Home » 2012 » June » 29

Daily Archives: June 29, 2012

जगदिषे 2Ps-लिँट्

Today we will look at the form जगदिषे 2Ps-लिँट् from श्रीमन्नारायणीयम् 13.4

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥ १३-४ ॥

पदान्वयः –
दैत्ये हि गदापाणौ त्वमपि गृहीतोन्नतगदः घटघटरवोद्घुष्टवियता नियुद्धेन क्रीडन् रणालोकौत्सुक्यात् सुरसङ्घे मिलति सति धात्रा जगदिषे ।

टीका –
दैत्ये हिरण्याक्षे । हीति त्वर्थे । गदापाणौ गदां गृहीतवति । यतो गदां गृहीतवांस्तत इत्यर्थः । गृहीता स्मृतमात्र एव कराम्बुजं प्राप्ता धृता उन्नता महती गदा कौमोदकी येन स गृहीतोन्नतगदो । घटघटरवेण परस्परगदाघातोत्पन्नेन शब्दविशेषेण । घटघटेति शब्दानुकरणम् । उद्घुष्टमुच्चैः शब्दायमानं वियदम्बरं यस्य तेन घटघटरवोद्घुष्टवियतानियुद्धेन द्वन्द्वयुद्धेन । क्रीडन् खेलन् । अनेन भगवतोऽनायासो ध्वन्यते । रणालोकौत्सुक्यात् रणालोको युद्धदर्शनं तत्रौत्सुक्यात् कौतुकातिशयेन । भगवतः श्रीवराहस्य पराक्रमदर्शनकौतुकातिशयतेनेत्यर्थः । सुरसङ्घे देवसञ्चये । मिलति अहमहमिकया ससम्मर्दं स्थितवति । इति अनेन प्रकारेण । धात्रा ब्रह्मणा । जगदिषे विज्ञापितः । विज्ञापनप्रकारमाह – सन्ध्यातः प्रथमं द्रुतममुं निरुन्ध्याः इति । सन्ध्यातः सन्ध्याकालात् । प्रथमं पूर्वम् । द्रुतं झटिति । अमुमसुराधमम् । निरुन्ध्याः निगृहाण । अन्यथाऽयं सन्ध्यायामन्तर्हितो भविष्यतीति भावः ॥

Translation – The Asura being armed with a mace, Thou also didst hold a mighty mace and didst entertain Thyself with a duel which the sky resounded with the clash of maces. The hosts of gods then assembled out of eagerness to see the fight. “Quickly, before dusk kill this (Asura)” thus Thou wert requested by Brahmā.

जगदिषे is derived from the धातुः √गद् (भ्वादि-गणः, गदँ व्यक्तायां वाचि धातु-पाठः # १.५४).

The ending अकारः of “गदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √गद् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः।

The विवक्षा is लिँट्, कर्मणि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) गद् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) गद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गद् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः।

(4) गद् + से । By 3-4-80 थासस्से – The affix “थास्” which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) गद् गद् + से । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) जद् गद् + से । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) ज गद् + से । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ज गद् + इट् से । By 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटिवृत्तिः क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटोऽपि स्यात्। A लिँट् affix does not take the augment इट् only when following one of the eight verbal roots – √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). A लिँट् affix does take the augment इट् when following any other verbal root even if that verbal root is अनिट्। As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “से”।

Note: The सूत्रम् 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि has not been discussed in the class.

(9) ज गद् + इसे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) जगदिषे । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 3-4-80 थासस्से (used in step 4) been used for the last time in the गीता?

2. Can you spot an affix श्नम् in the verse?

3. Where has the सूत्रम् 3-1-83 हलः श्नः शानज्झौ been used in the commentary?

4. How would you say this in Sanskrit?
“‘I don’t want to fight.’ – thus Śrī Kṛṣṇa was spoken to by Arjuna.” Use the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) for “to fight” and the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) for “to speak.”

5. How would you say this in Sanskrit?
“Rāvaṇa was killed by Śrī Rāma.” Use a passive लिँट् form of the verbal root √हन् (हनँ हिंसागत्योः २. २) for “was killed.”

6. How would you say this in Sanskrit?
“I don’t want to argue.” Use the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) with the उपसर्गः “वि” for “to argue.”

Easy Questions:

1. Where has the सर्वनाम-प्रातिपदिकम् “अदस्” been used in the verse?

2. In the verse can you spot a प्रातिपदिकम् ending in the ऋकारः?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics