Home » 2016 » March » 28

Daily Archives: March 28, 2016

केशवार्जुनयोः mGd

Today we will look at the form केशवार्जुनयोः  mGd from श्रीमद्भगवद्गीता 18.76

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम्‌ ।। १८-७४ ।।
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्‌ । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्‌ ।। १८-७५ ।।
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम्‌ । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ।। १८-७६ ।।
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्‌ राजन्हृष्यामि च पुनः पुनः ।। १८-७७ ।।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।। १८-७८ ।।

श्रीधर-स्वामि-टीका
तदेवं धृतराष्ट्रं प्रति श्रीकृष्णार्जुनसंवादं कथयित्वा प्रस्तुतां कथामनुसंदधानः संजय उवाच – इतीति । रोमहर्षणं रोमाञ्चकरं संवादमश्रौषं श्रुतवानहम् । स्पष्टमन्यत् ।। ७४ ।। आत्मनस्तच्छ्रवणे संभावनामाह – व्यासप्रसादादिति । भगवता व्यासेन दिव्यं चक्षुःश्रोत्रादि मह्यं दत्तम्, अतो व्यासस्य प्रसादादेतदहं श्रुतवानस्मि । किं तदित्यपेक्षायामाह परं योगम् । परत्वमाविष्करोति । योगेश्वराच्छ्रीकृष्णात्स्वयमेसाक्षात्कथयतः श्रुतावानिति ।। ७५ ।। किंच – राजन्निति । हृष्यामि रोमाञ्चितो भवामि हर्षं प्राप्नोमीति वा । स्पष्टमन्यत् ।। ७६ ।। किंच तच्चेति । तदिति विश्वरूपं निर्दिशति । स्पष्टमन्यत् ।। ७७ ।। अतस्त्वं पुत्राणां राज्यादिशङ्कां परित्यजेत्याशयेनाह – यत्रैति । यत्र येषां पाण्डवानां पक्षे योगेश्वरः श्रीकृष्णो वर्तते, यत्रपार्थो गाण्डीवधनुर्धरः तत्रैश्री राज्यलक्ष्मीः तत्रैव च विजयः तत्रैव च भूतिरुत्तरोत्तराभिवृद्धिश्च, तत्रैनीतिर्नयोऽपि ध्रुवा निश्चितेति सर्वत्र संबद्ध्यते । इति मम मतिर्निश्चयः । अत इदानीमपि तावत्सपुत्रस्त्वं श्रीकृष्णं शरणमुपेत्य पाण्डवान्प्रसाद्य सर्वस्वं च तेभ्यो निवेद्य पुत्रप्राणरक्षणं कुर्विति भावः ।। ७८ ।।

Gita Press translation – Sañjaya said: Thus I heard the mysterious and thrilling conversation between Śrī Kṛṣṇa and the high-souled Arjuna, the son of Kuntī (74). Having been blessed with the divine vision by the grace of Śrī Vyāsa, I heard in person this supremely esoteric gospel from the Lord of Yoga, Śrī Kṛṣṇa Himself, imparting it to Arjuna (75). Remembering, over and over, that sacred and mystic conversation between Bhagavān Śrī Kṛṣṇa and Arjuna, O King! I rejoice again and yet again (76). Remembering also, again and again, that most wonderful form of Śrī Kṛṣṇa, great is my wonder and I am thrilled over and over again (77). Wherever there is Bhagavān Śrī Kṛṣṇa, the Lord of Yoga, and wherever there is Arjuna, the wielder of the Gāṇḍīva bow, goodness, victory, glory and unfailing righteousness will surely be there : such is my conviction (78).

(1) केशवश्चार्जुनश्च = केशवार्जुनौ – Śrī Kṛṣṇa and Arjuna.

(2) केशव सुँ + अर्जुन सुँ । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) केशव सुँ + अर्जुन सुँ । As per the सूत्रम् 2-2-33 अजाद्यदन्तम्‌, ‘अर्जुन’ should be placed in the prior position in the compound because ‘अर्जुन’ begins with a vowel and ends in the letter ‘अ’ while ‘केशव’ does not. But as per the वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) अभ्यर्हितं च – In a द्वन्द्व: compound the term which denotes that which commands greater respect is placed in the prior position. In the present example, ‘केशव’ is the name of the Lord/teacher while ‘अर्जुन’ is the name of the devotee/student hence clearly ‘केशव सुँ’ denotes that which commands greater respect and is placed in the prior position in the compound.
Note: This वार्तिकम् over-rides all the other rules which prescribe placement in a prior position in a द्वन्द्व: compound.

Note: ‘केशव सुँ + अर्जुन सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) केशव + अर्जुन । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) केशवार्जुन । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is षष्ठी-द्विवचनम् ।

(6) केशवार्जुन + ओस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ओस्’ from getting the इत्-सञ्ज्ञा।

(7) केशवार्जुने + ओस् । By 7-3-104 ओसि च, the ending letter ‘अ’ of a प्रातिपदिकम् changes to letter ‘ए’ when followed by the affix ‘ओस्’ ।

(8) केशवार्जुनयोस् । अयादेशः by 6-1-78 एचोऽयवायावः

(9) केशवार्जुनयोः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What is the विग्रह: of the compound धनुर्धरः used in the verses?

2. Which सूत्रम् prescribes the substitution ‘आ’ in the form महात्मनः (प्रातिपदिकम् ‘महात्मन्’, पुंलिङ्गे षष्ठी-एकवचनम्) used in the verses?

3. Which word in the verses is composed using the वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च?

4. Can you spot the affix ‘ट’ in the commentary?

5. What kind of compound is सपुत्र: used in the commentary?
i. द्वन्द्व:
ii. बहुव्रीहि:
iii. अव्ययीभाव:
iv. प्रादि-तत्पुरुष:

6. How would you say this in Sanskrit?
“The sacred conversation between Śrī Kṛṣṇa and Arjuna should be studied by everyone.”

Easy questions:

1. Which सूत्रम् prescribes the वृद्धि: substitution in the form अश्रौषम्?

2. Where has the सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके been used in the commentary?

Recent Posts

March 2016
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics