Home » 2012 » August » 21

Daily Archives: August 21, 2012

जाने 1As-लँट्

Today we will look at the form जाने 1As-लँट् from श्रीमद्भागवतम् Sb10.60.29

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः । हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ १०-६०-२८ ॥
श्रीभगवानुवाच
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ १०-६०-२९ ॥

श्रीधर-स्वामि-टीका
सान्त्वयामासानुनीतवान् ॥ २८ ॥ मा माम् । त्वद्वचः किं नु वदिष्यसीति श्रोतुकामेन श्रोतुमिच्छता क्ष्वेल्या नर्मणा एवमाचरितमुक्तं न तत्त्वतः । हे अङ्गने सुन्दरि ॥ २९ ॥

Gita Press translation – The Lord, who is the resort of the righteous and knew how to console, comforted His distressed consort, who was confounded in mind by the severity of the joke and was undeserving of it (28). The glorious Lord said: O daughter of the King of the Vidarbha, no, do not be angry with Me. I know you are devoted to Me. I behaved jestingly with you, O beautiful lady, only with intent to hear your retort (29).

जाने is derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

The √ज्ञा-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-76 अनुपसर्गाज्ज्ञः – When not preceded by a उपसर्गः, the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) takes a आत्मनेपदम् affix when the fruit of the action accrues to the agent.

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्

(1) ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्ञा + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) ज्ञा + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) ज्ञा + श्ना + ए । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) ज्ञा + ना + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) जा + ना + ए । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः।

(9) जा + न् + ए । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
(Note: Since the सार्वधातुक-प्रत्यय: “ए” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)

Questions:

1. Where has the सूत्रम् 1-3-76 अनुपसर्गाज्ज्ञः been used in Chapter Eleven of the गीता?

2. From which verbal root is the form वदिष्यसि (used in the commentary) derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?

3. Correct the following sentence:
वृद्धो दुःखशतानि भुनक्ति।

4. Correct the following sentence:
सत्यमेव विजयति नानृतम्।

5. Correct the following sentence:
ऒदनं भुङ्क्ते भोजयते चैव।

6. How would you say this in Sanskrit?
“I am completely lost.” Paraphrase to “I don’t know (cannot recognize) the directions.”

Easy Questions:

1. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used in the verses?

2. The commentary says मा = माम्। Is the commentator referring to the first मा or the second मा in verse 10.60.29?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics