Home » 2012 » August » 02

Daily Archives: August 2, 2012

प्रियकाम्यया fIs

Today we will look at the form प्रियकाम्यया fIs from श्रीमद्भागवतम् 1.12.35.

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ १-१२-३४ ॥
आहूतो भगवान्राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन्मासान्सुहृदां प्रियकाम्यया ॥ १-१२-३५ ॥

श्रीधर-स्वामि-टीका
सम्भृतसम्भारः संपादितयज्ञोपकरणः । भीतो ज्ञातिद्रोहात् ॥ ३४ ॥

Translation – Having thus equipped himself with all the requisites for the sacrifice, king Yudhiṣṭhira, the son of Dharma (the god of righteousness,) who was afraid of sin, propitiated Śrī Hari by performing three horse-sacrifices (34). Having enabled the king to perform the sacrifices with the help of the twice-born (the Brāhmaṇas,) Lord Śrī Kṛṣṇa, who had been invited for the occasion, stayed with him for some months with a desire of pleasing his friends and relations (35).

आत्मनः प्रियस्यैषणम् = प्रियकाम्या ।

First we derive the नाम-धातुः “प्रियकाम्य” as follows:

(1) प्रिय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) प्रिय + अम् + काम्यच् । By 3-1-9 काम्यच्च – The affix काम्यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.

(3) प्रिय + अम् + काम्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। See questions 3 and 4.

“प्रिय + अम् + काम्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) प्रिय + काम्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Now we form the feminine प्रातिपदिकम् “प्रियकाम्या” from the नाम-धातुः “प्रियकाम्य”।

(5) प्रियकाम्य + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) प्रियकाम्य् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= प्रियकाम्य । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “प्रियकाम्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(7) प्रियकाम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) प्रियकाम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) प्रियकाम्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) प्रियकाम्या + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) प्रियकाम्या + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) प्रियकाम्ये + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(13) प्रियकाम्यया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the affix “काम्यच्” been used in the गीता?

2. What would have been the final form in this example if the affix “क्यच्” were to be used instead of “काम्यच्।”

3. Commenting on the सूत्रम् 3-1-9 काम्यच्च the काशिका says योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। Please explain.

4. Commenting further on the सूत्रम् 3-1-9 the काशिका says ककारस्येत्सञ्ज्ञा प्रयोजनाभावान्न भवति। Please explain.

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form उवास?

6. How would you say this in Sanskrit?
“Who doesn’t desire happiness for himself?”

Easy Questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Can you spot a अकार-लोपः in a सुबन्तं पदम् in the verses?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics