Home » Example for the day » अजनि 3As-लुङ्

अजनि 3As-लुङ्

Today we will look at the form अजनि 3As-लुँङ् from श्रीमद्भागवतम् 10.3.46.

श्रीशुक उवाच
इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ।। १०-३-४६ ।।
ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनि नन्दजायया ।। १०-३-४७ ।।

श्रीधर-स्वामि-टीका
यदि कंसाद्बिभेषि तर्हि मां गोकुलं नय यशोदायाश्च तां कन्यां मन्मायामानयेति प्रथममेव भगवता प्रचोदितो वसुदेवो यदा गन्तुमैच्छत्तदैव अजापि या योगमाया सा नन्दजायया निमित्तमात्रभूतया अजनि जाता ॥ ४७ ॥

Gita Press translation – Śrī Śuka continued : Having thus spoken, Lord Śrī Hari, became silent and instantly assumed the form of an ordinary child by His own free will, His parents gazing (with wonder) (46). Thereupon as the aforesaid Vasudeva (the son of Śūra, who suddenly found his fetters loosened) felt inclined to step out of the lying-in-chamber, taking his son securely (in a winnowing basket covered with soft linen,) as urged by the Lord, that (very) moment Yogamāyā, who is nick-named Ajā (birthless), was born through the wife of Nanda (at Gokula) (47).

अजनि is derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४)

In the धातु-पाठः, the √जन्-धातुः has one इत् letter which is the ईकार: following the नकार:। This ईकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √जन् takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) जन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) जन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) जन् + चिण् + त । By 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् – When the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is an optional substitution of “चिण्” in place of “च्लि” when following the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५), √जन् (जनीँ प्रादुर्भावे ४. ४४), √बुध् (बुधँ अवगमने ४. ६८), √पूर् (पूरीँ आप्यायने ४. ४६), √ताय् (तायृँ सन्तानपालनयोः १. ५६२) or √प्याय् (ओँप्यायीँ वृद्धौ १. ५६१).

(6) जन् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: As per 7-3-35 जनिवध्योश्च – There is no वृद्धिः substitute in place of the penultimate vowel of √जन् (जनीँ प्रादुर्भावे ४. ४४) or √वध् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 7-3-35 जनिवध्योश्च stops 7-2-116 अत उपधायाः।

(7) जन् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) अट् जनि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(9) अजनि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has √जन् (जनीँ प्रादुर्भावे ४. ४४) been used for the first time in a तिङन्तं पदम् in the गीता?

2. What would be the optional final form (in the case where the optional substitution of “चिण्” is not done by 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्)?

3. Commenting on the सूत्रम् 7-3-35 जनिवध्योश्च the काशिका says – वधादेशस्यादन्तत्वादेव वृद्धेरभावः। Please explain.

4. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form इयेष?

5. Can you spot an augment “आट्” in the commentary?

6. How would you say this in Sanskrit?
“A doubt arose in my mind.” Use the feminine प्रातिपदिकम् “शङ्का” for “doubt.”

Easy Questions:

1. Which two सूत्रे are required to get आसीत् + हरिः = आसीद्धरिः?

2. In the verses can you spot two words in which the सूत्रम् 7-3-105 आङि चापः has been used?


1 Comment

  1. 1. Where has √जन् (जनीँ प्रादुर्भावे ४. ४४) been used for the first time in a तिङन्तं पदम् in the गीता?
    Answer: √जन् (जनीँ प्रादुर्भावे ४. ४४) has been used for the first time in the form जायते in verse 29 of Chapter One.
    सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
    वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 1-29 ॥

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    जन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जन् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जायते । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित् सर्वस्य।

    2. What would be the optional final form (in the case where the optional substitution of “चिण्” is not done by 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्)?
    Answer: The optional final form would be अजनिष्ट

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लुँङ् । By 3-2-110 लुङ्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + च्लि + त । By 3-1-43 च्लि लुङि।
    = जन् + सिँच् + त । By 3-1-44 च्लेः सिच्।
    = जन् + स् + त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + इट् स् + त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = जन् + इ स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अट् जन् + इ स् + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ जन् + इ स् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अ जन् + इ ष् + त । By 8-3-59 आदेशप्रत्यययो:।
    = अजनिष्ट । By 8-4-41 ष्टुना ष्टुः।

    3. Commenting on the सूत्रम् 7-3-35 जनिवध्योश्च the काशिका says – वधादेशस्यादन्तत्वादेव वृद्धेरभावः। Please explain.
    Answer: The substitution “वध” which comes optionally (by  2-4-44 आत्मनेपदेष्वन्यतरस्याम्‌) in place of the verbal root √हन् (हनँ हिंसागत्योः २. २) ends in a अकारः। Hence due to 1-1-57 अचः परस्मिन् पूर्वविधौ we cannot make a वृद्धिः substitute by 7-2-116 अत उपधायाः on “वध” anyway. This is what is meant by “वधादेशस्यादन्तत्वादेव वृद्धेरभावः।” (Hence we conclude that the सूत्रम् 7-3-35 refers to a verbal root √वध् assumed to be in the भ्वादि-गणः।)

    Let us consider the optional form अवधि derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वध + लुँङ् । By 3-2-110 लुङ्। As per 2-4-44 आत्मनेपदेष्वन्यतरस्याम्‌ – There is an optional substitution of “वध” in place of √हन् (हनँ हिंसागत्योः २. २), when followed by लुँङ् affix which is आत्मनेपदम्। As per 1-1-55 अनेकाल् शित् सर्वस्य, the entire term “हन्” is replaced by “वध”।
    = वध + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = वध + च्लि + त । By 3-1-43 च्लि लुङि।
    = वध + चिण् + त । By 3-1-66 चिण् भावकर्मणोः।
    = वध + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वध् + इ + त । By 6-4-48 अतो लोपः। Note: 7-2-116 अत उपधायाः cannot apply here because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 अतो लोपः has स्थानिवद्भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the धकार: and hence it cannot apply.
    = वधि । By 6-4-104 चिणो लुक्।
    = अट् वधि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवधि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form इयेष?
    Answer: The सूत्रम् 6-4-78 अभ्यासस्यासवर्णे is used for the “इयँङ्”-आदेशः in the form इयेष derived from √इष् (इषँ (इषुँ) इच्छायाम् ६. ७८).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    इष् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इष् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमा:, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = इष् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = इष् इष् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-3-86 पुगन्तलघूपधस्य च।
    = इ इष् + अ । By 7-4-60 हलादिः शेषः।
    = इ एष् + अ । By 7-3-86 पुगन्तलघूपधस्य च।
    = इयँङ् एष् + अ । By 6-4-78 अभ्यासस्यासवर्णे, “इयँङ्” and “उवँङ्” are substituted respectively in place of a इवर्ण: (इकार:/ईकार:) and उवर्ण: (उकार:/ऊकार:) belonging to a अभ्यास:, when followed by a vowel which is not सवर्ण:।
    Note: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ would not have worked here, because it only applies in the case of a इवर्ण:/उवर्ण: that is at the end of a अङ्गम् followed by a अच् (vowel) of a प्रत्यय:। Here the इकार: is not at the end of the अङ्गम् and the एकार: is not part of the प्रत्यय:।
    = इय् एष् + अ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इयेष ।

    5. Can you spot an augment “आट्” in the commentary?
    Answer: The augment “आट्” is seen in the form ऐच्छत् derived from the verbal root √इष् (इषँ (इषुँ) इच्छायाम् ६. ७८).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    इष् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + त् । By 3-4-100 इतश्‍च।
    = इष् + श + त् । By 3-1-77 तुदादिभ्यः शः।
    = इष् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = इछ् + अ + त् । By 7-3-77 इषुगमियमां छः।
    = इ तुँक् छ् + अ + त् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = इ त् छ् + अ + त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आट् इ त् छ् + अ + त् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् (vowel) gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ, the “आट्”-आगम: joins at the beginning of the अङ्गम्।
    = आ इ त् छ् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऐ त् छ् + अ + त् । By 6-1-90 आटश्च।
    = ऐच्छत् । By 8-4-40 स्तोः श्चुना श्चुः।

    6. How would you say this in Sanskrit?
    “A doubt arose in my mind.” Use the feminine प्रातिपदिकम् “शङ्का” for “doubt.”
    Answer: मम मनसि शङ्का अजनि/अजनिष्ट = मम मनसि शङ्काजनि/शङ्काजनिष्ट।

    Easy Questions:

    1. Which two सूत्रे are required to get आसीत् + हरिः = आसीद्धरिः?
    Answer: The two सूत्रे required are 8-2-39 झलां जशोऽन्ते and 8-4-62 झयो होऽन्यतरस्याम्।
    आसीत् + हरिः = आसीद् + हरिः । By 8-2-39 झलां जशोऽन्ते – When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.
    = आसीद्धरिः/आसीद्हरिः । By 8-4-62 झयो होऽन्यतरस्याम् – When a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

    2. In the verses can you spot two words in which the सूत्रम् 7-3-105 आङि चापः has been used?
    Answer: 7-3-105 आङि चापः has been used to form आत्ममायया (स्त्रीलिङ्ग-प्रातिपदिकम् “आत्ममाया”, तृतीया-एकवचनम्)।
    आत्ममाया + टा । By 4-1-2 स्वौजसमौट्छष्टा……।
    = आत्ममाया + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आत्ममाये + आ । By 7-3-105 आङि चापः – “आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।
    = आत्ममायया । By 6-1-78 एचोऽयवायावः।

    Similarly in नन्दजायया (प्रातिपदिकम् “नन्दजाया”, तृतीया-एकवचनम्)।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics