Home » 2016 » March » 07

Daily Archives: March 7, 2016

वृष्णिपार्थानाम् mGp

Today we will look at the form वृष्णिपार्थानाम् mGp from श्रीमद्भागवतम् verse 1.16.14.

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमानं च यशः कृष्णमाहात्म्यसूचकम् ।। १-१६-१३ ।।
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ।। १-१६-१४ ।।
तेभ्यः परमसंतुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान्महामनाः ।। १-१६-१५ ।।

श्रीधर-स्वामि-टीका
प्रगीयमानं यशः । यशआदीनि शृण्वंस्तेभ्यो ददाविति तृतीयेनान्वयः ।। १३ – १६ ।।

Gita Press translation – Everywhere he heard the people sing the praises of his high-souled forbears (the Pāṇḍavas), revealing at the same time the glory of Śrī Kṛṣṇa (13). He also heard the story of his own deliverance (at the hands of Śrī Kṛṣṇa) from the fire of the missile discharged by Aśwatthāmā (the son of Droṇa), as well as of the cordial relations existing between the Vṛṣṇis (the Yādavas) and the sons of Pṛthā (Kuntī) and of the latters’ devotion to Lord Keśava (Śrī Kṛṣṇa) (14). Highly pleased with them (those who sang these stories) the noble-minded emperor bestowed on them costly garments and necklaces, his eyes open with joy (15).

(1) वृष्णयश्च पार्थाश्च = वृष्णिपार्था: – Vṛṣṇis (the Yādavas) and the sons of Pṛthā (Kuntī)

(2) वृष्णि जस् + पार्थ जस् । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) वृष्णि जस् + पार्थ जस् । ‘वृष्णि’ has the designation ‘घि’ (as per the सूत्रम् 1-4-7 शेषो घ्यसखि) while ‘पार्थ’ does not. Hence ‘वृष्णि जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-32 द्वन्द्वे घि – In a द्वन्द्व: compound the term having the designation ‘घि’ is placed in the prior position.

Note: ‘वृष्णि जस् + पार्थ जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) वृष्णि + पार्थ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वृष्णिपार्थ ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘वृष्णिपार्थ’ is masculine since the final member ‘पार्थ’ of the compound is used here in the masculine. This द्वन्द्वः compound (which expresses इतरेतरयोगः) is dual in number because it has two members. It declines like राम-शब्द:।

The विवक्षा is षष्ठी-बहुवचनम्।

(5) वृष्णिपार्थ + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘आम्’ from getting इत्-सञ्ज्ञा।

(6) वृष्णिपार्थ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट् – The affix ‘आम्’ takes the augment ‘नुँट्’ when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix ‘आप्’।
As per 1-1-46 आद्यन्तौ टकितौ the augment ‘नुँट्’ joins at the beginning of the affix ‘आम्’।

(7) वृष्णिपार्थ + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) वृष्णिपार्थानाम् । By 6-4-3 नामि – The ending vowel of an अङ्गम् gets elongated if followed by the term ‘नाम्’।

Questions:

1. Commenting on the सूत्रम् 2-2-32 द्वन्द्वे घि (used in step 3) the तत्त्वबोधिनी says – ‘अनेकम्’ इति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाविशेषादनियमप्राप्तावयमारम्भः। Please explain.

2. Commenting on the same सूत्रम् the काशिका says – द्वन्द्व इति किम्? विस्पष्टपटुः। Please explain. Hint: The पदमञ्जरी (which is a commentary on the काशिका) analyses the compound विस्पष्टपटुः as विस्पष्टं पटुरिति विगृह्य ‘सुप्सुपा’ इति समास:।

3. Where does the सूत्रम् 1-4-25 भीत्रार्थानां भयहेतुः find application in the verses?

4. The seventh case affix in the form केशवे used in the verse is prescribed by the सूत्रम् 2-3-36 सप्तम्यधिकरणे च because ‘केशव’ has the designation अधिकरणम् as per the सूत्रम् 1-4-45 आधारोऽधिकरणम्। आधारः is of three kinds (i) औपश्लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्यापक: involving pervasion. Which one (of these three) is it here?

5. Why is the form प्रगीयमानम् used in the verses a आर्षप्रयोग: (irregular grammatical usage)?

6. How would you say this in Sanskrit?
“There is no difference between (Lord) Viṣṇu and (Lord) Śiva.” Form a द्वन्द्व: compound for ‘(Lord) Viṣṇu and (Lord) Śiva’ = ‘हरिश्च हरश्च’।

Easy questions:

1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘औ’ (in place of the affix ‘णल्’) in the form ददौ?

Recent Posts

March 2016
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics