Home » Example for the day » स्वस्याः (fGs)

स्वस्याः (fGs)

Today we will look at the word “स्वस्या:” from the गीता verse 3-33.

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || गीता 3-33||

1. स्व     -> By 1-1-27 सर्वादीनि सर्वनामानि “स्व”  gets the सर्वनाम-संज्ञा .

2. स्व + टाप् -> By 4-1-4 अजाद्यतष्टाप्‌, the प्रत्यय: टाप् is added because we’re deriving a feminine form

3. स्व + आ -> अनुबन्ध-लोपः by 1-3-7 चुटू , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः.

4. स्वा      ->  By  6-1-101 अकः सवर्णे दीर्घः. The विवक्षा here is the षष्ठी-एकवचनम् of “स्वा”.

5. स्वा + ङस् -> प्रत्ययः mandated by 4-1-1 ङ्याप्प्रातिपदिकात्‌ , 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌.

6. स्वा + अस् -> अनुबन्ध-लोपः of ङकार: by 1-3-8 लशक्वतद्धितेand 1-3-9 तस्य लोपः.
1-3-4 न विभक्तौ तुस्माः prevents  the सकारः getting dropped by 1-3-3 हलन्त्यम्.

7. स्व + स्याट् अस् -> By 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च the आकार: of the अङ्गम् gets the  ह्रस्व-आदेशः and “स्याट्” comes in front of अस् per the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ ।.

8. स्व + स्या अस् -> टकार-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः .

9. स्वस्यास् –> By  6-1-101 अकः सवर्णे दीर्घः.

10. स्वस्याः –> Applying रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः .

Questions:

1. The स्व-शब्द: can have four meanings: 1. आत्मा (oneself) 2. आत्मीय: (belonging to oneself) 3. ज्ञाति: (relative) and 4. धनम् (wealth)
In which of these meanings is स्व-शब्द: considered to be a सर्वनाम-शब्द:?

2. Which of the above four meanings is used in this verse?

3. The न्यास: commentary on 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च says “याटोऽपवादः।” Please explain what this means.

4. In step 9 could we have used 6-1-90 आटश्च instead of 6-1-101 अकः सवर्णे दीर्घः ?

5. From where does the अनुवृत्ति: of ङिति come into 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च ?

6. Consider the सूत्रम् 4-1-4 अजाद्यतष्टाप् . The term “अज” ends in an अकार: (अत्) . The सूत्रम् already mentions “अत:” Then what is the need for पाणिनि: to mention the term “अज” separately? Wouldn’t अत: have covered it?

7. Under the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः the सिद्धान्त-कौमुदी says “अकोऽकि दीर्घ:” इति एव सुवचम् . Please translate this into English.

8. Where is the सूत्रम् 6-1-110 ङसिङसोश्च used in this verse?

9. Which सूत्रम् defines सवर्णम् ?


2 Comments

  1. Namaste,

    4. The वृत्तिः for 6-1-90 आटश्च says “आटोऽचि परे वृद्धिरेकादेशः ।” The वृद्धिः letter is a single replacement when आट् is followed by a vowel. It can be applied only for आट्, here we have स्याट्. So we cannot apply 6-1-90.

    6. If पाणिनिः did not mention the term “अज” in 4-1-4 अजाद्यतष्टाप्‌ then the affix ङीष् would have applied by 4-1-63 जातेरस्त्रीविषयादयोपधात्‌ giving the undesired form “अजी” instead of the correct form अजा in the feminine. So in order to stop rules like 4-1-63, पाणिनि: has specifically mentioned terms like “अज” in 4-1-4.
    “अजाद्युक्ति: ङीष: ङीप: च बाधनार्था” – सिद्धान्त-कौमुदी ।

    7. “अकोऽकि दीर्घ:” इति एव सुवचम् । – this means that in 6-1-101 “it would have been better to say ‘अकोऽकि दीर्घ:।’ (rather than अकः सवर्णे दीर्घः।)”

    8. In प्रकृतेः
    The स्त्रीलिङ्ग-प्रातिपदिकम् is “प्रकृति”
    प्रकृति + ङस् (the विवक्षा here is षष्ठी-एकवचनम्, प्रकृति gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि)
    = प्रकृते + ङस् (the अङ्गम् gets गुणः by 7-3-111 घेर्ङिति )
    = प्रकृते + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = प्रकृतेस् (preceding ‘ए’ and the following ‘अ’, is replaced by the former (‘ए’) by 6-1-110 ङसिङसोश्च)
    = प्रकृतेः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः )

    Thank you Satishji

  2. 1. The स्व-शब्द: can have four meanings: 1. आत्मा (oneself) 2. आत्मीय: (belonging to oneself) 3. ज्ञाति: (relative) and 4. धनम् (wealth). In which of these meanings is स्व-शब्द: considered to be a सर्वनाम-शब्द:?

    The गणसूत्रम् “स्वमज्ञातिधनाख्यायाम्” says that in the last two meanings (3. ज्ञाति: (relative) and 4. धनम् (wealth)) “स्व” will not be a सर्वनाम-शब्द: . This गणसूत्रम् can be found as part of the सर्वादि-गण: listed under 1-1-27 सर्वादीनि सर्वनामानि .
    So “स्व” is a सर्वनाम-शब्द: only in the first two meanings – 1. आत्मा (oneself) 2. आत्मीय: (belonging to oneself)

    2. Which of the above four meanings is used in this verse?
    The meaning in this verse is आत्मीया (belonging to oneself). It is feminine because it is qualifying प्रकृति: .

    3. The न्यास: commentary on 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च says “याटोऽपवादः।” Please explain what this means.
    The सूत्रम् 7-3-113 याडापः says that the याट्-आगम: is used when an affix with ङकार: as an इत् letter follows a stem ending with the feminine affix आप्. This सूत्रम् (7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च) is an अपवादः (exception) to 7-3-113. In addition to the conditions necessary for 7-3-113, the rule 7-3-114 also requires that the stem be a सर्वनाम-शब्द: . So 7-3-114 applies in a sub-domain of 7-3-113. That is how it is an अपवाद: .

    5. From where does the अनुवृत्ति: of ङिति come into 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च ?
    From the सूत्रम् 7-3-111 घेर्ङिति।

    9. Which सूत्रम् defines सवर्णम् ?
    The सूत्रम् 1-1-9 तुल्यास्यप्रयत्नं सवर्णम् defines सवर्णम्.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics