Home » Example for the day » अध्यापयामास 3As-लिँट्

अध्यापयामास 3As-लिँट्

Today we will look at the form अध्यापयामास 3As-लिँट् from श्रीमद्भागवतम् 1.7.9

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकमध्यापयामास निवृत्तिनिरतं मुनिः ।। १-७-८ ।।
शौनक उवाच
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ।। १-७-९ ।।

श्रीधर-स्वामि-टीका
अनुक्रम्य शोधयित्वा ।। ८ ।। कस्य वा हेतोः । बृहतीं वितताम् ।। ९ ।।

Gita Press translation – Having produced and revised the Bhāgavata-Saṁhitā, the sage (Vedavyāsa) taught it to his son Śuka, who loved to live in retirement.(8) Śaunaka said : “The sage Śuka is a lover of quietism and, indifferent to everything (belonging to this world), he delights only in his Self. What was his motive, then, in mastering this voluminous work? “

अध्यापयामास is s causative form derived from the धातुः √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)
See question 2.

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

The ending ङकार: of “इङ्” is an इत् as per 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Note: This धातु: is always preceded by the उपसर्ग: “अधि”।

अधि इ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= अधि इ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= अधि ऐ + इ । 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= अधि आ + इ । By 6-1-48 क्रीङ्जीनां णौ, when the “णि”-प्रत्यय: follows, there is a substitution of आकार: in the place of the एच् letter of the following verbal roots – (डुक्रीञ् द्रव्यविनिमये ९. १) ‘to buy’, (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) ‘to study’ and (जि जये १. ६४२) ‘to conquer.’
= अधि आ पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “आ”।
= अधि आप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= अधि आपि

“आपि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, a verbal root that ends in the णिच्-प्रत्ययः is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।
See advanced question 1.

(1) अधि आपि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) अधि आपि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) अधि आपय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) अधि आपयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “आपयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) अधि आपयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) अधि आपयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) अधि आपयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) अधि आपयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) अधि आपयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) अधि आपयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) अधि आपयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) अधि आपयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) अधि आपयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) अधि आपयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) अधि आपयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) अधि आपयामास । By 6-1-101 अकः सवर्णे दीर्घः

(17) अध्यापयामास । By 6-1-77 इको यणचि

Questions:

1. Where has √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) been used in a तिङन्तं पदम् in Chapter Eighteen of the गीता?

2. In the अदादि-गण:, there are three verbal roots of the form “इ”। One of them is √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) used in this example. Which are the other two?

3. The form समभ्यसत् used in the verses is a आर्ष-प्रयोगः (irregular form) derived from √अस् (असुँ क्षेपणे ४. १०६) with the उपसर्गौ “सम्” and “अभि”। The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were लँङ् (instead of लुँङ्)?

4. How would you say this in Sanskrit?
“I study grammar only in the evening.” Use the अव्ययम् “सायम्” for “in the evening.”

Advanced question:

1. Can you try to find a सूत्रम् in 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, by which only परस्मैपदम् could be used in this example? (Hint: पाणिनि: specifically mentions the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) in this सूत्रम्।)

2. In this example, what would be the final form if it were non-causative (no “णिच्”)? To answer this question you will need to use the following सूत्रम् (which we have not studied in the class) – 2-4-49 गाङ्‌ लिटि । वृत्ति: इङो गाङ् स्याल्लिटि – When the intention is to use the affix लिँट्, √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) takes the substitute “गाङ्”।

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the commentary?

2. Can you spot a सुँ-लोप: (elision of the affix “सुँ”) in the verses?


1 Comment

  1. Questions:

    1. Where has √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) been used in a तिङन्तं पदम् in Chapter Eighteen of the गीता?
    Answer: √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) is used in the form अध्येष्यते in verse 70 of Chapter 18.
    अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
    ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।। 18-70 ।।

    The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। Note: This धातु: is always preceded by the उपसर्ग: “अधि”।
    अधि इ + लृँट् । By 3-3-13 लृट् शेषे च।
    = अधि इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अधि इ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = अधि इ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = अधि इ + स्य + ते । By 3-1-33 स्यतासी लृलुटोः।
    Note: √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = अधि ए + स्य + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अध्येस्यते । By 6-1-77 इको यणचि।
    = अध्येष्यते । By 8-3-59 आदेशप्रत्यययो:।

    2. In the अदादि-गण:, there are three verbal roots of the form “इ”। One of them is √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) used in this example. Which are the other two?
    Answer: The other two verbal roots that have the form “इ” are √इ (इक् स्मरणे | अयमप्यधिपूर्वः २. ४२) and √इ (इण् गतौ २. ४०).
    Note: Of these three verbal roots √इ (इक् स्मरणे | अयमप्यधिपूर्वः २. ४२) is much less commonly used than the other two.

    3. The form समभ्यसत् used in the verses is a आर्ष-प्रयोगः (irregular form) derived from √अस् (असुँ क्षेपणे ४. १०६) with the उपसर्गौ “सम्” and “अभि”। The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। What would be the form if the विवक्षा were लँङ् (instead of लुँङ्)?
    Answer: The form would be समभ्यास्यत् if the विवक्षा were लँङ्।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्‍च।
    = अस् + श्यन् + त् । By 3-1-69 दिवादिभ्यः श्यन्।
    = अस्यत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आट् अस्यत् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ टकितौ।
    = आ अस्यत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आस्यत् । By 6-1-90 आटश्च।

    “सम्” and “अभि” are उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    सम् + अभि + आस्यत् = समभ्यास्यत् । By 6-1-77 इको यणचि।

    4. How would you say this in Sanskrit?
    “I study grammar only in the evening.” Use the अव्ययम् “सायम्” for “in the evening.”
    Answer: सायम् एव व्याकरणम् अधीये = सायमेव व्याकरणमधीये।

    Advanced question:

    1. Can you try to find a सूत्रम् in 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, by which only परस्मैपदम् could be used in this example? (Hint: पाणिनि: specifically mentions the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) in this सूत्रम्।)
    Answer: The सूत्रम् is 1-3-86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः – After the verbal roots √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८), √युध् (युधँ सम्प्रहारे ४. ६९), √नश् (णशँ अदर्शने ४. ९१), √जन् (जनीँ प्रादुर्भावे ४. ४४) ‘, √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१), √प्रु (प्रुङ् गतौ १. ११११), √द्रु (द्रु गतौ १. १०९५) and √स्रु (स्रु गतौ १. १०९०), ending in the affix “णि” (i.e. when used in the causative), only परस्मैपदम् is used, even when the fruit of the action accrues to the agent. Note: This सूत्रम् is a अपवाद: for 1-3-74 णिचश्च।

    2. In this example, what would be the final form if it were non-causative (no “णिच्”)? To answer this question you will need to use the following सूत्रम् (which we have not studied in the class) – 2-4-49 गाङ्‌ लिटि । वृत्ति: इङो गाङ् स्याल्लिटि – When the intention is to use the affix लिँट्, √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) takes the substitute “गाङ्”।
    Answer: The final form (non-causative) would be अधिजगे

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। Note: This धातु: is always preceded by the उपसर्ग: “अधि”।

    अधि गाङ् + लिँट् । By 3-2-115 परोक्षे लिँट्। By 2-4-49 गाङ् लिटि – When the intention is to use the affix लिँट्, √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) takes the substitute “गाङ्”।
    = अधि गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अधि गा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = अधि गा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = अधि गा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अधि गा गा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = अधि जा गा + ए । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = अधि ज गा + ए । By 7-4-59 ह्रस्वः।
    = अधिजगे । By 6-4-64 आतो लोप इटि च।

    Easy questions:

    1. Where has 7-3-111 घेर्ङिति been used in the commentary?
    Answer: 7-3-111 घेर्ङिति has been used in the form हेतोः (पुंलिङ्ग-प्रातिपदिकम् “हेतु”, षष्ठी-एकवचनम्)।

    हेतु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। “हेतु” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = हेतो + ङस् । By 7-3-111 घेर्ङिति – When a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place for the ending letter (in this case “उ”) of the अङ्गम् “हेतु”।
    = हेत् ओ + अ स् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा।
    = हेतोस् । By 6-1-110 ङसिङसोश्च।
    = हेतोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you spot a सुँ-लोप: (elision of the affix “सुँ”) in the verses?
    Answer: The “सुँ”-प्रत्यय: has taken लोप: in the सन्धि-कार्यम् सः + संहिताम् = स संहिताम् and सः + वै = स वै
    सस् + संहिताम्।
    = स संहिताम् । 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि – The affix “सुँ” (nominative singular case ending) applied to the प्रातिपदिकम् (nominal base) “तद्” or “एतद्” is dropped when any consonant (हल्) follows.
    (Note: “सस्” is the masculine nominative singular form of the प्रातिपदिकम् (nominal base) “तद्”)।

    Similarly between सः and वै।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics