Home » Example for the day » अयूयुजन् 3Ap-लुँङ्

अयूयुजन् 3Ap-लुँङ्

Today we will look at the form अयूयुजन् 3Ap-लुँङ् from श्रीमद्भागवतम् 4.13.22.

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् । दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ ४-१३-२२ ॥
नावध्येयः प्रजापालः प्रजाभिरघवानपि । यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ ४-१३-२३ ॥

श्रीधर-स्वामि-टीका
किंवा अंहः अपराधं वेने उद्दिश्य आलक्ष्य ॥ २२ ॥ यतोऽयमधर्म इत्याह । नावध्येयोऽवज्ञेयोऽपि न भवति ॥ २३ ॥

Gita Press Translation – And for what offense did the sages, who knew what was right, employ a curse against the sovereign, who had taken a vow of punishing (the evil-doer)? (22) A ruler of the people, even though guilty, should not be treated with disrespect by the people inasmuch as he wields by his own glory the might of Indra and others (the protectors of the world) (23).

अयूयुजन् is a causative form derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “युजिँर्” gets the इत्-सञ्ज्ञा and takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

युज् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= युज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= योज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= योजि । “योजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “योजि” has taken a परस्मैपद-प्रत्ययः।

(1) योजि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) योजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) योजि + झि ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) योजि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) योजि + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) योजि + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) योजि + चङ् + अन्त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) योजि + अ + अन्त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) युजि + अ + अन्त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) युज् युजि + अ + अन्त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) यु युजि + अ + अन्त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) यू युजि + अ + अन्त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “युजि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) यू युज् + अ + अन्त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(13) यूयुजन्त् । By 6-1-97 अतो गुणे

(14) अट् यूयुजन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अयूयुजन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अयूयुजन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. In the first verse of which Chapter of the गीता has the verbal root √युज् (युजिँर् योगे ७. ७) been used in a causative form (as in this example) in a तिङन्तं पदम्?

2. What would be the final form in this example if लँङ् had been used instead of लुँङ्?

3. Commenting on the सूत्रम् 6-1-11 चङि (used in step 10) the काशिका gives the example आटिटत्। From which verbal root is this form derived?

4. Which सूत्रम् is used for the इकारादेशः (in the अभ्यासः) in the form बिभर्ति?

5. How would you say this in Sanskrit?
“Who gave you this job?” Paraphrase to “Who engaged you in this job?” Use the neuter प्रातिपदिकम् “कर्मन्” for “job” and use the verbal root √युज् (युजिँर् योगे ७. ७) in a causative form with the उपसर्गः “नि” for “to engage.”

6. How would you say this in Sanskrit?
“I have not read this book.” Paraphrase to “This book has not been read by me.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अदस्” been used in the verses?

2. What is the alternate form for राज्ञि (पुंलिङ्ग-प्रातिपदिकम् “राजन्”, सप्तमी-एकवचनम्)?

 


1 Comment

  1. 1. In the first verse of which Chapter of the गीता has the verbal root √युज् (युजिँर् योगे ७. ७) been used in a causative form (as in this example) in a तिङन्तं पदम्?
    Answer: The verbal root √युज् (युजिँर् योगे ७. ७) been used in a causative form नियोजयसि derived from √युज् (युजिँर् योगे ७. ७) in the first verse of Chapter 3.
    अर्जुन उवाच
    ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
    तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 3-1 ॥

    The विवक्षा is लँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, एकवचनम्।
    युज् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = युज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = योजि । By 7-3-86 पुगन्तलघूपधस्य च।
    “योजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    योजि + लँट् । By 3-2-123 वर्तमाने लट्।
    = योजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = योजि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = योजि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = योजि + शप् + सि । By 3-1-68 कर्तरि शप्।
    = योजि + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = योजे + अ + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = योजयसि । By 6-1-78 एचोऽयवायावः।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + योजयसि = नियोजयसि।

    2. What would be the final form in this example if लँङ् had been used instead of लुँङ्?
    Answer: The final form would be अयोजयन् if लँङ् had been used instead of लुँङ्।

    The विवक्षा here is लँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    युज् + णिच् । By 3-1-26 हेतुमति च।
    = युज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = योजि । By 7-3-86 पुगन्तलघूपधस्य च।
    “योजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    योजि + लँङ् । By 3-2-111 अनद्यतने लङ् – The affix लँङ् follows a धातुः when used in the sense of past not of today.
    = योजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = योजि + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = योजि + झ् । By 3-4-100 इतश्च।
    = योजि + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = योजि + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = योजे + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = योजय + झ् । By 6-1-78 एचोऽयवायावः।
    = योजय + अन्त् । By 7-1-3 झोऽन्तः।
    = योजयन्त् । By 6-1-97 अतो गुणे।
    = अट् योजयन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अयोजयन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अयोजयन् । By 8-2-23 संयोगान्तस्य लोपः।

    3. Commenting on the सूत्रम् 6-1-11 चङि (used in step 10) the काशिका gives the example आटिटत्। From which verbal root is this form derived?
    Answer: The form आटिटत् is a causative form derived from the verbal root √अट् (अटँ गतौ १. ३३२).

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    अट् + णिच् । By 3-1-26 हेतुमति च।
    = अट् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आट् + इ । By 7-2-116 अत उपधायाः।
    = आटि । “आटि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    आटि + लुँङ् । By 3-2-110 लुङ्।
    = आटि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आटि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-87 निगरणचलनार्थेभ्यः।
    = आटि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आटि + त् । By 3-4-100 इतश्च।
    = आटि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = आटि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = आटि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अटि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः।
    = अटिटि + अ + त् । By 6-1-11 चङि। Note: Since the multi-syllabic verbal root “अटि” begins with a vowel, duplication is done for the second portion (“टि”) containing a single vowel.
    = अटि ट् + अ + त् । By 6-4-51 णेरनिटि।
    = आट् अटिटत् । 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ टकितौ।
    = आ अटिटत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आटिटत् । By 6-1-90 आटश्च।

    4. Which सूत्रम् is used for the इकारादेशः (in the अभ्यासः) in the form बिभर्ति?
    Answer: The सूत्रम् 7-4-76 भृञामित् is used for the इकारादेशः in the form बिभर्ति derived from भृ (डुभृञ् धारणपोषणयोः ३.६).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भृ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ भृ + ति । By 6-1-10 श्लौ।
    = भिर् भृ + ति । By 7-4-76 भृञामित् – When followed by “श्लु”, the ending letter of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) gets replaced by a इकारः। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = भि भृ + ति । By 7-4-60 हलादिः शेषः।
    = भि भर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = बिभर्ति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. How would you say this in Sanskrit?
    “Who gave you this job?” Paraphrase to “Who engaged you in this job?” Use the neuter प्रातिपदिकम् “कर्मन्” for “job” and use the verbal root √युज् (युजिँर् योगे ७. ७) in a causative form with the उपसर्गः “नि” for “to engage.”
    Answer: कः त्वाम् अस्मिन् कर्मणि न्ययूयुजत् = कस्त्वामस्मिन् कर्मणि न्ययूयुजत्।

    6. How would you say this in Sanskrit?
    “I have not read this book.” Paraphrase to “This book has not been read by me.”
    Answer: मया इदम् पुस्तकम् न अपाठि = मयेदं पुस्तकं नापाठि।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “अदस्” been used in the verses?
    Answer:The प्रातिपदिकम् “अदस्” has been used in the form असौ (पुंलिङ्गे प्रथमा-एकवचनम्)।

    अदस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = अद औ । By 7-2-107 अदस औ सुलोपश्च – There is a substitution of औकार: in place of (the ending letter) of “अदस्” when the सुँ-प्रत्यय: follows, and the सुँ-प्रत्यय: takes लोप:।
    = अदौ । By 6-1-88 वृद्धिरेचि।
    = असौ । By 7-2-106 तदोः सः सावनन्त्ययोः – When the affix “सुँ” follows, the तकारः or दकारः belonging to any pronoun (सर्वनाम-शब्द:) starting with “त्यद्” and ending with “द्वि”, gets सकारः as a replacement as long as the तकारः or दकारः does not occur at the end of the pronoun. Note: Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

    2. What is the alternate form for राज्ञि (पुंलिङ्ग-प्रातिपदिकम् “राजन्”, सप्तमी-एकवचनम्)?
    Answer: The alternate form for राज्ञि is राजनि

    राजन् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = राजन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “राजन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = राजनि / राज् नि । By 6-4-136 विभाषा ङिश्योः – The अकारः of the “अन्” in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”।
    = राजनि / राज्ञि । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics