Home » Example for the day » जनयिष्यथ 2Ap-लृँट्

जनयिष्यथ 2Ap-लृँट्

Today we will look at the form जनयिष्यथ 2Ap-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 3.14.13.

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च ।। ३-१४-१३ ।।
कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम ।। ३-१४-१४ ।।
आदित्या वसवो रुद्रा अश्विनौ च परन्तप । दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ।। ३-१४-१५ ।।

Gita Press translation – ‘You will give birth to sons like me, masters of the three worlds.’ O Rāma of mighty arms – Aditi, Diti, Danu and Kālakā were attentive, the rest were indifferent. “Of Aditi thirty-three gods were born, O vanquisher of foes – the (twelve) Ādityas, the (eight) Vasus, the (eleven) Rudras and the two Aświns, O tormentor of foes! Diti for her part gave birth to the famous Daityas (demons), O dear one! (13-15).”

जनयिष्यथ is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४)

The ending ईकार: at the end of “जनीँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लृँट्, कर्तरि प्रयोग: (हेतुमति), मध्यम-पुरुषः, बहुवचनम्

जन् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।

= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

“जनि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) जनि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) जनि + स्य + थ । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) जनि + इट् स्य + थ । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) जनि + इस्य + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) जने + इस्य + थ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जनयिस्य + थ । By 6-1-78 एचोऽयवायावः

(9) जनयिष्यथ । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Can you spot a word in Chapter Eighteen of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?

2. Where else (besides in जनयिष्यथ) has the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च been used in the verses?

3. Which सूत्रम् is used for the इकार-लोप: in the form अभवन्?

4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. Can you recall a सूत्रम् (besides 6-4-98 mentioned in question 4) in which पाणिनि: specifically mentions the धातु: √जन् (जनीँ प्रादुर्भावे ४. ४४)?

6. How would you say this in Sanskrit?
“The fire god said to the wives of Dasaratha ‘You (plural) will give birth to brilliant sons.'” Use the masculine (compound) प्रातिपदिकम् “अग्नि-देव” for “fire god” and use the adjective प्रातिपदिकम् “तेजस्विन्” for “brilliant.”

Easy questions:

1. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?

2. Can you spot a “आट्”-आगम: in the verses?


1 Comment

  1. 1. Can you spot a word in Chapter Eighteen of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?
    Answer: In Chapter Eighteen of the गीता, the “णिच्”-प्रत्यय: has been used along with लृँट् in the word मोक्षयिष्यामि derived from the verbal root √मोक्ष् (मोक्षँ असने १०. २५६).
    सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |
    अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || 18-66||

    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    मोक्ष् + णिच् । By 3-1-25 सत्यापपाश……चुरादिभ्यो णिच्, the affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः
    = मोक्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोक्षि । “मोक्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मोक्षि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.
    = मोक्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोक्षि + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = मोक्षि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोक्षि + स्य + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.
    Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
    = मोक्षि + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
    = मोक्षि + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोक्षे + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = मोक्षयिस्य + मि । By 6-1-78 एचोऽयवायावः।
    = मोक्षयिस्यामि । By 7-3-101 अतो दीर्घो यञि।
    = मोक्षयिष्यामि । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

    2. Where else (besides in जनयिष्यथ) has the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च been used in the verses?
    Answer: The गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च has also been used in the form अजनयत् derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

    जन् + णिच् । By 3-1-26 हेतुमति। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जान् + इ । By 7-2-116 अत उपधायाः।
    By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् ‘घटादयो मित:’) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ shall be considered to be ‘मित्’ (having the letter ‘म्’ as इत्)।
    = जनि । By 6-4-92 मितां ह्रस्वः।
    ‘जनि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जनि + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्।
    = जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनि + त् । By 3-4-100 इतश्च।
    = जनि + शप् + त् । By 3-1-68 कर्तरि शप् ।
    = जनि + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जने + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जनयत् । By 6-1-78 एचोऽयवायावः।
    = अट् जनयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अजनयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Which सूत्रम् is used for the इकार-लोप: in the form अभवन्?
    Answer: 3-4-100 इतश्च is used for the इकार-लोप: in the form अभवन् derived from the verbal root √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १). The विवक्षा here is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    भू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + झ् । By 3-4-100 इतश्च – The ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
    = भू + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = भू + अ + झ् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भो + अ + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भव + झ् । By 6-1-78 एचोऽयवायावः।
    = भव + अन्त् । By 7-1-3 झोऽन्तः।
    = भवन्त् । By 6-1-97 अतो गुणे।
    = अट् भवन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अभवन् । By 8-2-23 संयोगान्तस्य लोपः।

    4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?
    Answer: 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि has been used in the word जज्ञिरे derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    जन् + लिँट् । By 3-2-115 परोक्षे लिँट।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् जन् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ज जन् + इरे । By 7-4-60 हलादिः शेषः।
    = ज ज्न् + इरे । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः (vowel-beginning affix) which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the अङ्-प्रत्ययः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “इरे” is कित्। This allows 6-4-98 to apply.
    = ज ज् ञ् + इरे = जज्ञिरे । By 8-4-40 स्तोः श्चुना श्चुः।

    5. Can you recall a सूत्रम् (besides 6-4-98 mentioned in question 4) in which पाणिनि: specifically mentions the धातु: √जन् (जनीँ प्रादुर्भावे ४. ४४)?
    Answer: पाणिनि: specifically mentions the धातु: √जन् (जनीँ प्रादुर्भावे ४. ४४) in the सूत्रम् 7-3-79 ज्ञाजनोर्जा – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा”।

    6. How would you say this in Sanskrit?
    “The fire god said to the wives of Dasaratha ‘You (plural) will give birth to brilliant sons.’” Use the masculine (compound) प्रातिपदिकम् “अग्नि-देव” for “fire god” and use the adjective प्रातिपदिकम् “तेजस्विन्” for “brilliant.”
    Answer: तेजस्विन: पुत्रान् जनयिष्यथ इति अग्नि-देव: दशरथस्य पत्नी: उवाच = तेजस्विन: पुत्राञ् जनयिष्यथेत्यग्नि-देवो दशरथस्य पत्नीरुवाच ।

    Easy questions:

    1. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?
    Answer: 8-3-19 लोपः शाकल्यस्य has been used in the सन्धि-कार्यम् between रुद्रा: + अश्विनौ = रुद्रा अश्विनौ।

    रुद्रास् + अश्विनौ
    = रुद्रारुँ + अश्विनौ । By 8-2-66 ससजुषो रुँ।
    = रुद्राय् + अश्विनौ । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = रुद्रा + अश्विनौ । यकार-लोप: by 8-3-19 लोपः शाकलस्य – In the opinion of the teacher शाकल्यः, the यकारः or वकार: is dropped when it occurs at the end of a पदम् and is preceded by the अवर्णः (अकारः or आकारः) and is followed by a letter of the अश्-प्रत्याहारः। (Note: As a convention, the यकारः is always dropped while the वकार: is never dropped.)
    After this 6-1-101 अकः सवर्णे दीर्घः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Can you spot a “आट्”-आगम: in the verses?
    Answer: A “आट्”-आगम: is seen in the word अदित्याम् (सप्तमी-एकवचनम्) derived from the स्त्रीलिङ्ग-प्रातिपदिकम् “अदिति”।

    अदिति + ङि । By 4-1-2 स्वौजसमौट्…। “अदिति” optionally gets the नदी-सञ्ज्ञा here by 1-4-6 ङिति ह्रस्वश्च – The vowels long “ई” and long “ऊ” that are exclusively feminine and that can take “इयँङ्” and “उवँङ्” replacements, except for the word “स्त्री”, and the short “इ” and short “उ” ending words in feminine, get the नदी designation optionally when followed by a ङित् affix.
    = अदिति + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in a “नदी” term or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = अदिति + आट् आम् । By 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “आट्” joins at the beginning of the प्रत्यय: “आम्”। Note: 7-3-112 आण्नद्याः applies here because as per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the affix “आम्” (which came in place of “ङि”) is ङित्।
    = अदिति + आम् । By 6-1-90 आटश्च।
    = अदित्याम् । By 6-1-77 इको यणचि।

    In the case where the optional नदी-सञ्ज्ञा is not assigned by 1-4-6 ङिति ह्रस्वश्च, the final form would be अदितौ।

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics