Home » Example for the day » राज्य nIs

राज्य nIs

Today we will look at the formation of राज्येन in श्रीमद्भगवद्गीता BG 1-32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।

राज्य gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is तृतीया-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “राज्य”

(1) राज्य + टा

(2) राज्य + इन । 7-1-12 टाङसिङसामिनात्स्याः replaces टा with इन

(3) राज्येन । 6-1-87 आद्गुणः gives ए as एकादेशः to अ and इ

Questions

1. How do we know that टा should be replaced by इन and not by either आत् or स्य?

2. Why did the नकार: in राज्येन not change to णकार: even though there is a रेफ: present in the same पदम् prior to the नकार:? Which intervening letter blocked the change?

3. Where is 7-1-24 अतोऽम् used in this verse?

4. Where is 7-1-20 जश्शसोः शिः used in this verse?

5. Where is 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः used in this verse?

6. The वृत्ति: for 7-1-12 टाङसिङसामिनात्स्याः says “अदन्ताट्टादीनामिनादयः स्युः।” From which सूत्रम् do we get the term “अदन्त्तात्”?

7. From where does the अनुवृत्ति: of अचि come into 6-1-87 आद्गुणः ?

8. Which सूत्रम् defines the term “गुण” ?

9. There are three अधिकार-सूत्राणि which exert their influence on 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् . Which are the three?

10. Which of the following best describes an अधिकार-सूत्रम् ?
a) A rule forming an exception to the general rule
b) A governing rule consisting of a word or words which follows or is taken as understood in every following rule up to a particular limit.
c) A rule which extends the application of another rule.
d) A rule which defines a technical term


1 Comment

  1. Namaste,

    1. The काशिका-वृत्तिः of 7-1-12 टाङसिङसामिनात्स्याः “अकारान्तादङ्गादुत्तरेषाम् टाङसिङसाम् इन आत् स्य इत्येते आदेशाः भवन्ति यथासङ्ख्यम् ।” which means Following a प्रातिपदिकम् ending in अ, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य.
    1-3-10 यथासङ्ख्यम् अनुदेशः समानाम् defines what is यथासङ्ख्यम्. The वृत्तिः says “समसंबन्धी विधिर्यथासंख्यं स्यात्।”, which means when there are equal number of substitutes and items to be substituted, then there will be a one-one correspondence between them in the order of enumeration. In short, the substitution will be done “respectively.”

    2. The letter ‘ज्’ blocks the change of नकारः to णकारः – reference 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि.( The intervening letter ‘ज्’ is not in the अट्-प्रत्याहारः or part of the क-वर्गः or प-वर्ग: or आङ् or नुँम्.)

    3. It is used in राज्यम्.
    राज्य + अम् (the विवक्षा here is द्वितीया-एकवचनम्)
    = राज्य + अम् (7-1-24 अतोऽम्)
    = राज्यम् (6-1-107 अमि पूर्वः)

    4. In सुखानि
    सुख + शस् (the विवक्षा here is द्वितीया-बहुवचनम्)
    = सुख + शि (7-1-20 जश्शसोः शिः, शि replaces the entire affix शस् as per 1-1-55 अनेकाल्शित्सर्वस्य)
    = सुख नुँम् + शि (नुँम्-आगमः to the base by 7-1-72 नपुंसकस्य झलचः, since शि gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्)
    = सुख न् + इ (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = सुखान् + इ (6-4-8 सर्वनामस्थाने चासम्बुद्धौ, does उपधा-दीर्घः)
    = सुखानि

    5. It is used in कृष्ण and गोविन्द
    कृष्ण + सुँ (सुँ gets सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः)
    = कृष्ण + स् (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    = कृष्ण (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)
    Similarly for गोविन्द.

    6. From 7-1-9 अतो भिस ऐस्, the अनुवृत्तिः of अतः comes. अतः is पञ्चमी-एकवचनम् of ‘अत्’ . By 1-1-72 येन विधिस्तदन्तस्य, this implies अदन्तात् (अङ्गात्).

    7. From 6-1-77 इको यणचि (यण्-अचि)

    8. 1-1-2 अदेङ् गुणः

    9. The three अधिकार-सूत्राणि are:
    a) 3-1-1 प्रत्ययः ।
    b) 3-1-2 परश्च ।
    c) 4-1-1 ङ्याप्प्रातिपदिकात् ।

    10. An अधिकार-सूत्रम् is best defined by:
    b) A governing rule consisting of a word or words which follows or is taken as understood in every following rule up to a particular limit.

    Thank you Satishji .

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics