Home » 2012 » August » 15

Daily Archives: August 15, 2012

नमस्यामः 3Ap-लँट्

Today we will look at the form नमस्यामः 3Ap-लँट् from श्रीमद्भागवतम् 10.24.37.

तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनात्मने । अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ १०-२४-३६ ॥
एषोऽवजानतो मर्त्यान्कामरूपी वनौकसः । हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ १०-२४-३७ ॥

श्रीधर-स्वामि-टीका
तस्मै आत्मने आत्मना स्वयं व्रजजनैः सह नमश्चक्रेअहो इति सार्धश्लोकं पठन् ॥ ३६ ॥ कामरूपी सर्पादिरूपः । अस्मै अद्रये । शर्मणे क्षेमाय ॥ ३७ ॥

Gita Press translation – Along with the people of Vraja, Śrī Kṛṣṇa Himself offered His greetings to that (other) Self of His, saying, “Oh! look here, appearing in a visible form this mountain has shown grace to us (36). Taking any form at will this deity actually kills such mortals as dwelling in the forest show disrespect to him. (Hence) for our own welfare as well as that of the bovine race we bow to him.” (37)

नमस्यामः ‘पूजयामः’ इत्यर्थः।

First we derive the नाम-धातुः “नमस्य” from the अव्ययम् “नमस्” as follows:

(1) नमस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) नमस् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

(3) नमस् + क्यच् । By 3-1-19 नमोवरिवश्चित्रङः क्यच् – The affix क्यच् is employed after the words “नमस्”, “वरिवस्” and “चित्रङ्” when they end in the accusative case and denote the object of “making/doing” – specifically पूजायाम् (in the sense of worship) with “नमस्”, परिचर्यायाम् (in the sense of honor/service) with “वरिवस्” and आश्चर्ये (in the sense of wonder) with “चित्रङ्”।
Note: In the optional case when the affix क्यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

(4) नमस् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“नमस्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः
Note: “नमस्” does not get the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् because of the नियम-सूत्रम् (limiting rule) 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Therefore 8-2-66 ससजुषो रुः cannot apply.

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्

(5) नमस्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(6) नमस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) नमस्य + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।

(8) नमस्य + शप् + मस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(9) नमस्य + अ + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(10) नमस्य + मस् । By 6-1-97 अतो गुणे

(11) नमस्यामस् । By 7-3-101 अतो दीर्घो यञि – The ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

(12) नमस्यामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Where has the नाम-धातुः “नमस्य” been used in a तिङन्तं पदम् in the गीता?

2. Commenting on the सूत्रम् 1-4-15 नः क्ये the काशिका says नान्तमेव क्ये परतः पदसञ्ज्ञं भवति नान्यत्। वाच्यति। Please explain.

3. In the verses where has the affix “सिँच्” taken the लुक् elision?

4. Commenting on the सूत्रम् 3-1-19 नमोवरिवश्चित्रङः क्यच् (used in step 3) the तत्त्वबोधिनी says चित्रङः क्यज्विधानमीत्वार्थं ङित्करणं तु तङर्थम्। Please explain.

5. How would you say this in Sanskrit?
“We worship the cow because all the gods reside in her body.” Use the combination of the अव्यये “यत: + हि = यतो हि” for “because”.

6. How would you say this in Sanskrit?
“Your behavior surprises me.”

Easy Questions:

1. In the verses can you spot a सन्धिः which is आर्षः (irregular – not according to the rules of grammar)?

2. The word गवाम् (षष्ठी-बहुवचनम्) is derived from which प्रातिपदिकम्?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics