Home » 2012 » June » 19

Daily Archives: June 19, 2012

अवाप्स्यः 2As-लृँङ्

Today we will look at the form अवाप्स्यः 2As-लृँङ् from विक्रमोर्वशीयम् 4.22.

मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं वरतनुरथ वासौ नैव दृष्टा त्वया मे ।
यदि सुरभिमवाप्स्यस्तन्मुखोच्छासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् ॥ ४-२२ ॥

टीका –
हे मधुकर भ्रमर मदिराक्ष्या मत्तलोचनायास्तस्याः प्रवृत्तिं वार्तां शंस कथय । अथ वा वरतनुश्चारुगात्री मे प्रिया त्वया नैव दृष्टा । कुत इदं निश्चीयते इत्याह – सुरभिं घ्राणतर्पणं तन्मुखोच्छ्वासगन्धं तन्मुखमारुतसौगन्ध्यमवाप्स्यो यदि आस्वादयिष्यथाश्चेदस्मिंस्त्वयाधिष्ठिते पुण्डरीके तव रतिः प्रीतिरभविष्यत्किम् । नैवाभविष्यत् । तस्य असामान्यमुखोच्छ्वासगन्धलोलुपस्त्वं तां नानुगतोऽत्रैव तिष्ठसीति सा नैव त्वया दृष्टेति भावः ॥ २२ ॥

Translation – O bee, tell me some intelligence of her who has bewitching eyes. (Musing) – Or why, you have not at all seen that beautiful lady, my beloved. If you had experienced the sweet fragrance of her breath, could your affection ever have been fixed on this lotus? (22)

आप्स्यः is derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६).

The ending ऌकारः of “आपॢँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √आप् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) आप् + लृँङ् । By 3-3-140 भूते च – The affix लृँङ् is employed after a verbal root to also denote a past action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.

(2) आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आप् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) आप् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) आप् + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) आप् + स्य + स् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) आट् आप्स्यस् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets “आट्” as an augment. 1-1-46 आद्यन्तौ टकितौ places the “आट्”-आगमः at the beginning of the अङ्गम् ।

(8) आ + आप्स्यस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) आप्स्यस् । By 6-1-90 आटश्च, a वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(10) आप्स्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + आप्स्यः = अवाप्स्यः । By 6-1-101 अकः सवर्णे दीर्घः।

Questions:

1. Where else (besides in अवाप्स्यः) has लृँङ् been used in the verses?

2. Where else (besides in अवाप्स्यः and in answer to question 1) has लृँङ् been used in the commentary?

3. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the commentary?

4. How would you say this in Sanskrit?
“If you had followed my advice (which clearly you did not) would you be sorry today?” Use the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) with the उपसर्गः “अनु” for “to follow.” Use the adjective प्रातिपदिकम् “दुःखिन्” for “(one who is) sorry.”

5. How would you say this in Sanskrit?
“If I had not rushed (which clearly I did) I would not have fallen.” Use the verbal root √त्वर् (ञित्वराँ सम्भ्रमे १. ८८४) for “to rush.”

6. How would you say this in Sanskrit?
“If I had seen you in the morning (which I clearly did not) I would have told you the good news.” Use the adjective प्रातिपदिकम् “शुभ” (feminine “शुभा”) for “good.” Use a word from the commentary for “news.” Use a चतुर्थी-विभक्तिः with “you.”

Easy Questions:

1. Which सूत्रम् is used for the आडागमः in the form मदिराक्ष्याः (स्त्रीलिङ्ग-प्रातिपदिकम् “मदिराक्षी”, षष्ठी-एकवचनम्।)

2. How would you say this in Sanskrit?
“This (is) the second question.” Use the adjective प्रातिपदिकम् “द्वितीय” for “second.”

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics