Home » 2012 » November » 19

Daily Archives: November 19, 2012

ईप्सितम् nNs

Today we will look at the form ईप्सितम् nNs from श्रीमद्भागवतम् 9.3.12.

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ।। ९-३-१२ ।।
बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ । निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते ।। ९-३-१३ ।।

श्रीधर-स्वामि-टीका
असोमपोः सोमपानरहितयोरपि वां युवयोः सोमस्य ग्रहं सोमपूर्णं पात्रं ग्रहीष्ये दास्यामीति । युवां सोमेन यक्ष्य इत्यर्थः । ‘ऐन्द्रवायवं गृह्णाति’ इत्यादिषु द्रव्यदेवतासंबन्धानुपपत्त्या गृह्णातेर्यागपर्यवसायित्वात् ।। १२ ।। बाढमित्यभिनन्द्य भवानस्मिन्निमज्जतामित्यूचतुः ।। १३ ।।

Gita Press translation – “I shall bear you both a cup of that juice, even though (I know) you are not entitled to a potation of the Soma juice in a sacrifice. Be pleased (therefore) to make my age and exterior such as may be coveted by young women.” (12) Gladly accepting his prayer with the word “Amen” the two foremost physicians (of the gods) said to the Brāhmaṇa (the sage Cyavana) “Plunge you into this pool created by the Siddhas.”(13)

“ईप्सित” is a कृदन्त-प्रातिपदिकम् (participle form) derived from desiderative form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६).

The सन्नन्त-धातुः “ईप्स” is derived as follows:

(1) आप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

(2) आप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

(3) ईप् + स । By 7-4-55 आप्ज्ञप्यृधामीत्‌ – “ई” is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with a सकारः (i.e. no augment “इट्”) –
i) √आप् (आपॢँ व्याप्तौ ५. १६)
ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative) , ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).

(4) ई प्स प्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(5) ईप्स । By 7-4-58 अत्र लोपोऽभ्यासस्य – The reduplicate (अभ्यासः) is elided under the circumstances mentioned in the foregoing सूत्राणि 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस् to 7-4-57 मुचोऽकर्मकस्य गुणो वा।

“ईप्स” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now, we derive the कृदन्त-प्रातिपदिकम् “ईप्सित” as follows:

(6) ईप्स + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(7) ईप्स + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(8) ईप्स + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(9) ईप्स + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) ईप्स् + इ त । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

“ईप्सित” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(11) ईप्सित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) ईप्सित + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(13) ईप्सितम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. From which verbal root is the प्रातिपदिकम् ‘गीत’ (feminine ‘गीता’) derived?

2. Commenting on the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः (used in step 6), the काशिका says – एवकारः कर्तुरपकर्षणार्थः। Please explain.

3. Can you spot a सम्प्रसारणम् in the verses?

4. Which सूत्रम् is used for the दीर्घादेश: in the form ग्रहीष्ये?

5. Where has the सूत्रम् 7-4-28 रिङ् शयग्लिङ्क्षु been used in the verses?

6. How would you say this in Sanskrit?
“I will give you what you want.” Paraphrase to “I will give you that which is desired to be obtained by you.” Use चतुर्थी विभक्ति: with the first ‘you’ (in ‘give you.’)

Easy Questions:

1. In which word in the verses has the सूत्रम् 7-2-113 हलि लोपः been used?

2. Where has the प्रातिपदिकम् ‘युष्मद्’ been used in the verses?

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics