Home » 2016 » March » 24

Daily Archives: March 24, 2016

फलपुष्पाक्षताङ्कुरैः mIp(nIp)

Today we will look at the form फलपुष्पाक्षताङ्कुरैः  mIp(nIp) from श्रीमद्भागवतम् 1.11.14.

सम्मार्जितमहामार्गरथ्यापणकचत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ।। १-११-१४ ।।
द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ।। १-११-१५ ।।

श्रीधर-स्वामि-टीका
संमार्जितानि नि:सारितरजस्कानि महामार्गादीनि यस्यां ताम् । महामार्गा राजमार्गाः । रथ्या इतरमार्गाः । आपणकाः पण्यवीथयः । चत्वराण्यङ्गनानि । फलादिभिरुप्तामवकीर्णाम् ।। १४ ।।

Gita Press translation – Its highways, streets, bazaars and quadrangles had been thoroughly cleaned and sprinkled with scented water and were strewn with fruits, flowers, unbroken rice and sprouts (that had been rained on the Lord as something auspicious) (14). The entrance of every house in the city was adorned with curds, unbroken rice, fruits and sugar-cane, pitchers full of water, offering, incense and lights (15).

(1) फलानि च पुष्पाणि चाक्षताश्च चाङ्कुराश्च = फलपुष्पाक्षताङ्कुराः or फलानि च पुष्पाणि चाक्षताश्च चाङ्कुराणि च = फलपुष्पाक्षताङ्कुराणि – fruits, flowers, unbroken rice and sprouts

(2) फल जस् + पुष्प जस् + अक्षत जस् + अङ्कुर जस् । By 2-2-29 चार्थे द्वन्द्वः – Two or more terms having the designation पदम् and standing in a relation expressible by ‘च’ (‘and’) may optionally compound to yield a compound called द्वन्द्वः।

(3) फल जस् + पुष्प जस् + अक्षत जस् + अङ्कुर जस् । As per the सूत्रम् 2-2-33 अजाद्यदन्तम्‌, either ‘अक्षत जस्’ or ‘अङ्कुर जस्’ should be placed in the prior position in the compound because ‘अक्षत/अङ्कुर’ begins with a vowel and ends in the letter ‘अ’ while ‘फल/पुष्प’ does not. But since ‘फल/पुष्प’ has only two syllables while ‘अक्षत/अङ्कुर’ has three syllables, either ‘फल जस्’ or ‘पुष्प जस्’ should be placed in the prior position in the compound as per the सूत्रम् 2-2-34 अल्पाच्तरम्‌
2-2-34 अल्पाच्तरम्‌ being a later rule in the अष्टाध्यायी has greater force than the prior rule 2-2-33 अजाद्यदन्तम्‌। Therefore either ‘फल जस्’ or ‘पुष्प जस्’ should be placed in the prior position in this compound.
Now, both the vowels (‘अ’) in ‘फल’ have the designation लघु as per the सूत्रम् 1-4-10 ह्रस्वं लघु। While in ‘पुष्प’ the first vowel ‘उ’ precedes the conjunct ‘ष्प्’ and therefore does not have the designation लघु। It has the designation गुरु as per the सूत्रम् 1-4-11 संयोगे गुरु। So ‘फल जस्’ is placed in the prior position in the compound as per the वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) लघ्वक्षरं पूर्वम्‌ – In a द्वन्द्व: compound the term whose vowels have the designation लघु (ref. 1-4-10 ह्रस्वं लघु) is placed in the prior position (and the remaining terms of the compound may be placed in any order.)

Note: ‘फल जस् + पुष्प जस् + अक्षत जस् + अङ्कुर जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) फल + पुष्प + अक्षत + अङ्कुर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) फलपुष्पाक्षताङ्कुर । By 6-1-101 अकः सवर्णे दीर्घः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘फलपुष्पाक्षताङ्कुर’ is masculine/neuter since the final member ‘अङ्कुर’ of the compound is masculine/neuter.

The विवक्षा is तृतीया-बहुवचनम्।

(6) फलपुष्पाक्षताङ्कुर + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(7) फलपुष्पाक्षताङ्कुर + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(8) फलपुष्पाक्षताङ्कुरैस् । By 6-1-88 वृद्धिरेचि

(9) फलपुष्पाक्षताङ्कुरैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सूत्रम् prescribes the placement of the term ‘धूप’ in the prior position in the compound धूपदीपकैः?

2. Where has the सूत्रम् 8-1-4 नित्यवीप्सयोः been used in the verses?

3. In the verses can you spot a compound composed using the वार्तिकम् (under 2-1-60 क्तेन नञ्विशिष्टेनानञ् in the सिद्धान्तकौमुदी) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्?

4. From which verbal root is the form उप्ताम् (स्त्रीलिङ्गे द्वितीया-एकवचनम्) derived?

5. In which compound in the commentary has the affix ‘कप्’ been used?

6. How would you say this in Sanskrit?
“The Lord is pleased even by only fruits and flowers offered with devotion.” Use the adjective प्रातिपदिकम् ‘केवल’ for ‘only.’ Use a causative form of the verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) for ‘to offer.’

Easy questions:

1. In which other words (besides फलपुष्पाक्षताङ्कुरैः) in the verses has the सूत्रम् 7-1-9 अतो भिस ऐस् (use in step 7) been used?

2. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस् apply in the word दध्यक्षतफलेक्षुभिः? (Which condition is not satisfied?)

Recent Posts

March 2016
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics