Home » 2012 » June » 18

Daily Archives: June 18, 2012

अदायि 3Ps-लुँङ्

Today we will look at the form अदायि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.62.2.

श्रीराजोवाच
बाणस्य तनयामूषामुपयेमे यदूत्तमः । तत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् । एतत्सर्वं महायोगिन्समाख्यातुं त्वमर्हसि ॥ १०-६२-१ ॥
श्रीशुक उवाच
बाणः पुत्रशतज्येष्ठो बलेरासीन्महात्मनः । येन वामनरूपाय हरयेऽदायि मेदिनी । तस्यौरसः सुतो बाणः शिवभक्तिरतः सदा ॥ १०-६२-२ ॥

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – The king (Parīkṣit) submitted : Aniruddha, a (veritable) jewel among the Yadus, married Bāṇa’s daughter Ūṣā, and in that connection (I am told) a great and terrible combat ensued between Śrī Kṛṣṇa and Lord Śaṅkara. May you be pleased to tell me all this in detail, O great Yogī! (1) Śrī Śuka replied: Bāṇa was the eldest of the hundred sons of the high-souled Bali, by whom the (entire) globe was given away to the Lord who appeared (before him) in the form of the divine Dwarf (2).

अदायि is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √दा takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) दा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) दा + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) दा + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) Note: 3-1-66 is अपवादः for 3-1-44 च्लेः सिच्।

(6) दा + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) दा युक् + इ + त । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in a आकार: takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the “युक्”-आगमः at the end of the अङ्गम्।

(8) दा य् + इ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “युक्” is उच्चारणार्थ: (for pronunciation only.)

(9) दा य् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(10) अट् दायि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अदायि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Can you spot an augment आट् in the verses?

2. How would you say this in Sanskrit?
“The teacher blessed the students.” Paraphrase this to “A blessing was given by the teacher to the students.” Use the masculine प्रातिपदिकम् “आशीर्वाद” for “blessing.” Use चतुर्थी-विभक्तिः with “students.”

3. How would you say this in Sanskrit?
“Who gave you this mantra?” Paraphrase this to “By whom was this mantra given to you.”  Use चतुर्थी-विभक्तिः with “you.”

4. How would you say this in Sanskrit?
“All of us accepted your advice.” Paraphrase this to “Your advice was accepted by all of us.” Use the masculine प्रातिपदिकम् “उपदेश” for “advice” and use (in the passive) the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) for “to accept.”

5. How would you say this in Sanskrit?
“I have never used this सूत्रम्।” Paraphrase this to “This सूत्रम् has never been used by me.” Use the verbal root √युज् (युजिँर् योगे ७. ७) with the उपसर्गः “प्र” for “to use.”

6. How would you say this in Sanskrit?
“Lord Siva married the daughter of the Himalaya.” Use a word from the verse for “married”. Use the प्रातिपदिकम् “हिमवत्” (in the masculine) for “Himalaya.”

Easy Questions:

1. Where has the सूत्रम् 7-3-102 सुपि च been used?

2. Why doesn’t the सू्त्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य apply in the form (हे) महायोगिन्?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics