Home » Example for the day » गमिष्यते 3Ps-लृँट्

गमिष्यते 3Ps-लृँट्

Today we will look at the form गमिष्यते 3Ps-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.20.21.

समुद्रममृतार्थं वै मथिष्यामि रसातलम् । अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ।। ७-२०-२० ।।
क्व खल्विदानीं मार्गेण त्वयेहान्येन गमिष्यते । अयं खलु सुदुर्गम्यः प्रेतराज्ञः पुरं प्रति ।। ७-२०-२१ ।।
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन । स तु शारदमेघाभं मुक्त्वा हासं दशाननः ।। ७-२०-२२ ।।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ।

Gita Press translation “‘I will churn up the ocean, which is the seat of nectar, for nectar.’ The revered Sage Nārada then said to Daśagrīva :- ‘Where, then, are you proceeding to along a different path? Indeed, this path which is extremely difficult to tread, leads to the city of Yama (the king of the departed), O scourge of your foes, who are so difficult to assail.’ Uttering a laugh resembling the rumbling of an autumnal cloud, the notorious Rāvaṇa (the ten-headed monster) said :- ‘It is as good as accomplished!’ and added the following -”

Note: Even though गमिष्यते is in the passive voice, the translation is in the active voice in order to sound proper in the English language.

गमिष्यते is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

The ऌकार: in “गमॢँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(1) गम् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) गम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) गम् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) गम् + इट् स्य + ते । See question 2.

(7) गम् + इस्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) गमिष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In Chapter Five of the गीता, where has √गम् (गमॢँ गतौ १. ११३७) been used in a तिङन्तं पदम् in a कर्मणि प्रयोग: (as in this example)?

2. Is the augment “इट्” justifiable in this example?

3. Which सूत्रम् is used for the छकारादेश: in the form गच्छति?

4. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verses?

5. In the verses, can you spot a पदम् which contains two augments?

6. How would you say this in Sanskrit?
“I will go to the temple tomorrow.” Paraphrase to the passive – “The temple will be gone to by me tomorrow.”

Easy questions:

1. Where has 6-4-134 अल्लोपोऽनः been used in the verses?

2. Which प्रातिपदिकम् in used in the form अयम्?


1 Comment

  1. 1. In Chapter Five of the गीता, where has √गम् (गमॢँ गतौ १. ११३७) been used in a तिङन्तं पदम् in a कर्मणि प्रयोग: (as in this example)?
    Answer: √गम् has been used in the form गम्यते in verse 5 of Chapter 5.
    यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते
    एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।। 5-5 ।।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = गम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = गम् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = गम्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Is the augment “इट्” justifiable in this example?
    Answer: No. √गम् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    The grammatically correct form would be गंस्यते

    The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    गम् + लृँट् । By 3-3-13 लृट् शेषे च।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्,  1-3-13 भावकर्मणोः।
    = गम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = गम् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः।
    Note: √गम् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गंस्यते । 8-3-24 नश्चापदान्तस्य झलि।

    Note: We cannot use 7-2-58 गमेरिट् परस्मैपदेषु to get the इट् augment here. The meaning of 7-2-58 is – When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). In the present case, आत्मनेपद-प्रत्ययः “ते” is following and hence 7-2-58 cannot be used.

    3. Which सूत्रम् is used for the छकारादेश: in the form गच्छति?
    Answer: The सूत्रम् 7-3-77 इषुगमियमां छः is used for the छकारादेश: in the form गच्छति – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + ति । By 7-3-77 इषुगमियमां छः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement. As per 1-1-52 अलोऽन्त्यस्य, only the ending मकारः of the अङ्गम् gets replaced.
    = गतुँक् छ् + अति । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गच्छति । By 8-4-40 स्तोः श्चुना श्चुः।

    4. Where has 6-1-17 लिट्यभ्यासस्योभयेषाम् been used in the verses?
    Answer: 6-1-17 लिट्यभ्यासस्योभयेषाम् has been used in the form उवाच derived from the verbal root √वच् (वचँ परिभाषणे २. ५८).

    The विवक्षा is लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वच् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 वचिस्वपियजादीनां किति as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    = उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवाच । By 7-2-116 अत उपधायाः।

    5. In the verses, can you spot a पदम् which contains two augments?
    Answer: The word अब्रवीत् contains the two augments ईट् and अट्।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त् । By 3-4-100 इतश्च।
    = ब्रू + शप् + त् । By 3-1-68 कर्तरि शप् ।
    = ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ईट् attaches to the beginning of the प्रत्यय:।
    = ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ईत् । By 6-1-78 एचोऽयवायावः।
    = अट् ब्रव् + ईत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ, the augment अट् attaches to the beginning of the अङ्गम्।
    = अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “I will go to the temple tomorrow.” Paraphrase to the passive – “The temple will be gone to by me tomorrow.”
    Answer: श्वः मया मन्दिरम्/देवालयः गंस्यते = श्वो मया मन्दिरं/देवालयो गंस्यते।

    Easy questions:

    1. Where has 6-4-134 अल्लोपोऽनः been used in the verses?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः has been used in the form प्रेतराज्ञः (प्रातिपदिकम् “प्रेतराजन्”, षष्ठी-एकवचनम्)

    प्रेतराजन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = प्रेतराजन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ङस्” from getting the इत्-सञ्ज्ञा। The अङ्गम् “प्रेतराजन्” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = प्रेतराज्न् + अस् । By 6-4-134 अल्लोपोऽनः, the अकारः of the अन् in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.
    = प्रेतराज्नः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
    = प्रेतराज्ञः । By 8-4-40 स्तोः श्चुना श्चुः।

    2. Which प्रातिपदिकम् in used in the form अयम्?
    Answer: The सर्वनाम-प्रातिपदिकम् “इदम्” is used in the form अयम् (पुंलिङ्गे प्रथमा-एकवचनम्)।

    इदम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = इद म् + सुँ । By 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः।
    = अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि।
    = अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अयम् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics