Home » Example for the day » वस्त्राभरणदातारः mNp

वस्त्राभरणदातारः mNp

Today we will look at the form वस्त्राभरणदातारः mNp from महाभारतम् 13.23.91.

वस्त्राभरणदातारो भक्तपानान्नदास्तथा । कुटुम्बानां च दातार: पुरुषाः स्वर्गगामिनः ।। १३-२३-९१ ।।
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ।। १३-२३-९२ ।।
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः । भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ।। १३-२३-९३ ।।

Translation – Those men who distribute clothes and ornaments, as also meals, drinks and food, and who help (others’) families, go to heaven (91). Those men who have abstained from all sorts of injury or harm, who endure everything, and who support all others, go to heaven (92). Those men who, with their senses controlled, serve their parents and who are affectionate towards their brothers, go to heaven (93).

(1) वस्त्राणि चाभरणानि च = वस्त्राभरणानि – clothes and ornaments

(2) वस्त्र जस् + आभरण जस् । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) वस्त्र जस् + आभरण जस् । As per the सूत्रम् 2-2-33 अजाद्यदन्तम्‌, ‘आभरण जस्’ should be placed in the prior position in the compound because ‘आभरण’ begins with a vowel and ends in the letter ‘अ’ while ‘वस्त्र’ does not. But since ‘वस्त्र’ has only two syllables while ‘आभरण’ has three syllables, ‘वस्त्र जस्’ should be placed in the prior position in the compound as per the सूत्रम् 2-2-34 अल्पाच्तरम्‌ – In a द्वन्द्व: compound the term having the least number of syllables (vowels) is placed in the prior position.
2-2-34 अल्पाच्तरम्‌ being a later rule in the अष्टाध्यायी has greater force than the prior rule 2-2-33 अजाद्यदन्तम्‌। Therefore ‘वस्त्र जस्’ is placed in the prior position in this compound.

Note: ‘वस्त्र जस् + आभरण जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) वस्त्र + आभरण । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) वस्त्राभरण । By 6-1-101 अकः सवर्णे दीर्घः

Now we form the षष्ठी-तत्पुरुषः compound वस्त्राभरणदातारः।

(6) वस्त्राभरणानां दाता = वस्त्राभरणदाता – who distributes clothes and ornaments

(7) वस्त्राभरण आम् + दातृ सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

Note: By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘वस्त्राभरण आम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘वस्त्राभरण आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘वस्त्राभरण आम् + दातृ सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(8) वस्त्राभरण + दातृ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वस्त्राभरणदातृ ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘वस्त्राभरणदातृ’ is masculine since the final member ‘दातृ’ of the compound is used here in the masculine. (The entire compound is qualifying पुरुषाः।)

The विवक्षा is प्रथमा-बहुवचनम् ।

(9) वस्त्राभरणदातृ + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix ‘जस्’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य। This allows 7-3-110 and 6-4-11 to apply below in steps 11 and 12 respectively.

(10) वस्त्राभरणदातृ + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting इत्-सञ्ज्ञा।

(11) वस्त्राभरणदातर् + अस् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः – The ending short letter ‘ऋ’ of a अङ्गम् gets a गुणः replacement, when followed by the affix ‘ङि’ (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if a अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter. Hence ‘ऋ’ is replaced by ‘अर्’।

(12) वस्त्राभरणदातार् + अस् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of ‘अप्’, of words ending in affixes ‘तृन्’ and ‘तृच्’ and of the words ‘स्वसृ’, ‘नप्तृ’, ‘नेष्टृ’, ‘त्वष्टृ’, ‘क्षत्तृ’, ‘होतृ’, ‘पोतृ’ and ‘प्रशास्तृ’ is elongated. (This सूत्रम् applies in the present situation because ‘दातृ’ ends in the affix ‘तृच्’)।

(13) वस्त्राभरणदातारः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

2. Which compound used in the verses is a पञ्चमी-तत्पुरुष: compound?

3. Which कृत् affix is used to construct the form दातारः?

4. What type of compound is जितेन्द्रियाः as used in the verses?
i. द्वन्द्व:
ii. कर्मधारय:
iii. बहुव्रीहि:
iv. षष्ठी-तत्पुरुष:

5. Which सूत्रम् prescribes the substitution ‘स’ in the compound सस्नेहा:?

6. How would you say this in Sanskrit?
“King Janaka gave his (own) daughter Sītā – adorned with clothes and ornaments – to Śrī Rāma.”

Easy questions:

1. Why is शुश्रूषन्ति a आर्ष-प्रयोग: (irregular grammatical usage)?

2. In which word(s) in the verses has the सूत्रम् 6-4-3 नामि been used?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?
    Answer: The सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used in the form स्वर्गगामिनः (प्रातिपदिकम् ’स्वर्गगामिन्’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    स्वर्गं गच्छति तच्छीलः = स्वर्गगामी – one who naturally goes to heaven

    ‘गामिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).
    The (compound) प्रातिपदिकम् ‘ स्वर्गगामिन्’ is derived as follows:
    स्वर्ग + ङस् + गम् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘स्वर्ग + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति। (This is what is called as कृद्योगे षष्ठी)।
    = स्वर्ग + ङस् + गम् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = स्वर्ग + ङस् + गाम् + इन् । By 7-2-116 अत उपधायाः।
    We form a compound between ‘स्वर्ग + ङस्’ (which is the उपपदम्) and ‘गामिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘स्वर्ग + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ’स्वर्ग + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.
    ‘स्वर्ग + ङस् + गामिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = स्वर्गगामिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    2. Which compound used in the verses is a पञ्चमी-तत्पुरुष: compound?
    Answer: The compound सर्वहिंसानिवृत्ताः (प्रातिपदिकम् ’सर्वहिंसानिवृत्त’, पुंलिङ्गे प्रथमा-बहुवचनम्) is a पञ्चमी-तत्पुरुष: compound.

    The लौकिक-विग्रह: –
    सर्वहिंसाभ्यो निवृत्तः = सर्वहिंसानिवृत्तः – who has abstained from all harms
    Note: As per the सूत्रम् 2-3-28 अपादाने पञ्चमी a fifth case affix is used following the प्रातिपदिकम् ‘सर्वहिंसा’ which has the designation अपादानम् here as per the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्।
    अलौकिक-विग्रह: –
    सर्वहिंसा भ्यस् + निवृत्त सुँ । बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यते – The mention of ‘बहुलम्‌’ in the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ gives us the clue that a पदम् ending in a case affix – even if it is not a third case affix – may occasionally compound with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सर्वहिंसा भ्यस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ (which by extension prescribes the compounding) the term तृतीया (which comes down as अनुवृत्तिः from the सूत्रम् 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन, and which is extended to the term पञ्चमी as per बहुलग्रहणात्क्वचिद्विभक्त्यन्तरमपि कृता समस्यते) ends in the nominative case. Hence ‘सर्वहिंसा भ्यस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘सर्वहिंसा भ्यस् + निवृत्त सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = सर्वहिंसा + निवृत्त । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सर्वहिंसानिवृत्त ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘सर्वहिंसानिवृत्त’ is an adjective since the latter member ‘निवृत्त’ of the compound is an adjective. Here it is masculine since it is qualifying the masculine noun ‘नर’। The compound declines like राम-शब्द:।

    Note: The compound ‘सर्वहिंसा’ is a कर्मधारयः।
    सर्वाश्च ता हिंसाः = सर्वहिंसाः – all harms
    अलौकिक-विग्रह: –
    सर्वा जस् + हिंसा जस् । By 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सर्वा जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-49 (which prescribes the compounding) the term पूर्वकालैकसर्वजरत्पुराणनवकेवलाः ends in the nominative case. Hence ‘सर्वा जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘सर्वा जस् + हिंसा जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = सर्वा + हिंसा । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सर्व + हिंसा । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु।
    = सर्वहिंसा ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘सर्वहिंसा’ is feminine since the latter member ‘हिंसा’ of the compound is feminine.

    3. Which कृत् affix is used to construct the form दातारः?
    Answer: The कृत् affix ‘तृच्’ is used to construct the form दातारः (प्रातिपदिकम् ’दातृ’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    The प्रातिपदिकम् ‘दातृ’ is derived from the verbal root √दा (डुदाञ् दाने ३. १०) as follows –
    दा + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = दा + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The affix ‘तृ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। But 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः from applying here.
    = दातृ । ‘दातृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।
    दातृ + जस् । By 4-1-2 स्वौजसमौट्छष्टा…|
    = दातृ + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘अस्’ from getting the इत्-सञ्ज्ञा।
    = दातर् + अस् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः।
    = दातार् + अस् । By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्।
    = दातारः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. What type of compound is जितेन्द्रियाः as used in the verses?
    i. द्वन्द्व:
    ii. कर्मधारय:
    iii. बहुव्रीहि:
    iv. षष्ठी-तत्पुरुष:
    Answer: The compound जितेन्द्रियाः is a बहुव्रीहिः।

    The लौकिक-विग्रहः is –
    जितानीन्द्रियाणि येन सः = जितेन्द्रियः – one who has conquered the senses

    The derivation of the प्रातिपदिकम् ’जितेन्द्रिय’ is similar to the derivation of the प्रातिपदिकम् ’त्यक्तराज्य’ as shown in the following post – https://avg-sanskrit.org/2015/10/26/त्यक्तराज्य-mns
    Except that after step 4, we apply 6-1-87 to get –
    जित + इन्द्रिय = जितेन्द्रिय । By 6-1-87 आद्‍गुणः।

    5. Which सूत्रम् prescribes the substitution ‘स’ in the compound सस्नेहा:?
    Answer: The सूत्रम् 6-3-82 वोपसर्जनस्य prescribes the substitution ‘स’ in the compound सस्नेहाः (प्रातिपदिकम् ’सस्नेह’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    लौकिक-विग्रह: is –
    स्नेहेन सह (वर्तन्ते नरा:) = सस्नेहा: (वर्तन्ते नरा:) – (Men who are) with affection
    Note: The third case affix used in स्नेहेन is as per the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने।
    The derivation of the compound प्रातिपदिकम् ’सस्नेह’ is similar to the derivation of the compound प्रातिपदिकम् ’सार्जुन’ as shown in the following post – https://avg-sanskrit.org/2015/12/07/सार्जुनः-mns
    Except that step 5 is not relevant since the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has no application here.

    The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example, सस्नेहा: is qualifying the masculine noun नरा: and hence is used in the masculine gender. It declines like राम-शब्द:।

    6. How would you say this in Sanskrit?
    “King Janaka gave his (own) daughter Sītā – adorned with clothes and ornaments – to Śrī Rāma.”
    Answer: राजा जनकः वस्त्राभरणभूषिताम् स्वाम् दुहितरम् सीताम् श्रीरामाय ददौ = राजा जनको वस्त्राभरणभूषितां स्वां दुहितरं सीतां श्रीरामाय ददौ।

    Easy questions:
    1. Why is शुश्रूषन्ति a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: The form शुश्रूषन्ति a आर्ष-प्रयोग: because the सूत्रम् 1-3-57 ज्ञाश्रुस्मृदृशां सनः has been ignored. The grammatically correct form is शुश्रूषन्ते – derived from the desiderative form of the verbal root √श्रु (श्रु श्रवणे १. १०९२).

    Please see the following post for the derivation of the सन्नन्त-धातुः ‘शुश्रूष’ –
    http://avg-sanskrit.org/2012/07/02/शुश्रूषध्वम्-2ap-लोँट्/

    The विवक्षा is लँट्, कर्तरि-प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    शुश्रूष + लँट् । By 3-2-123 वर्तमाने लट्।
    = शुश्रूष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुश्रूष + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per the सूत्रम् 1-3-57 ज्ञाश्रुस्मृदृशां सनः – A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots – √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    = शुश्रूष + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शुश्रूष + शप् + झे । By 3-1-68 कर्तरि शप्।
    = शुश्रूष + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शुश्रूष + अ + अन्ते । By 7-1-3 झोऽन्तः।
    = शुश्रूषन्ते । By 6-1-97 अतो गुणे। Applied twice.

    2. In which word(s) in the verses has the सूत्रम् 6-4-3 नामि been used?
    Answer: The सूत्रम् 6-4-3 नामि has been used in the form भ्रातॄणाम् (पुंलिङ्ग-प्रातिपदिकम् ‘भ्रातृ’, षष्ठी-बहुवचनम्)।

    भ्रातृ+ आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting इत्-सञ्ज्ञा।
    = भ्रातृ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = भ्रातृ+ नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भ्रातॄनाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term ‘नाम्’।
    = भ्रातॄणाम् । By वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्।

Leave a comment

Your email address will not be published.

Recent Posts

March 2016
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics