Home » 2012 » August » 29

Daily Archives: August 29, 2012

भुञ्जे स्म 1As-लँट्

Today we will look at the form भुञ्जे स्म 1As-लँट् from श्रीमद्भागवतम् 1.5.25.

उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते ॥ १-५-२५ ॥
तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ १-५-२६ ॥

श्रीधर-स्वामि-टीका
उच्छिष्टस्य लेपान्पात्रलग्नांस्तैर्द्विजैरनुज्ञातः सन् भुञ्जे स्म । तेन भोजनेनापास्तकिल्बिषो जातोऽस्मि । तेषां धर्मे परमेश्वरभजने एवात्मनो मनसो रुचिः प्रजायते स्म इत्यनुषङ्गः ॥ २५ ॥ अशृणवं श्रुतवानस्मि । मे श्रद्धया ममैव स्वतःसिद्धया नत्वन्येन बलाज्जनितया । अतो ममेत्यस्यापौनरुक्त्यम् । अनुपदं प्रतिपदम् । प्रियं श्रवो यशो यस्य तस्मिन् ॥ २६ ॥

Gita Press translation – With the willing consent of those Brāhmaṇas I ate, once in twenty-four hours, whatever was left in their dishes after they had finished their meals, and was thereby cleansed of all sins. Thus engaged in their service, I attained purity of mind, which conceived a liking for their religious creed (the creed of Devotion) (25). There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame (26).

भुञ्जे is derived from the verbal root √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७).

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भुज् in कर्तरि प्रयोग: would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66 भुजोऽनवने, the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. It takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
In the present example, √भुज् has not been used in the sense of अवने (protecting), hence it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) भुज् + लँट् । By 3-2-119 अपरोक्षे च – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, (even) when the action is perceived by the narrator.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) भुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भुज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) भु श्नम् ज् + ए । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(7) भुनज् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) भुन्ज् + ए । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “ए” is a अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(9) भुंज् + ए । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(10) भुञ्जे । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?

2. Which सूत्रम् is used for the “जा”-आदेशः in the form प्रजायते?

3. In how many places has the affix लँङ् been used in the verses?

4. By which सूत्रम् does the term स्म get the अव्यय-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“I did not eat anything yesterday.”

6. How would you say this in Sanskrit?
“I lived in Mumbai for fifteen years.” Use the feminine प्रातिपदिकम् “मुम्बापुरी” for “Mumbai” and use द्वितीया-विभक्तिः with “fifteen years.”

Easy Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

2. In the commentary can you spot a word in which the affix “शप्” has taken the लुक् elision?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics