.” Use the pronouns “यद्” and “तद्”।

6. How would you say this in Sanskrit?
“Tormented by the ogresses Sītā cried bitterly (intensely.)” Use the adjective प्रातिपदिकम् “पीडित” (feminine “पीडिता”) for “tormented.”

Easy Questions:

1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?

2. In the verses can you spot a term from the चादि-गणः?


1 Comment

  1. 1. From which two other verbal roots (besides √वच् (वचँ परिभाषणे २. ५८)) can the सन्नन्त-धातुः “विवक्ष” be derived?
    Answer: The सन्नन्त-धातुः “विवक्ष” can also be derived from √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) and √वह् (वहँ प्रापणे १. ११५९).

    i) When √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is used:
    As per the सूत्रम् 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय: (in this case the affix “सन्”,) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”। The rest of the derivation is the same as in the example.

    ii) When √वह् (वहँ प्रापणे १. ११५९) is used the derivation is as follows:
    वह् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = वह् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वह्स् वह्स । By 6-1-9 सन्यङोः।
    = व वह्स । By 7-4-60 हलादिः शेषः।
    = वि वह्स । By 7-4-79 सन्यतः।
    = वि वढ्स । By 8-2-31 हो ढः।
    = वि वक्स । By 8-2-41 षढोः कः सि।
    = विवक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “विवक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    2. From which two verbal roots can the form जज्ञे be derived?
    Answer: जज्ञे can be derived from √जन् (जनीँ प्रादुर्भावे ४. ४४) and √ज्ञा (ज्ञा अवबोधने ९. ४३). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    i) When the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is used, the derivation is as follows:
    जन् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् जन् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ज जन् + ए । By 7-4-60 हलादिः शेषः।
    = ज ज्न् + ए । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “ए” is कित्। This allows 6-4-98 to apply.
    = ज ज् ञ् + ए = जज्ञे । By 8-4-40 स्तोः श्चुना श्चुः।

    ii) When the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) is used, the derivation is as follows:
    ज्ञा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-76 अनुपसर्गाज्ज्ञः।
    Note: We have not studied 1-3-76 अनुपसर्गाज्ज्ञः in the class yet.
    = ज्ञा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = ज्ञा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा ज्ञा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = जा ज्ञा + ए । By 7-4-60 हलादिः शेषः।
    = ज ज्ञा + ए । By 7-4-59 ह्रस्वः।
    = जज्ञे । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either: (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as an इत्। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “ए” is कित्। This allows 6-4-64 to apply.

    Note: In the verses √जन् (जनीँ प्रादुर्भावे ४. ४४) has been used in the form जज्ञे।

    3. From which सूत्रम् does the अनुवृत्ति: of सन् come in to the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा?
    Answer: The अनुवृत्तिः of सन् comes in to the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा from the सूत्रम् 3-1-5 गुप्तिज्किद्भ्यः सन्

    4. Can you spot an augment अट् in the verses?
    Answer: An augment अट् is seen in the form समजायत derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    जन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + श्यन् + त । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जा + य + त । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित्सर्वस्य।
    = अट् जायत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम् “जायत”।
    = अजायत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + अजायत = समजायत।

    5. How would you say this in Sanskrit?
    “I want to say that which may please you.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “you.” Use the pronouns “यद्” and “तद्”।
    Answer: यत् तुभ्यम्/ते रोचेत तत् विवक्षामि = यत् तुभ्यं/ते रोचेत तद् विवक्षामि।

    6. How would you say this in Sanskrit?
    “Tormented by the ogresses Sītā cried bitterly (intensely.)” Use the adjective प्रातिपदिकम् “पीडित” (feminine “पीडिता”) for “tormented.”
    Answer: राक्षसीभिः पीडिता सीता रोरुदाञ्चक्रे।

    Note: The form रोरुदाञ्चक्रे is derived from यङन्त-धातुः “रोरुद्य” as follows:
    The विवक्षा is लिँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    रोरुद्य + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रोरुद्य + आम् + लिँट् । वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिटि। Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्।
    = रोरुद् अ + आम् + लिँट् । By 6-4-49 यस्य हलः, 1-1-54 आदेः परस्य।
    = रोरुद् + आम् + लिँट् । By 6-4-48 अतो लोपः।
    = रोरुदाम् । By 2-4-81 आमः। Now “रोरुदाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = रोरुदाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = रोरुदाम् । By 2-4-81 आमः।
    = रोरुदाम् + कृ + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = रोरुदाम् + कृ + त । By 1-3-12 अनुदात्तङित आत्मनेपदम्, 1-3-63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य।
    From here, following the usual steps (for deriving चक्रे) we get
    = रोरुदांचक्रे/रोरुदाञ्चक्रे

    Easy Questions:

    1. Where has the सूत्रम् 6-4-134 अल्लोपोऽनः been used in the verses?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः has been used in the form भूम्न: (प्रातिपदिकम् ‘भूमन्’, पुंलिङ्गे षष्ठी-एकवचनम्)।
    भूमन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = भूम् अन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = भूम् न् + अस् । By 6-4-134 अल्लोपोऽनः, when a अङ्गम् that has the भ-सञ्ज्ञा ends in “अन्” then the अकारः of the “अन्” is elided.
    = भूम्न: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the verses can you spot a term from the चादि-गणः?
    Answer: The अव्ययम् “वै” is considered to belong to चादि-गणः (referenced in 1-4-57 चादयोऽसत्त्वे), since चादि-गणः is an आकृति-गणः। Terms listed in the चादि-गणः are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

July 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics