Home » 2012 » June » 13

Daily Archives: June 13, 2012

जिजीविषति 3As-लँट्

Today we will look at the form जिजीविषति 3As-लँट् from श्रीमद्भागवतम् 5.18.3.

अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ५-१८-३ ॥
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ५-१८-४ ॥

श्रीधर-स्वामि-टीका
अयं जनो मिषन्नपि पश्यन्नपि घ्नन्तं हिंसन्तं न पश्यति नालोचयतीति भगवद्विचेष्टितमेव । तच्च विचित्रम् । अदर्शने लिङ्गम् । पुत्रं बालं पितरं वृद्धं मृतं निर्हृत्य दग्ध्वा स्वयं तदुभयधनैर्जिजीविषति जीवितुमिच्छति । पाठान्तरे तु छन्दःसामञ्जस्यम् । किं धर्माद्यर्थम् । न । यर्हि यतोऽसत्तुच्छं विषयसुखं सेवितुं विकर्म पापमेव ध्यायन् ॥ ३ ॥ नन्वविद्वान्न पश्यति किमत्र चित्रं तत्राह । नश्वरं वदन्ति स्म शास्त्रतः । पश्यन्ति च समाधौ । हे अज, तथापि मायया मुह्यन्ति । एतच्च तव कृत्यं चेष्टितं सुविस्मितमतिचित्रम्, अतः शास्त्रादिश्रमं विहाय तं त्वामजं नतोऽस्मि ॥ ४ ॥

Gita Press translation – Oh, (how) marvelous are the doings of the Lord (Your Māyā), deluded by which this Jīva fails to perceive Death (who kills all), though endowed with vision, when he desires to survive (even) after cremating his father and son (old and young), contemplating evil deeds in order to enjoy the carnal pleasures (which have no reality whatsoever)! (3) The learned have spoken of the world as perishable; while those wise men who have realized the Self even perceive it as such (through deep concentration of mind.) Yet are people deluded by Your Māyā, O birth-less one! Highly wonderful are Your ways and I (simply) bow to You, the birth-less Lord (4).

जिजीविषति is a desiderative form derived from the धातुः √जीव् (भ्वादि-गणः, जीवँ प्राणधारणे, धातु-पाठः #१. ६४३).

The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।

जीव् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= जीव् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= जीव् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् । As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स”।

= जीव् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= जीव् जीव् + इस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= जी जीव् + इस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= जि जीव् + इस । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= जिजीविष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिजीविष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √जीव् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √जीव् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिजीविष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

(1) जिजीविष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिजीविष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिजीविष + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जिजीविष + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(5) जिजीविष + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जिजीविषति । By 6-1-97 अतो गुणे

Questions:

1. Where has the verbal root √जीव् (जीवँ प्राणधारणे १. ६४३) been used with the affix सन् in a तिङन्तं पदम् in the गीता?

2. Commenting on the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा the सिद्धान्त-कौमुदी says – धातोर्विहितत्वादिह सन आर्धधातुकत्वम्। Please explain.

3. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says –  कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत्। Please explain.

4. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says – समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः। Please explain.

5. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says – वाग्रहणात्पक्षे वाक्यमपि। Please explain.

6. How would you say this in Sanskrit?
“I do not want to live in vain.” Use the अव्ययम् “वृथा” for “in vain.”

Easy Questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. Where has the सम्बुद्धिः affix been used in the verses?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics